________________
अनुयोगद्वारसूत्र अथ धातुजनामानि निरूपयति-धातुः क्रियापदं, तेन यन्नाम निष्पद्यते तद्धातुजम् । यथा-भूसत्तायां, परस्मैपदभाषेत्यादि। भूरयं परस्मैपदी धातुः । तेन निष्पन्नं नाम। यथा-भवतीति भव: संसारः। वृद्धयर्थवाचकत्वेन एध इति धातुस्तेन निष्पन्न नाम । यथा-एधतइति-एधमानः। एवं 'स्पर्द्ध संघर्षे' इत्यादावपि विभाव्यम् । अथ निरुक्तिजानि नामान्याह-निर्वचनं निरूक्तिः। क्रियाकारकभेदपर्यायैः शब्दा. शंकथनमित्यर्थः । तया यन्नाम निष्पद्यते तन्निरुक्तिजम् । यथा-मझा शेते महिपः। . . उत्तर-धातुज नाम इस प्रकार से है-(भूसत्ताए, परस्स भासा फद्धसंघरिसे, गाह पइहालिच्छासु गंथे य, बाहलोयणे-से तं धाउए ) भू धातु सत्ता अर्थ में है। यह परस्मैपदी धातु है। इससे जो नाम निष्पन्न होता है-जैसे भव-संसार-वह धातुज नाम है । इसी प्रकार एथ् धातु वृद्धि अर्थ में है। यह आत्मनेपदी है। इससे " एधमान" बनता है। इसी प्रकार से " स्पर्द्धसंघर्ष" इत्यादि धातुओं में भी जानना चाहिये । अर्थात्-स्पर्धा, वाधा ये सब धातुज नाम हैं। (से किं तं निरुत्सए) हे भदन्त ! निरुत्तिज नाम क्या है ?
उत्तर-(निरुत्तिए, महीए सेए-महिसो, भमइय रोवइय-भमरो, मुहं मुहुं लसइत्ति-मुसलं, कविस्स विवलंबएस्थेत्ति य करेइ कवित्थं, चित्ति करेइ, खल्लं च होह चिक्खिल्लं, उडकनो उलूगो, मेहस्त माला मैहला-सेत्तं निरुत्तिए) निरुक्तिज नाम इस प्रकार से है-महिष, भ्रमर, मुसल, कपित्थ, चिक्खल्ल, उलूक, मेखला । क्रियाकारक, भेद एवं
उत्तर-धातुर नाम मा प्रभारी छे. (भूसत्ताए, परस्स भासा फद्ध संघरिसे, गाह पइद्वालिच्छासु गंथे य, बाहलोयणे-से त धाउए) भूधातु सत्ता અર્થ માં છે. આ પરમપદી ધાતુ છે. એનાથી જે નામ નિષ્પન્ન થાય છે, જેમકે ભવ-સંસારતે ધાતુજ નામ છે. આ પ્રમાણે એધ ધાતુ વૃદ્ધિ અર્થમાં છે. આ આત્મપદી છે. એનાથી “એપમાન' શબ્દ નિષ્પન્ન થાય છે. આ પ્રમાણે “સ્પદ્ધ સંઘર્ષ વગેરે ધાતુઓના વિશે પણ જાણવું જોઈએ. એટલે है स्पर्धा-माथा सा मथा धातु नामा छ. (से किं तनिहत्तए) Na! - उत्तर-(निरुत्तिए, महीए सेए, महिसो, भमइय रोवइय भमरो, मुहूं मुहूं लसइति, मुसलं कविस्स विवलंबएत्थेत्ति य करेइ कवित्थं, चित्ति करेइ, खल्लं च होइ चिक्खिल्लं उड्डकन्नो उलूगो, मेहस्स माला, मेहला-से तं निरुत्तिए) निति नाम सा प्रमाणे छ. महिष, अमर, भुसस, पित्य, ચિકખલ, ઉલુક, મેખલા, ક્રિયાકારક, ભેદ અને પર્યાયવાચી શબ્દો વડે
નિરૂક્તિજ નામ એટલે શું?