________________
तत्रादि प्रथमपङ्किपरिमाणं षट्सप्तत्यधिकशतरूपं १७६ प्रक्रिप्यते, तस्मिंश्च प्रक्षिप्त जातानि त्रीणि शतानि ३००, एता-13 वन्तः पुष्करबरोद समु कात्रिंशत्तमायां पङ्को समुदिताश्चनजसूर्याः, एतत् श्रादिना पट्सप्तत्यधिकेन शतेन १७६ युतं क्रियते, जातानि चत्वारि शतानि पट्सप्तत्यधिकानि ४१६, एतानि गबार्धेन पोमशकलक्षणेन गुण्यन्ते, जातानि षट्सप्ततिशतानि षोमशाधिकानि ७६१६, एतावन्तः पुष्करवरोदे समु सर्वसङ्ख्यया समुदिताश्चन्प्रसूर्याः । एवं सर्वेष्वपि दीपसमुषु चन्सूयपरिमाणं परिजावनीयमिति ॥ १॥
तदेवं व्याख्याता मतान्तरप्रतिपादिकाः प्रदपगाथाः, सम्प्रति प्रस्तुतमनुसंधीयते, तत्र दीपसमुत्रेषु चन्जादिसङ्ख्यानयनाय करणं "धायश्संगप्पलिई" इत्यादिकं प्रागवोक्तं, अधुना दीपसमुपरिमाणझापनार्थमाहउझारसागराणं अवाश्जाण जत्तिश्रा समया । उगुणा फुगुणपविबरदीवोदहि ढुंति एवश्या ॥०॥
व्याख्या-अर्ध तृतीयं येषां तान्यधतृतीयानि अर्ध चेत्यर्थः, तेषामुशारसागरोपमाणां प्राझिर्दिष्टस्वरूपाणां यावन्तः समया एतावत्प्रमाणा दीपोदधयः । कथंजूता इत्याह-धिगुणविगुणप्रविस्तराः पूर्वस्मात् पूर्वस्मात् विगुणो विगुणश्च | विस्तरो येषां ते तथा । तथा (हि)-जम्बूचीपविस्तारो योजनलदं, इह योजनं प्रमाणाखेन वेदितव्यं “नगपुढविविमाणाई मिणसु पमाएंगुखण” इतिवचनप्रामाण्यात् । ततो देख विष्कम्लो खवणसमुनस्य, चत्वारि लक्षाणि धातकीखएकस्य, अष्टौ काखोदसमुनस्य, पोमश पुष्करवरपीपस्य, घात्रिंशत् पुष्करवरोदसमुनस्य । एवं पूर्वस्मात् पूर्वस्मात् हिगुणधिगुण-15
AKALAKAKAKAKARANAAKAss