SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Heart मना देवानां सदा जवामपना ते विरायात ब्रह्मखोके षट् , सान्वयकेषु, एको: या सौधर्मेशानवलये त्रयोदशालय चत्वारः, श्रारणाच्युतवलय व व्याख्या-अनन्तरेण गाथात्रयेणानिहितानां विमानानामेपा सर्वसङ्ख्या-चतुरशीतिः शतसहस्राणि सप्तनवतिः सहहस्राणि त्रयोविंशतिश्च विमानानि ४ए०१३ । एतानि च विमानानि सर्वाण्यपि गन्धमधिकृत्यातीव सुरनिगन्धानि. स्पर्शमधिकृत्य नवनीतादष्यतिमृशुनस्पर्शानि । तथा स्वप्रजानिः प्रकाशितसकलदिक्चक्रवालानि, अत एव सततोद्योतकलितानि रमणीयानि च तन्निवासिनां देवानां सदा जवन्ति, न तु कदाचिदप्युप्रेगकारीणीति । उक्तं च-"श्रच्चंतसुरलिगंधा फामे नवणीयमनयसुहफासा । निचुलोया रम्मा सयंपना ते विरायति ॥१॥" सर्वसङ्ख्यया चोर्ध्वलोके घापष्टिः प्रस्तटाः, तद्यथा-सौधर्मेशानवलये त्रयोदश, सनत्कुमारमाहेन्श्वलये कादश, ब्रह्मलोके षद् , लान्तके पञ्च, महाशुक्रे कहपे चत्वारः, सहस्रारे चत्वारः, श्रानतप्राणतवलये चत्वारः, श्रारणाच्युतवलये चत्वारः, नव नवग्रैवेयकेषु, एकोऽनुत्तर विमानेषु, एतच्च प्रागेवोक्त-"कुसु तेरस पुसु वारस व प्पण चल चल युगे युगे य चल । गेविजाश्सु दसगं बावडी उसलोगम्मि ॥१॥" एकैकस्मिंश्च प्रस्तटे विविधानि विमानानि, तद्यथा-श्रावलिकाप्रविष्टानि श्रावलिकाबा-* ह्यानि च । तत्रावलिकाप्रविष्टानि यानि पूर्वदक्षिणापरोत्तररूपासु चतसृषु दिनु श्रेण्या व्यवस्थितानि, यानि पुनरावलिकाप्रविष्टानामपान्तराले प्राङ्गणप्रदेशे कुसुमप्रकर इव यतस्ततो विप्रकीर्णानि तान्यावलिकावाह्यानि, तानि च पुष्पावकी नीत्युच्यन्ते पुष्पाणीव यतस्ततोऽवकीर्णानि प्रकीर्णानि पुष्पावकीर्णानीति व्युत्पत्तेः । तानि च मध्यवर्तिनो विमानन्धकस्य दक्षिणतोऽपरत नत्तरतश्च विद्यन्ते, न तु पूर्वस्यां दिशि । नक्तं च-"पुप्फावकिन्नगा पुण दाहिण पश्चिमेण उत्तर । पुषेण विमाणिंदस्स नत्थि पुष्फावकिन्ना ॥१॥" यानि चावखिकाप्रविष्टानि विमानानि तेषां मध्यनागे प्रतिप्र चन । गेविजाइसू दसग REARRANCREAre
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy