SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ उन्नतया श्रवलिया खलु जवे महासुके । उणयालीस सहस्सा बच्च सय पइलगा चउरो ॥ १ ॥” तथा सहस्रारे कट्पे मुखमे कोननवतिः ८, भूमिः सप्तसप्ततिः 99, अनयोः समासे जातं शतमेकं षट्षष्ट्यधिकं १६६, तस्यार्धं त्र्यशीतिः ८३, सा स्वप्रतरैश्चतुर्भिर्गुण्यते, जातानि त्रीणि शतानि धात्रिंशदधिकानि ३३२, एतावन्ति सहस्रारे कल्पे श्रावलिकाप्रविष्टांनि विमानानि, शेषाणि तु पुष्पावकीर्णानि तानि च पञ्च सहस्राणि षट् शतान्यष्टाषष्ट्यधिकानि ५६६० । उक्तं च" तिन्नि सया बत्तीसा श्रावलिया खलु जवे सहस्सारे । बप्पन्न असी पन्नगाणं तु बोधवा ॥ १ ॥” तथाऽऽनतप्राणतवलये मुखं त्रिसप्ततिः १३, भूमिरेकषष्टिः ६१, अनयोः समासे जातं चतुस्त्रिंशदधिकं शतं १३४, तस्यार्ध सप्तषष्टिः ६७, सा स्वप्रतरैश्चतुर्भिर्गुण्यते, जाते घे शते श्रष्टषष्ट्यधिके २६०, एतावन्त्यानतप्राणतवलये श्रावलिकाप्रविष्टानि विमा - नानि शेषाणि तु पुष्पावकीर्णानि तानि च शतमेकं वात्रिंशदधिकं १३२ । उक्तं च - "आणय पाणयकप्पे कुन्नि सया सहि श्रावलिया । बत्तीसं सयमेगं च होइ पुप्फावकिन्नाएं ॥ १ ॥” तथाऽऽरणाच्युतवलये मुखं सप्तपञ्चाशत् ५१, भूमिः पञ्चचत्वारिंशत् ४५, अनयोः समासे जातं द्व्युत्तरं शतं १०२, तस्यार्धमेकपञ्चाशत् ५१, सा स्वप्रतरैश्चतुर्भिर्गुण्यते, जाते घे शते चतुरुत्तरे २०४, एतावन्त्यारणाच्युतवलये श्रावलिकाप्रविष्टानि विमानानि शेषाणि तु पक्षवतिसङ्ख्या नि पुष्पावकीर्णानि ए६ । उक्तं च – “दुन्नि सया चउर दिया श्रावलिया आरएचुए कप्पे । बन्नउई च विमाणा हवंति पुप्फाव किमाई ॥ १ ॥” तथाऽधस्तनग्रैवेयकत्रिके मुखमेकचत्वारिंशत् ४१, भूमिस्त्रयस्त्रिंशत् ३३, तयोः समासे जाता चतुःसप्ततिः ७४, तस्या अर्ध सप्तत्रिंशत् ३७, सा स्वप्रतरैस्त्रिनिर्गुण्यते, जातमेकादशोत्तरं शतं १११, एतावन्त्यधस्तन
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy