SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ वृहत्सं ० ॥ ५३ ॥ ग्रैवेयक त्रिके श्रावलिकाप्रविष्टानि विमानानि पुष्पावकीर्णानि तु तत्र न सन्ति । उक्तं च- " हि ठिमगेविकाएं इक्कार| सयं जवे विमाशा । श्रावलियासु विमाणा नत्यि उ पुप्फावकिन्नत्था ॥ १ ॥” तथा मध्यमग्रैवेयकत्रिके मुखमेकोनत्रिंशत् २९, भूमिरेकविंशतिः २१, तयोः समासे जाता पञ्चाशत् ५०, तस्या अर्ध पञ्चविंशतिः २५, सा स्वप्रतरं स्त्रिनिर्गु एयते, जाता पञ्चसप्ततिः १५, एतावन्ति मध्यमत्रैवेयक त्रिके श्रावलिकाप्रविष्टानि विमानानि शेषाणि तु पुष्पावकीर्णानि, तानि च द्वात्रिंशत् ३२ । उक्तं च – “मनिमगेविखाणं श्रवसि पन्नत्तरी विमाणाएं । बत्तीसं च विमाणा हवंति पुष्पावकिन्नाई ॥ १ ॥” तथोपरितनयैवेयक त्रिके मुखं सप्तदश १७, भूमिर्नव ए, तयोः समासे जाता षड्विंशतिः २६, तस्या अर्ध त्रयोदश १३, ते स्वप्रतरैस्त्रिनिर्गुण्यन्ते, जाता एकोनचत्वारिंशत् ३५, एतावन्त्युपरितन मैवेयक त्रिके श्रावलिकाप्रविष्टानि विमानानि शेषाणि तु पुष्पावकीर्णानि तानि चैकषष्टिः ६१ । उक्तं च - " उवरिमंगविक्राणं उगुणचालीस हवंति श्रावलिया । एगडी ा विमाला हवंति पुप्फावकिमाई ॥ १ ॥” चरमे तु प्रस्तटे सर्वार्थसिद्धिनामकस्य | विमानेन्द्रकस्य पूर्वादिषु दिनु प्रत्येकमेकैकमावलिकाप्रविष्टं विमानं, पुष्पावकीर्णानि तु तत्र न सन्ति । उक्तं च – “वि जए य वैजयंते जयंत अपराजिए अ सबके । श्रवसिश्रासु विमाणा नत्थि त पुप्फाय किन्नत्था ॥ १ ॥” यदा तु सकलेऽप्यूर्ध्वलोके श्रावलिकाप्रविष्ट विमानसङ्ख्या ज्ञातुमिष्यते तदा यत्सर्वप्रथमे प्रस्तटे विमानानं दे शते एकोनपञ्चाशदधिके २४ तन्मुखं, यानि च सर्वचरमे प्रस्तटे पश्ञ्च विमानानि सा भूमिः, तयोः समासे जाते द्वे शते चतुःपञ्चाशदधिके २५४. तयोरर्ध सप्तविंशं शतं १२७, तत्सकलोर्ध्वलोकगतैर्घाषष्टिसौः प्रतरैर्गुष्यते, जातान्यष्टसप्ततिशतानि चतुःसप्तत्यधिकानि मटीकः ॥ ॥ ५३ ॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy