________________
वृहत्सं०
॥११०॥
६ तमः प्रजानारकदेहमानयंत्रम् |
प्रतर
१ ३
धनुष
| १२५१०७,२५०
दस्त
० २ ०
अंगुल
0
सम्प्रति प्रतिपृथिव्युत्कर्षत उत्तरवै क्रियामाद
जा जम्मि होइ जवधारपिऊउंगाणा य नरएसु । सा डुगुणा बोधव्वा, उत्तरवेउवि उक्कोसा ॥ २७ ॥ व्याख्या—सप्तसु नरकेषु-नरकपृथिवीषु मध्ये यस्मिन्नरके - नरकपृथिव्यामुत्कृष्टा जवधारणीयावगाहनोक्ता सा विगुणा सती यावत्प्रमाणा जवति, तावती तस्यां नरकपृथिव्यामुत्कृष्टोत्तरवै क्रियरूपावगाहना बोद्धव्या । तद्यथा - रत्नप्रजायामुत्कृष्टोत्तरवै क्रिया पञ्चदश धनूंषि धौ च साधै हस्तौ । शर्कराप्रजायामेकत्रिंशद्धनूंष्येको हस्तः । वालुकाप्रजायां द्वाषष्टिधनूंषि धौ च हस्तौ । पङ्कप्रजायां पञ्चविंशं धनुःशतं । धूमप्रजायां सार्धे द्वे शते । तमः प्रजायां पञ्च धनुःशतानि । तम| स्तमः प्रजायां धनुःसहस्रमिति ॥ २७९ ॥
७ तमस्तमः प्रजानारकदेह मानयंत्रम् ।
प्रतर १ धनुष ५०० हस्त ०
अंगुल
०
सम्प्रतिवारणीयामुत्तरवैक्रियां च जघन्यामाह -
| नवधार पिजरूवा, उत्तरवेज विद्या य नरएसु । उ॑गादणा जद्दन्ना, अंगुल अस्संख संखेन ॥ २८० ॥
|सटीकः ॥
॥११०॥