SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ वृहत्सं० ॥११०॥ ६ तमः प्रजानारकदेहमानयंत्रम् | प्रतर १ ‍ ३ धनुष | १२५१०७,२५० दस्त ० २ ० अंगुल 0 सम्प्रति प्रतिपृथिव्युत्कर्षत उत्तरवै क्रियामाद जा जम्मि होइ जवधारपिऊउंगाणा य नरएसु । सा डुगुणा बोधव्वा, उत्तरवेउवि उक्कोसा ॥ २७ ॥ व्याख्या—सप्तसु नरकेषु-नरकपृथिवीषु मध्ये यस्मिन्नरके - नरकपृथिव्यामुत्कृष्टा जवधारणीयावगाहनोक्ता सा विगुणा सती यावत्प्रमाणा जवति, तावती तस्यां नरकपृथिव्यामुत्कृष्टोत्तरवै क्रियरूपावगाहना बोद्धव्या । तद्यथा - रत्नप्रजायामुत्कृष्टोत्तरवै क्रिया पञ्चदश धनूंषि धौ च साधै हस्तौ । शर्कराप्रजायामेकत्रिंशद्धनूंष्येको हस्तः । वालुकाप्रजायां द्वाषष्टिधनूंषि धौ च हस्तौ । पङ्कप्रजायां पञ्चविंशं धनुःशतं । धूमप्रजायां सार्धे द्वे शते । तमः प्रजायां पञ्च धनुःशतानि । तम| स्तमः प्रजायां धनुःसहस्रमिति ॥ २७९ ॥ ७ तमस्तमः प्रजानारकदेह मानयंत्रम् । प्रतर १ धनुष ५०० हस्त ० अंगुल ० सम्प्रतिवारणीयामुत्तरवैक्रियां च जघन्यामाह - | नवधार पिजरूवा, उत्तरवेज विद्या य नरएसु । उ॑गादणा जद्दन्ना, अंगुल अस्संख संखेन ॥ २८० ॥ |सटीकः ॥ ॥११०॥
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy