________________
वृहत्सं०
॥५
॥
च-"दो चेव सहस्साई सयमेगं चेव होइ नायवं । श्रावलियासु विमाणा सणंकुमारे श्र माहिंदे ॥१॥ दस नव या सटीकः ।। सयसहस्सा सत्ताण तहा सहस्साई। नव य सया संपुमा हवंति पुष्पावकिन्नाणं ॥२॥” तथा ब्रह्मलोके मुखमेकोनपश्चाशदधिकं शतं, मिरेकोनत्रिंशदधिक शतं, अनयोः समासे जाते शते श्रष्टसप्तत्यधिके २१७, तयोरर्ध शतनेकोनचत्वारिंशदधिकं १३ए, तत्स्वप्रतरैः षनिर्गुण्यते, जातान्यष्टौ शतानि चतुस्त्रिंशदधिकानि ७३४, एतावन्ति ब्रह्मलोक श्रावतिकाप्रविष्टानि विमानानि, एतद्व्यतिरिक्तानि तु शेषाणि पुष्पावकीर्णानि, तानि च तिम्रो खक्षा नवनवतिसहसाणि शतं चैक षट्पट्यधिक ३एए१६६ । उक्तं च-"श्रज्सया चोत्तीसा बने कप्पम्मि हुँति श्रावखिया । खरकतिगं नवनव्यं गवन्सियं पश्नाणं ॥१॥" तथा खान्तके मुखं पञ्चविंशत्यधिकं शतं १२५, भूमिर्नवोत्तरं शतं १०ए, अनयोः समासे जाते थे शते चतुस्त्रिंशदधिके १३५, तयोरर्ध शतमेकं सप्तदशोत्तरं ११७, तत्स्वप्रतरः पञ्चनिगुण्यते, जातानि पञ्च शतानि पञ्चाशीत्यधिकानि ५०५, एतावन्ति खान्तके कहपे श्रावलिकाप्रविष्टानि विमानानि, शेषाणि तु पुष्पावकीर्णानि, तानि चैकोनपश्चाशत्सहस्राणि चत्वारि शतानि पञ्चदशोनराणि ए४१५ । उक्तं च-"श्रमणापन्न सहस्सा पश्नगाण चउरो य पन्नरस । पंच य पंचासीया श्रावखिया संतए कप्पे ॥१॥” तथा महाशुक्रं कहपे मुखं पञ्चोत्तरं शतं १०५, नमित्रिनवतिः ए३, अनयोः समासे जातमष्टनवत्यधिक शतं १ए, तस्यार्ध नवनवतिः, सा स्वप्रतरैश्चतुनिर्गुण्यते, जातानि त्रीणि शतानि षमवत्यधिकानि ३९६, एतावन्ति महाशुक्रे कटपे श्रावलिकाप्रविष्टानि विमानानि, शेषाणि तु पुष्पावकीर्णानि, तान्येकोनचत्वारिंशत्सहस्राणि षट् शतानि चतुरुत्तराणि ३९६०४ । उक्त च-"तिन्नि सया
॥
१
॥