________________
ECONICORRORIESCAMA
___ व्याख्या-धारमाङ्गलेन मिमीप्व वास्तु, तच्च त्रिविधं, तद्यथा-खातमुन्तिमुजयं च । तत्र खातं कूपतमागनूमिगृहादि, उचितं धवलगृहादि, उत्तयं नूमिगृहयुक्तधवलगृहादि । उत्सेधप्रमाणेनाङ्गखेन मिमीष्व देहं सुरादीनां शरीरं। प्रमाणाङ्गखेन पुनर्मिमीष्व नगपृथिवी विमानानि, तत्र नगाः पर्वता मेर्वादयः, पृथिव्यो धर्मादयः, विमानानि सौधर्मावतंसकादीनि, विमानग्रहणं नवननरकावासाद्युपलक्षणं, तेन तान्यपि प्रमाणाङ्गखेन मिमीष्व ॥ सम्प्रत्यङ्गुखजावना क्रियते-तत्र ये यत्र काले पुरुषा जवन्ति तेषां यदात्मीयमङ्गलं तदात्माङ्गुलं । उन्च्याङ्गलं परमाएवादिप्रमितं । तत्र परमाणुविधा-सूमो व्यावहारिकश्च । तत्रानन्तैः सूदमः परमाणुनिर्विनसापरिणामेन संघातविशेषमापन्नैरेको व्यावहारिकः परमाणुनिष्पद्यते । तस्य च परिमाणमिदं पूर्वसूरयो ब्रुवते-"सत्येण सुतिरकेण वि, बित्तुं जित्तुं च जं किर न सक्का । तं परमाणुं सिझा, वयंति श्राई पमाणाणं ॥१॥" अस्या अक्षरगमनिका-शस्त्रेण खड्गादिना सुतीदणेनापि उत्तुं विधा कर्तुं नेत्तुं सरन्ध्रमापादयितुं यं पुजलविशेष किलेत्याप्तोक्तौ न शक्ताः पुमांसस्तं परमाणु परमोऽणुः सूदयो घटाद्यपेक्ष्या परमाणुस्तं सिघाः सिद्धान्तवेदितया प्रसिधा वदन्ति ब्रुवते प्रमाणानाममुखहस्तादीनामादिमूलं । एवंजूता
श्चाष्टौ परमाणव एकोबुदणश्यदिएका । अष्टावुनुदणसदिणकैका श्लदणश्लदिणका । अष्टौ श्लदणश्लदिएकैकोरथरेणुः। ४ श्रष्टौ रथरेणव एकत्रसरेणुः। अष्टौ त्रसरेणव एकं वालाग्रं । अष्टौ वालाग्राण्येका लिदा । अष्टौ लिदा एका यूका । अष्टौ3
यूका एक यवमध्यं । अष्टौ यवमध्यान्येकमुच्याङ्गखं । पमङ्गुखानि पादः । कौ पादौ वितस्तिः। धौ वितस्ती एको हस्तः । चतुर्हस्तं धनुः । धनुःसहस्रे गव्यूतं । चत्वारि गव्यूतानि योजनं ॥ तथा चैतदर्थसङ्घाहिकाः प्रोपगाथा:-"परमाणु