SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ PI सम्प्रति यावन्तः प्राणा एकस्मिन्नहोरात्रे मासे वर्षे वर्षशते च जवन्ति तावतः प्रतिपिपादयिषुर्गाथाचतुष्टयमाह एगं च सयसहस्स, ऊसासाणं तु तेरससहस्सा। नउअसएणं श्रहिया, दिवसनिसिं हुंति विन्नेया २१० मासे विथ ऊसासा, लरका तेत्तीस सहस पणननई। सत्तय सयाजाणसु कहियाईपुवसूरी हिं॥११॥ चत्तारि य कोमी, लरका सत्तेव होंति नायवा। अमयालीस सहस्सा, चारिसया होंति वरिसाणं॥२१५ चित्तारि उ कोमिसया, कोमी सत्तलक अम्याला। चत्तालीस सहस्सा, वास सए होति ऊसासा २१३| | व्याख्या-निगदसिधाः । नवरं यदैकमुहूर्तगत प्राणपरिमाणं त्रीणि सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि तदाहोरात्रे त्रिंशन्मुहूर्त्ता इति त्रिंशता गुण्यन्ते, ततो यथोक्तमहोरात्रे प्राणपरिमाणं जवति । एवं मासादिष्वपि जावना नावनीया ॥ २१०-१११-२१२-२१३ ॥ सम्प्रति प्रतिसागरोपममुनासपरिमाणमाहारपरिमाणं च प्रतिपादयतिजस्स जश् सागरा, विई तस्स तत्तिपहिं परकेहिं। ऊसासो देवाणं, वाससहस्सेहिं थाहारो॥१४॥ व्याख्या-देवानां मध्ये यस्य देवस्य यावन्ति सागरोपमाणि स्थितिस्तस्य तावनिः पदैरुवासः, तावनिवर्षसहस्रैराहारः । तथाहि यस्य देवस्यैकं सागरोपमं तस्यैकस्मिन् पक्ष उन्लासः, एकस्मिन् वर्षसहस्र थाहारः । यस्य के सागरो-ले वृ० १५
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy