SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ वृहत्संग सटीकः। ॥ए ॥ उत्कृष्टा विंशतिसागरोपमाएयेकः सागरोपमस्य त्रिजागः । तृतीये प्रस्तटे जघन्या विंशतिः सागरोपमाएयेकः सागरोपमस्य त्रिजागः, उत्कृष्टा परिपूर्णानि घाविंशतिः सागरोपमाणि। सप्तम्यां तु तमस्तमःप्रजायां पृथिव्यां हाविंशतिः सागरोपमाणि जघन्या स्थितिः, उत्कृष्टा स्थितिस्त्रयस्त्रिंशत् सागरोपमाणि ॥ त्रयाणां स्थापनाधूमप्रजानरकेषु प्रतरजघन्यो तमःप्रजानरके. तमस्तमःप्रजानरके० है प्रतर १ २ ३ ४ ५ १ २ ३ । ज० सा० १० ११-२१२-४१४-११५-३ १७ १७-२२०-१ जा नाग ०५ ५ ५ ५ उ० सा०११-२१२-४१४-११५-३ १७१०-१२०-१२३३३ ज. ना० ५ ५ ५ ५ । ० ३ ३ ० ० | नरकेषु च यस्य यावती स्थितिः स तावन्तं कार्य निरन्तरमनुबमां दु:खवेदनामनुजवति, न त्वविनिमीसनकालमात्रमपि सुखं । उक्तं च (जीवानिगमे)-"अविनिमीखणमित्तं नस्थि सुहं सुरकमेव अणुवई । नरए नेरश्याणं, अहो निसिं पच्चमाणाणं ॥१॥* मु:खवेदना नरकेषु त्रिविधा, तद्यथा-त्रिस्वन्नावजा, परस्परोदीरिता, संक्लिष्टाऽसुरोदीदारिता च । क्षेत्रस्वजावजा नरकेष्वधोधोऽशुजाशुजतराऽशुलतमा । तत्र रत्नप्रजायां पृथिव्यामुष्णवेदना, सा चातितीव्रा,* तस्याश्च स्वरूपमेवं प्रवचनवेदिनः प्रदर्शयन्ति, यथा कस्यापि पुंसो निदाघचरमकाले पित्तव्याधिप्रकोपानिजूतस्य सर्वतः PRAKA-%%%%ASARAN
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy