________________
SCORCELCOCIAAGRAAAAACADC
श्रावलियागयनरया, इतिथमित्ता उ सबपुढवीसु।तेहिं विहूणा सवे, सेसा पुप्फाव किन्ना ॥१६॥ व्याख्या-श्यं सार्धाऽपि गाथा सुगमा ॥ २६१-२६॥
सम्प्रति शेषाणां पुष्पावकीर्णानां परिमाणमाहएवं पश्नगाणं, तेसीशहवंति सयसहस्सा।नउ तहा य सहस्सा, तिन्नि सया चेव सीयाला ॥२६३॥
व्याख्या-इह सर्वासु पृथिवीषु सर्वसङ्ख्यया नरकावासाश्चतुरशीतिशतसहस्राणि जवन्ति, तत्रावलिकाप्रविष्टा नरकावासाःषणवतिशतानि त्रिपञ्चाशदधिकानि तानि चेत्पृथक् क्रियन्ते तत एवं सति शेषाणां प्रकीर्णकानां त्र्यशीतिशतसहस्राणि ४ नवतिः सहस्राणि त्रीणि शतानि सप्तचत्वारिंशदधिकानि लवन्ति ३५०३४७ । सम्प्रति प्रागुक्तमेव करणं प्रतिपृथिव्या-& वलिकाप्रविष्टनरकावाससङ्ख्यानयनाय जाव्यते-तत्र प्रथमतो मुखमयः प्रदर्यन्ते-तत्र प्रथमायां रत्नप्रजायां मुखं त्रीणि| शतान्येकोननवत्यधिकानि ३०ए, भूमि शते त्रिनवत्यधिके शए३ । शर्करामनायां मुखं शते पञ्चाशीत्यधिके २०५, नूमिः शते पञ्चोत्तरे २०५। वालुकाप्रज्ञायां मुखं सप्तनवतं शतं १ए, नूमिस्त्रयस्त्रिंशं शतं १३३ । पङ्कप्रजायां मुखं पञ्चविंशत्यधिकं शतं १२५, नूमिः सप्तसप्ततिः। धूमप्रनायां मुखमेकोनसप्ततिः६ए, नूमिः सप्तत्रिंशत् ३७। तमामनायां मुखमेकोनत्रिंशत् श्ए भूमिस्त्रयोदश १३ । उक्तं च-"तिन्नि सय अणनडया, दो तेणता य हुँति पढमाए । दो
१ रत्नप्रभायां त्रयोदश प्रस्तटास्त एकोनाः क्रियन्ते, जाता द्वादश १२ त अष्टभिर्गुण्यन्ते, जाता षण्णवतिः ९६, एषा मुखात् ३८९ लक्षणाद्विशोध्यते, तिष्ठति २९३ भूमिः ।
***************