SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ AC CARKARRAKAKAKA 30७४, एतावन्ति सकखेऽप्यूर्ध्वखोके श्रावलिकाप्रविष्टानि विमानानि, शेषाणि तु पुष्पावकीणोनि, तानि च नवमयया चतुरशीतिः शतसहस्राणि एकोननवतिः सहस्राणि शतमेकमेकोनपञ्चाशदधिकं ए१४ए । उक्तं च-"सत्तंब सहस्साई सयाई चोवत्तराई थक जवे । श्रावविश्वासु विमाणा सेसा पुप्फावकिन्नत्था ॥१॥चुलसीइ सयसहस्मा अलवीणानलई नवे सहस्साई। एगणं च दिवा सयं च पुष्फावकिनाणं ॥२॥" ॥११॥ सम्प्रति कस्मिन् कहपे कियन्त्यावलिकाप्रविष्टानि वृत्तानि विमानानि, कियन्ति त्र्यम्राणि, कियन्ति चतुरस्राणी त्येतन्निरूपयतिजहिं कप्पे जावश्या पयरा श्रावलिथातत्तिश्रातब। एगदिसाए तासिं तिहि तिहि नागेहि जं लङ१२२ तं मिलिअंगणतिगे तंसचरंसवट्टए काउं । तिविनत्ते वि श्र सेसं चिंतसु गश्क्कसुन्ना ॥१३॥ ४ जावश्था तहिं का तावश्या तंसरा सिपरिकवसु ।मीलिय फुगपिंझदलं तंसे चनरंसि बीयदलं ॥१२॥ है एवं एगदिसाए तंसयचउरंसवदृसंखा । वट्टेसु इंदगाणि य खवेसु सवेसु चउगुणियं ॥ १२५ ॥ व्याख्या-यस्मिन् कहपे सौधर्मशानवखयादौ यावन्तः प्रतरास्तत्र तावत्यश्चतुर्दिग्विनिर्गता श्रावलिकास्तासां चावलिकानामेकस्यां दिशि त्रिजिस्त्रिनिर्जागो हियते, हृते च नागे यसब्धं तदेकत्र मीयते, मीलयित्वा च त्र्यम्रचतुरस्रवृत्तसंशितेषु त्रिषु स्थानेषु स्थाप्यन्ते, श्रावलिकानां च प्रत्येकं त्रिनिर्विजक्तानां यजेषमवतिष्ठते तच्चिन्तय परिजावय, यथा कि ADCACADCASTECAUCTS
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy