SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ हितीये रोरुकस्तृतीये घ्रान्तश्चतुर्थे उन्नान्तः पञ्चमे संत्रान्तः षष्ठेऽसंत्रान्तः सप्तमे वित्रान्तोऽष्टमे तप्तो नवमे शीतो दशमे| वक्रान्त एकादशेऽवक्रान्तो घादशे विक्रान्तस्त्रयोदशे रोरुकः । शर्कराप्रजायां प्रथमे प्रस्तटे स्तनितो द्वितीये स्तनकस्तृतीये मनकश्चतुर्थे वनकः पञ्चमे घटः षष्ठे संघट्टः सप्तमे जिह्वोऽष्टमेऽपजिह्वो नवमे खोलो दशमे लोलावर्त एकादशे स्तनलो खुपः । वालुकाप्रज्ञायां प्रथमे प्रस्तटे तप्तो हितीये तपितस्तृतीये तपनश्चतुर्थे तापनः पञ्चमे निदाघः षष्ठे प्रज्वलितः सप्तमे ४ उज्ज्वलितोऽष्टमे संज्वलितो नवमे संप्रज्वलितः । पङ्कप्रनायां प्रथमे प्रस्तटे श्रारः हितीये तारस्तृतीये मारश्चतुर्थे वर्चः द पञ्चमे तमकः षष्ठे खाटखटः सप्तमे खटखटः । धूमप्रनायां प्रथमे प्रस्तटे खादः द्वितीये तमकस्तृतीये कषश्चतुर्थेऽन्धः पञ्च-४ मे तिमिश्रः। तमःप्रनायां प्रथमे प्रस्तटे हिमो दितीये वार्दवस्तृतीये ललकः । सप्तम्यामप्रतिष्ठानः । तथा चैतदर्थसंग्रा हिका श्मा गाथाः-"सीमंतनत्थ पढमो, बी पुण रोरुजत्ति नायबो । नतो नणत्य तल, चनत्य होइ उप्रेतो है॥१॥ संजंतमसंनंतो, विनंतो चेव सत्तमो निर। अच्म तत्तो पुण, नवमो सी त्ति नायबो ॥२॥ वकंतमवक्कतो, विकतो चेव रोरु निर । पढमाए पुढवीए, तेरस निरऽदया एए ॥३॥ थपिए थणए य तहा, मणए वणए य हो। नायबो । घट्टै तह संघट्टे, जिने अवजिनए चेव ॥४॥खोले लोलावत्ते, तहेव थपलोलुए य बोधवे । बीयाए पुढवीए, इक्कारस इंदया एए॥५॥ तत्तो तविठ तवणो, य तावणो पंचमो निदाघो य । उसो पुण पजाखिर्ड, उजासिन सत्तमो निर॥६॥ संजलि श्रम, संपकलि य नवम जणि । तश्याए पुढवीए, एए नव हुंति निरइंदा ॥७॥ थारे तारे मारे, वच्चे तमए य होइ नायवे । खामखमेय खमखमे. इंदयनिरया चउत्थीए ॥॥ खाए तमए य तहा। *२*****ASHALA पृ०१८
SR No.600332
Book TitleBruhat Sangrahani
Original Sutra AuthorN/A
AuthorJinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy