SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० मटीकः॥ KinarMROSAUGAT विष्कम्ना दीपसमुशास्तावदवगन्तव्या यावदसवेययोजनकोटीकोटीप्रमाणात् स्वयम्नूरमणात् छीपात् स्वयम्नग्माए समुघो विगुणविष्कम्न इति ॥ ४०॥ वक्तं दीपसमुष्परिमाणं, अथ कियवीपसमुजपरिमाशं मनुष्यक्षेत्रमित्येतन्निरूपयतिअवाजा दीवा मुन्नि समुदा य माणुसं खित्तं पणयालसयसहस्सा विस्कंजायाम जणिभं ॥१॥ व्याख्या-अतृतीया छीपास्तद्यथा-जम्बूदीपो धातकीखएमः पुष्करदीपस्य चार्ध । कौ समुजी, तद्यथा-सवाणसमुकः कालोदसमुश्च । एते सर्वेऽपि समुदिता मानुष मनुष्याणां सम्बन्धि क्षेत्र, अत्र मनुष्याणां जन्मनो मरणस्य च सम्नवात् । तत्र जरतादिषु पञ्चचत्वारिंशत्सवेषु दंत्रेषु अन्तरछीपेषु च षट्पञ्चाशत्सङ्ग्येषु मनुष्याणां जन्म मरणं च मुप्रतीत । समुनवर्षधरपर्वतादिषु पुनः प्रायो जन्म न घटते, मरणं पुनः संहरणतो विद्यालब्धिवशतो वा तत्र स्वयं गताना नवति । मनुष्यक्षेत्रात्तु बहिर्जन्मतो मनुष्या न जूता न जवन्ति न नविष्यन्ति तथा यदि नाम केनचिद्देवेन दानवेन. विद्याधरेण वा पूर्वानुबवरनिर्यातनार्थमेवरूपा बुद्धिः क्रियते, यथाऽयं मनुष्योऽस्मात् स्थानामुत्पाब्य मनुष्यक्षेत्रस्य बहिः | प्रक्षिप्यते तेनोर्ध्वशोषं शुष्यति घियते चेति, तथापि खोकानुलाबादेव सा काचनापि बुद्धियः परावर्त्तते यथा संहरणमेव न जवति संहृत्य वा समानयति, तेन सहरणतोऽपि मनुष्यक्षेत्राइहिर्मनुप्या मरबमधिकृत्य न जूता न जवन्ति न विष्यन्ति म। येऽपि जलाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावन्ति तेऽपि तत्र गता न मरणमश्वते, है किंतु मनुष्यक्षेत्रमागता एव, तेनार्धतृतीयवीपसमुपरिमाणं मनुष्यत्रं न शेषमिति । तच किंप्रमाणमित्यस श्राह
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy