________________
सटीक
वृहत्संग
॥१४॥
VERMANEERINESCRIGARH
रीराण्यसङ्ख्येयगुणानि, सकलतिर्यमनुष्याणां तत्संजवात् । ननु तिर्यञ्चोऽनन्तास्तत्कथमानन्त्ये सत्यसङ्ख्येयानि शरीराणि स्युः ? उच्यते-इह विविधास्तिर्यश्चस्तद्यथा-प्रत्येकशरीराः साधारणशरीराश्च, तत्र ये प्रत्येकशरीरास्तेषां जीवं जीवं प्रत्येक शरीर, ये साधारणशरीरास्तेषामनन्तानामेकं शरीरं, ततो यद्यप्यनन्तास्तिर्यञ्चस्तथाप्यसङ्ख्येयानि शरीराणीति न कश्चिद्दोषः। तेच्योऽप्यनन्तगुणानि तैजसकार्मणानि, स्वस्थाने च परस्परं तुट्यानि, प्रति संसारिजीवं तेषामवश्यंजावात् ।१।अवगाहना शरीरप्रमाणलक्षणा, सा च नारकादीनां प्राग्वर्णिता । २ । संहननं वज्रर्षजनाराचादि पोढा, तच्चर हा प्रागेवोक्तं । ३ । “संगण ति" संतिष्ठन्त्यनेनेति संस्थानं तच्च विधा-जीवानामजीवानां च, तत्र जीवानां पोढा समच
तुरस्रादि, तच्च प्रागुक्तं । अजीवानां पञ्चधा, तद्यथा-परिमएमलं वृत्तं व्यस्रं चतुरस्रमायतं च । तत्र परिमएमलं बहिवृत्तावस्थितप्रदेशमन्तःशुषिरं यथा वलयस्य । वृत्तमप्येवंचूतमेव, केवलमन्तः शुपिरहीनं यथादर्शमएमलस्य । व्य त्रिकोणं । चतुरस्रं चतुष्कोणं । श्रायतं दीर्घ । एतानि सर्वाणि घनप्रतरनेदेन विविधानि, पुनः परिमएमलमपहाय शेषा| एयोजःप्रदेशजनितानि युग्मप्रदेशजनितानि चेति विधा । तत्रौजःप्रदेशं प्रतरवृत्तं पञ्चप्रदेशं पञ्चप्रदेशावगाढं च, तद्यया| एकः परमाणुर्मध्ये, चत्वारः क्रमेण पूर्वादिषु चतसृषु दिनु, स्थापना- । युग्मप्रदेशं प्रतरवृत्तं बादशप्रदेशं घादशप्रदेशावगाढं च तत्र निरन्तरं चतुर्वाकाशप्रदेशेषु चत्वारोऽणवः ततस्तत्परिपेण शेषा अष्टौ- उजःप्रदेशं धनवृत्तं सप्तप्रदेश सप्तप्रदेशावगाढं च, तच्चैर्व-तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्य परमाणोरुपरिष्ठादधस्ताच्चैकैकोऽणुरवस्थाप्यते, तत एवं सप्तप्रदेशं नवति । युग्मप्रदेश छात्रिंशत्प्रदेशं, तच्चैवं-पूर्वोक्तस्यैव बादशप्रदेशात्मकस्य प्रतर
पञ्चपदेशे प्रतरवृत्तपरिक्षेपेण शेषा श्रष्टायत कादशमदेशं पादश-/