Book Title: Lalitvistarakhya Chaityavandan Sutra Vrutti
Author(s): Haribhadrasuri, Munichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600120/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः २९. श्रीमन्मुनिचन्द्रसूरिविरचितपञ्जिकायुता, याकिनीमहत्तरासूनुभगवच्छ्रीमद्धरिभद्रसूरिपुरन्दरहन्धा ललितविस्तराख्या-चैत्यवन्दनसूत्रवृत्तिः। ख्यापकः-देवचन्द्र लालभाई जैनपुस्तकोद्धारभाण्डागारव्यवस्थापत्र कार्यवाहका-शाह नगीनभाई घेलाभाई जव्हेरी. अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः । [All rights reserved by the Trustees of the Fund.] वीरसंवत्. २४४१. विक्रमसंवत्. १९७१. क्राइष्टस्य. १९१५. प्रति. ५०.. निवेशः ८ आणकाः। For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ ललितवि० उपोद्घातः। उपोद्घात. இருருருருருருருருருருருருருருநBDOE 0000000000 जयत्यसौ श्रीजिनराट् सदुक्तिः। पावयन्तु पूतपरमेश्वरप्रवचनपीयूषपीनान्तःकरणाः सचक्षुष्का ग्रन्धमेनं तत्त्वरत्नरत्नाकरायमाणमालोक्य तदुक्तम-6 नुष्ठाय च,न हि कञ्चनापि ग्रन्थार्थमननुष्ठाय ज्ञप्तिमात्रेण तस्याधिगम्यते भावुक भविकवरपि, ग्रन्थश्चायं विरचितोऽनुष्ठानो|पयोगी सुविहितनामधेयैः सूरिभिः, तथा च यथा द्रव्यगणितकथानुयोगानां चारित्रप्रतिपत्तिहेतुतया प्राधान्यात् तदाहत्यैव तदवबोधः फलेग्रहिः, तथा प्रस्तुतस्यापि वाङ्मयस्यावबोधस्तदुक्तानुष्ठानेनैव फलप्रदः, सर्वत्र चैवमाहते प्रवचने न्यायोऽयम् , अयमेव 'ज्ञानक्रियाभ्यां मोक्ष' इति प्रसिद्धतरस्य सूत्रस्य परमार्थः, विशेषेण चास्योपयोगिताऽऽवश्यकचैत्यवन्दनासूत्राणामनन्यसाधारणया व्याख्यया समलङ्कतत्वात् , ज्ञाते हि अवितथे परमार्थे परिणामोल्लासो जाजायते च ततः कर्मक्षयक्षयोपशमतोऽपूर्वात्मगुणोद्भवः, अनुष्ठेयं च त्रिसन्ध्यमवश्यं चैत्यवन्दनमहद्गुणगणपरागषट्पदैः प्रत्यहमसामान्यसम्यग्दर्शनशुद्धये, शुद्धे च दर्शने यथार्थोऽवबोधपरिणामः क्रमशश्चारित्राचरणपरिणामश्च, तदवश्यं विधिबद्धरागैरनुष्ठेयमेतदाख्यातमव्याबाधबोधैः । तदेवमसमानत्वात् चैत्यवन्दनसूत्राणां सर्वेषामुपयोगित्वाच्च युक्तं विशेषतो विवरणं, तत्रैव श्रद्धामूलसम्भवात् सकलानुष्ठानफलानां, विशेषणसाफल्यपरिज्ञाने च भवेदवश्यमर्हति विशेषेणोपमातिक्रान्त आदर इति युक्तियुक्त एवात्रत्यो विशेषणसाफल्योपदर्शक आयासः। तदेवमुपयुक्ततमस्यास्य व्याख्यानं विहितं श्रीमद्भिः Jain Education Inten For Private Personal Use Only w.jainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ हरिभद्रपूज्यैः पूज्यानां च सत्ताकालादि निर्णीतं पञ्चाशक भूमिकायामिति न भूयः प्रयासः । अत्र स्थापितानां मतान्तराणामवलोकनात् सहृदयाणामन्तःकरणान्यवश्यं तत्रोदितं निर्णयमनुसरिष्यन्ति, सिद्धर्षयश्च सुगतसमयाभ्यासमात्राच्चलचित्ता | अजायन्त न तु तत्परिचयात्, न च ते सूरिचर्याणां साक्षात्परिचयपदवीमाप्तवन्त इत्यपि “यां बुद्धा किल सिद्धसाधुरखिलव्याख्यातृचूडामणि० गुरुतया चक्रे नमस्यामसौ” इति श्री पञ्जिकाद्वितीयपद्यावलोकनात् स्पष्टमवभासिध्यते, यद्यपि स्पष्टो नावबुध्यते हेतुः प्रतिबोधस्य सिद्धर्षीणां सूत्रवादादिविभागशः, अनेकत्र बौद्धस्य तद्विशेषाणां च सामान्येन विशेषतश्च निराकरणोपलब्धेः, यतः समुपलभ्यतेऽत्र पृष्ठे १९ सर्वसत्त्वैवं भाववादिनां २४ तमे सुचारुशिष्याणां ५० तमे इष्टत त्वदर्शनवादिनां च तद्भेदानां प्रणिपातदण्डकान्ते चानेकस्वभाववस्तुसिद्ध्यादौ सामान्येन तस्य निराकरणं, न च ज्ञाय| तेऽनुपलम्भात् श्रीमतामुल्लेखस्य कस्कोऽत्र भागो बोधिस्थिरतापादको ?, बोधस्त्वमुष्या एव वृत्तेरवापानघं स्थैर्यमित्यसंशयमाम्नायते श्रीपञ्जिकापधिकासूत्रधारकल्पैः श्रीमुनिचन्द्रसूरिभिः, स्वयमप्याख्यान्त्येवोपकारकृतिज्ञानप्रवीणाः उपमितौ "अनागतं परिज्ञाय, चैत्यवन्दनसंश्रया । मदर्थं निर्मिता येन, वृत्तिर्ललितविस्तरा ॥ १ ॥" इत्यादेः, तथैव हेयोपादेयवृत्तौ " विषं विनिर्धूय कुवासनामयं व्यचीचरद्यः कृपया मदाशये । नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १ ॥” इति पद्यस्य अवलोकनात्, अस्थैर्यमपि श्रीमतां श्रीमदर्हच्छासनेऽनघे किं क्रियाशैथिल्यावभासनमूलं किं वा पदार्थ७ व्यवस्थित्यश्रद्धामूलं किं वा भावनातानवभानोपलब्धं ?, न च तत्रैकतरमपि निश्चेतुं प्रत्यलताभागुपलभ्यते मानं तथा७ विधं न च कल्पनाशिल्पिनिर्मिता वरत्रा केवला संशयगतद्धरणक्षमा स्यात्, यद्यपि उपमितावनेकशोऽन्यदीयमतानां Page #4 -------------------------------------------------------------------------- ________________ ॥२॥ | वर्णनं न्यक्कारपरतया निहितं धीनिधानः, परं नोल्लेखलेशोऽपि सूरिपुरन्दरवाक्यानां तत्रोपलभ्यते, परं श्रीमतां सूरिपुर- उपोदयात. ||न्दराणां यथारूपमेव लेखततिः समवतारितोभयत्र श्रीमद्भिः सिद्धर्षिभिः “प्रदीप्तभवनोदरकल्पोऽयं विच्छिद्यते निरुपक्रम-18 कर्मानुबन्धः, तस्मादत्रैव यतध्वं यूयमिति" उप० ४७७ तथैव "परिहर्त्तव्योऽकल्याणमित्रयोग."उप०१०१२ पृष्ठे ततोऽस्मन्मनसि तु निश्चितवदाभात्येतत् यदुत क्रियाभावनोभयशैथिल्यजस्तषां चलितभावो, दर्शने चैतस्या भगवद्गुणानां तन्मार्गस्य यथावद्भानोपगतेः पारमार्थिकक्रियाभावनोभयमयमवगत्य शासनं निश्चलीबभूवुः श्रीमन्तः, चेदत्र प्रमाददोषजा स्खलना सुधीभिरवश्यं सानुग्रहं प्रकाशनीया येन सुखेनावभो-16 स्ये तत्त्वमवितथमहं, यथोपर्युक्तं प्रकरणद्वयं भावुकभावनानां भविनामवलोक्यमचलं च हृदि धार्य तथा अन्यान्यपि चिन्तारत्नोपमानि प्रकरणानि सन्त्यत्र यानि प्रभूतानां सत्त्वानामनल्पामातनिष्यन्त्युपकारावलिं, यथा ४ पृष्ठे अधिकारिस्वरूपे १एतद्वहुमानिनोर विधिपरा ३ उचितवृत्तयः, लिङ्गानि च तत्कथाप्रीतिः निन्दाऽश्रवणं तदनुकम्पा चेतसो न्यासः, परा जिज्ञासा गुरुविनयः सत्कालापेक्षा उचितासनं युक्तस्वरपाठोपयोगः, लोकप्रियत्वम् अगर्हिता क्रिया व्यसने धैर्य शक्तितस्त्यागो लब्धलक्षत्वं चेति,न च पर सहस्रष्वपि ग्रन्थेषु जाग्रत्सु एवंविधान्यात्मप्रवृत्त्युपयोगीनिसमुपलभ्यन्ते गन्धतोऽपि वाक्यानि, एता न्यन्यान्यपि चासाधारणानि वाक्यान्येव तत्तत्तर्कवाक्यानुगतानि ज्ञापयत्यतिप्रत्नतां पूज्यानां पूर्वगततारतारकधारितां च ल व्याख्याङ्गेष्वप्यपूर्वमाख्यन् ख्यातकीर्तयः "जिज्ञासा १ गुरुयोगो २ विधिपरता ३ बोधपरिणतिः ४ स्थैर्यम् ५। १ अधिकारिनिन्दाकर्तृषु. DOOOOOOOOOOOOOOOOO 100000000000000 1000 in Education intomi For Private Personel Use Only Page #5 -------------------------------------------------------------------------- ________________ Jain Education Intern | उक्तक्रिया ६ ऽल्पभवता ७ व्याख्याङ्गानीति समयविदः ||१||” विज्ञायैतान्यादृतेषु चैषु 'संहिता च पदं चैवे' त्यादिवन्नैव | स्यान्मयूर नृत्यानुकारिणी व्याख्या, किं तु व्याख्याता अवश्यं साधयेदवितथं साध्यमनाबाधावाप्तिरूपम् ॥ पूज्यानां प्राचीनता उपदेशपदानेकान्तजयपताका धर्म संग्रहणीधर्म सार सर्वज्ञ सिद्ध्यादेककर्त्तृकता च पृष्ठ १८-७५-६४-९९ - १०१ स्थिता - तिदेशतो भविष्यति स्पष्टा, तदनन्तरोपरचितत्वमप्यस्यावभासिष्यते चतुरचेतसां मनसि तथैव स्याद्वादकल्पलतापञ्चाशकवृत्त्यादि लेखतोऽपि प्रान्त्ये विरहशब्दोपलम्भाच्च स्पष्टमेव प्रस्तुतप्रकरणविधायित्वं भवविरहसूरितया ख्यातानामाद्यानामेव श्रीहरिभद्रसूरीणां तथा च ये वैयावृत्त्यकराणामित्यादिसूत्रं देवताकायोत्सर्गस्तत्स्तुतिश्च नव्या इत्याख्याय ता अपलपन्ति तेषां परमाभिनिवेशितैव केवला, न च भद्रं देवावर्णवाद्यसत्यपक्षपोषक निबन्धनासत्यदेव दर्शनख्यापकाना| मस्ति भविष्यति चेत्याधाय चेतसि घृणामीहे तेषामाप्तमार्गांनुसृतये, श्रीमत्सत्ताकाले चानेकानि आसन्नन्ययूथिकमतान्तराणि तानि ग्रन्थग्रन्थकाराभिधानानि च तत्समयगवेषणायामितिहासप्रियाणामुपकारकाणि भावीनीति विमृश्य पुरः | स्फुटविषयानुक्रमस्थूलविषयानुक्रमलोकोक्तिक्रमदर्शनेन सह मतान्तराणि परग्रन्थोक्त्यनुक्रमश्च न्यासिष्यन्ते तत्तत एवावलोक्यं धीधनैः शेषमित्यभ्यर्थयते श्रीश्रमणसङ्घसेवारसिक उदन्वदन्त आनन्दः ॥ गूर्जरपत्त विक्रमस्य १९७१ वर्षे श्रावणकृष्णद्वितीयायाम् 13090030 Page #6 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #7 -------------------------------------------------------------------------- ________________ 9000000६ शक्नोति कर्त्तुं श्रुतकेवलिभ्यो ध्यामलादपि दीपा चैत्यवन्दनतः सम्यकू परलोकविरुद्धानि जो उ गुणो दोसकरो धर्मानुष्ठानवैतथ्यात् प्रतिबध्नाति हि श्रेयः अप्रशान्तमतौ शास्त्र • संहिता च पदं चैव जिज्ञासा गुरुयोगो विधिनोप्ताद्यथा बीजात् वपनं धर्मवीजस्य साक्षिधृतपद्यानुक्रमः । १ १-२-पं २- १ -पं २-२ ४-१-पं ५-१ ५-२-पं ६-१ ७-१ ९-१ ९-१ ११ - १ - (धर्मवि०) " उपादेयधियाऽत्यन्तं चिन्तासत्श्रुत्यनुष्ठानं फलं प्रधानमेवाहुः अत एव च मन्यन्ते बहुवणेण दुव एक एव हि भूतात्मा कर्तुमिच्छोः श्रुतार्थस्य शास्त्रयोगस्त्विह ज्ञेयो शास्त्रसन्दर्शितोपायः सिद्ध्याख्यपदसम्प्राप्तिः न चैतदेवं यत्तस्मात् द्विधाऽयं धर्मसंन्यासः० ११ - २ - ( यो ० ) पं ११-२ ११-२ ११-२ १२-२ १३- १ -पं १३ - १ ( यो ) १३-२ १३-२ १४-१ १४-२ १४-२ FRE 33 23 ७७ " Page #8 -------------------------------------------------------------------------- ________________ ललितवि० साक्षिधृतपद्यानुक्रमः ५३-१ . . ५३-२ 0000000000000000000006 द्वितीयापूर्वकरणे अतस्त्वयोगो योगानां एतत्रयमनाश्रित्य मित्रा तारा बला दीपा कः कण्टकानां प्रकरोति तैष्ण्यं अतीन्द्रियाणामर्थानां पणनउई उ सहस्सा तत्स्वाभाव्यादेव धर्मादीनां वृत्तिः कजं इच्छंतेणं .. | उज्जुसुअस्स सयं संपयं नाईयमणुप्पन्नं कायः सन्निहितापायः | अनित्यताकृतबुद्धिः १४-२ (यो०) | भावणसुयपाढो १५-१ " सरणं भए उवाओ १६-२-पं" पाणवहाईयाणं १६-२-पं" बज्झाणुहाणेणं १८-१-4 जीवाइभाववाओ सामा उ दिया छाया १९-१-पं जे आरिसस्स अंतो १९-२-६ (त.) पुरुषोऽविकृतात्मैव विभक्तेदृक्परिणतो स्थितः शीतांशुवज्जीवः ३४-१ सिय तत्तुल्लागारं तदभिन्नागारत्ते ३८-१-4 तुल्लत्तं सामन्नं ४७-१ | इह बोदि चइत्ता णं ६१-२ 000000000000000000000 ३२-१ ६१-२ ६२-१ ६४-१ " ॥४ ॥ For Private & Personel Use Only Page #9 -------------------------------------------------------------------------- ________________ Jain Education Inter परमब्रह्मण एते सादिपृथक्त्वममीषां कूपे पतितोत्तारण० भव कूपपतितसत्त्वो ० एवं चाद्वैते सति आगमेनानुमानेन आगमश्वोपपत्तिश्च | आगमो ह्याप्तवचन० तच्चैतदुपपत्त्यैव अन्यथाऽतिप्रसङ्गः स्यात् एगंमि पूइयंमी अग्निर्दहति नाकाशं रूपालोकमनस्कार यतः स्वभावतो जात० ६६-२ ६७-१ ६७-१ ६७-१ ६७-१ ६९-१ ६९-२ ६९-२ ६९-२ ६९-२ ७०-१ ७३-१ ७४ ७५-१ अन्यचैवंविधं चेति नारम्भे चिय दीसइ तेणेह कज्जमाणं आदरः करणे प्रीतिः अतोऽभिलषितार्थाप्तिः दण्डीखण्डनिवसनं मोहविकारसमेतः अगणी उ छिंदिज्ज व वयभङ्गे गुरुदोसो उस्सा न निरंभ सवत्थ संजमं संज गृहद्वत् विद्याजन्माप्तितस्तद्वत् विषग्रस्तस्य मन्त्रेभ्यो ७५-१ ८३-१ ८३-१ ८४-१ ८४-१ ८४-१ ८४-२ ८५-२ ८६-१ ८६-२ ८६-२ ८८-२ ८८-२ ८८-२ jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ साक्षिधृतपद्यानुक्रमः ८९-१ ९५-२ ९५-२ ९६-१ ९६-१ ९६-१ ९६-१ ललितवि० शैवे मार्गेऽत एवासौ क्रियाज्ञानात्मके योगे दुर्गतिप्रसृतान् जन्तून् ज्ञानिनो धर्मतीर्थस्य अज्ञानपांशुपिहितं दग्धे बीजे यथाऽत्यन्तं क्षीणक्लेशा एते |स्तुत्या अपि भगवन्तः का यस्तु स्तुतः प्रसीदसि शीतार्दितेषु हि यथा तद्वत्तीर्थकरान्ये हीनं कुलं बान्धववर्जितं च एत्तो य दसाईसुं पुण निरभिस्संग G-00000000OO000000000€ ९०-२ ९१-१ ९३-१ नार्घन्ति रत्नानि समुद्रजानि अस्यां सखे ! बधिरलोकनिवासभूमौ भासा असच्चमोसा तप्पत्थणाए तहवि य चिन्तामणिरयणादिहिं वत्थुसहावो एसो भत्तीऍ जिणवराणं चंदाइच्चगहाणं क्रियैव फलदा पुंसां न संसारे न निर्वाणे नैकादिसङ्ख्याक्रमतो यत्र क्लेशक्षयस्तत्र कम्मे सिप्पे य विज्जा य | जत्थ य एगो सिद्धो ॐ00000000000000000 ९३-१ ९३-१ ९३-१ ९४-२ ९५-१ ९६-२ १०४-१ १०६-२ १०७-१ ॥ ५ ॥ For Private & Personel Use Only Page #11 -------------------------------------------------------------------------- ________________ ११४ १०८-१ ११२ बत्तीसा अडयाला कल्पद्रुमः परो मनः कल्पद्रुमो महाभागः न पुण्यमपवर्गाय पंचंगो पणिवाओ ११२ ११२ दो जाणू दोण्णि करे अन्नोन्नंतरिअंगुलि. चत्तारि अंगुलाई मुत्तासुत्ती मुद्दा विशुद्धभावनासारः ११४ ११४ ११५ ११३ 000000000000000000000 साक्षिद्यतगतवाक्यानुक्रमः।२ असदभिधानं मृषा (त० असू ९) १२-१ हीनाधिकाभ्यामुपमा मृषा २३-२ पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यं १२-२ विरुद्धोपमायोगे तद्धमोपत्त्या तदवस्तुत्वम् २४-२ प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्या० १५-२ अक्रमवदसत् २६-२ नामस्थापना (त० अ० १ सू ५) १५-२ स्तवेऽपुष्कलशब्दः प्रत्यवायाय ३७-२ तित्थं भंते ! तित्थं १९-१-(भग०) निवृत्त्युपकरणे द्रव्येन्द्रियं ३९-२ (त० अ० २ सू० १७) महेशानुग्रहाद्बोधनियमा० १९-२ लब्ध्युपयोगौ भावेन्द्रियं ३९-२(त० अ० २ सू० १८) नास्ति कश्चिदभाजनं सत्त्वः २१-२ नाप्रत्ययानुग्रहमन्तरेण तत्त्वशुश्रूषादयः (इत्यादि)४३-२ 100000000000000000000 Jain Education Intel For Private & Personel Use Only aw.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ ललितवि० साक्षिद्यतगतवाक्यानुक्रमः। ७७-२ ®®000000000000000000 नानिवृत्ताधिकारायां प्रकृती धृतिःश्रद्धा (इत्यादि)४५-२ अलमनेन क्षपकवन्दनाकोलाहलकल्पेन तत्त्वमिष्टं तु पश्यतु ५३-१ अभाविताभिधानेन, तीर्थनिकारदर्शनादागच्छन्तीति ५५-१ वर्णदृढादिलक्षणे प्वत्रि (पा०५-१-१२३) ७७-१ असहजाऽविद्या ५५-२ तो कसिणसंजमविऊ पुष्फाईयं न इच्छन्ति भ्रान्तिमात्रमसदविद्या ५६-१ जिणपूआविभवबुद्धित्ति ७७-२ काल एव कृत्स्नं जगदावर्तयति ५७-२ इक्षुरसगुडखण्डशक्करोपमाश्चित्तधर्माः अप्रत्यक्षा च नो बुद्धिः, प्रत्यक्षोऽर्थः ५८-२ उत्प्राबल्योर्ध्वगमनोच्छेदनेषु ९३ ब्रह्मवब्रह्मसंगतानां स्थितिः अप्पुवनाणगहणे बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते ६१-१ सर्वे जीवा न हन्तव्याः॥ समितिगुप्तिशुद्धा क्रिया गुणपर्यायवद्व्यं द्रव्याश्रया निर्गुणा गुणाः ___ असपत्नो योगः॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ (पं) (त० अ०५ सू० ३७४०) ६२ एक द्रव्यमनन्तपर्यायमर्थः विभुर्नित्य आत्मा ६४-२ जिणंतरे साहुवोच्छेओ सर्वे भावा आत्मभावे तिष्ठन्ति यापनीयतन्त्रे 00000000000 Jain Education Inte! For Private & Personel Use Only Mw.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ | सुचारुशिष्यैः प्रणेतृकालवर्तीनि प्रसिद्धानि मतान्तराणि । ३ मौलिकसायैः० प्रत्यात्मप्रधानवादिभिः, १६-१ । आजीविकनयमतानुसारिभिर्गोशालकशिष्यैः सदाशिववादिभिः १९-२ कल्पिताविद्यावादिभिस्तत्त्वान्तवादिभिः सर्वसत्त्वैवंभाववादिबौद्धविशेषैः २१-१ | अनन्तशिष्यैः साङ्कृत्यैः २३-२ परोक्षज्ञानवादिभिर्मीमांसकभेदैः २४-२ जगत्कर्तृलीनवादिभिः संतपनविनेयः सुरगुरुविनेयः २६-१ कापिलैः योगाचार्याणां (पतञ्जलिप्रभृतीनां) ४२-१ सायः (पं) यदाहावधूताचार्यः ४३-२ द्रव्यादिवादिभिः भगवद्गोपेन्द्रेण ४५-२ अद्वैतेऽप्येवमेव इष्टतत्त्वदर्शनवादिभिबौद्ध विशेषैः ५२ सुगतशिष्यमतम् 00000000000000000000000 (4) For Private Personel Use Only Halwjainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ ललितवि० स्थूल०दशिता० वि. शेष विषया. स्थूलविषयानुक्रमः । ४ प्रणिपातसूत्रव्याख्या अर्हच्चैत्यस्तवव्याख्या चतुर्विंशतिस्तवव्याख्या पुष्कारार्द्धवरश्रुतस्तवव्याख्या सिद्धस्तवव्याख्या दर्शिता न्यायाः। ५ अहितं पथ्यमयातुरे असिद्धे तत्प्रार्थनावचः समुदायेष्वपि प्रवृत्ताः शब्दाः अनेकधावयवेष्वपि प्रवतन्त अभक्ष्यास्पर्शनीयन्यायेन मुण्डमालुकाज्ञातं नागभयसुताकर्षण १२-१ २८-१ ११८ ॐॐॐॐॐॐॐॐॐॐ विशेष विषयानुक्रमः । ६ पत्रम्. विषय. १ अधिकारिणः २ प्रणिपातविधिः विषय. मङ्गलम् सफलत्वसिद्धिः पत्रम्. Jain Education in For Private & Personel Use Only Www.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ #OOOOOOOॐॐॐॐ000000000 विषयः सम्पदस्तत्कारणानि च व्याख्याङ्गानि जिज्ञासादीनि नमोऽर्हद्भ्य इति पदव्याख्या भगवद्भ्य इति पदव्याख्या तीर्थकरेभ्यः | स्वयंसम्बुद्धेभ्यः पुरुषोत्तमेभ्यः पुरुषसिंहेभ्यः पुरुषवरगन्धहस्तिभ्यः लोकोत्तमेभ्यः लोकनाथेभ्यः लोकहितेभ्यः लोकप्रदीपेभ्यः पत्रम्. | विषयः ८ लोकप्रद्योतकरेभ्यः ९ अभयदेभ्यः चक्षुर्देभ्यः मार्गदेभ्यः १८ शरणदेभ्यः बोधिदेभ्यः धर्मदेभ्यः धर्मदेशकेभ्यः धर्मनायकेभ्यः २८ अश्वावबोधवृत्तान्तः धर्मसारथिभ्यः धर्मवरचातुरन्तचक्रवर्तिभ्यः ३३ अप्रतिहतवरज्ञानदर्शनधरेभ्यः हेतुषोडशक " (हेतुत्रयम्) For Private & Personel Use Only Page #16 -------------------------------------------------------------------------- ________________ ललितवि० पत्रम्. स्थूल०दशिता विशेष विषया. ५७ विषयः व्यावृत्तछद्मभ्यः जिनेभ्यो जापकेभ्यः तीर्णेभ्यस्तारकेभ्यः बुद्धेभ्यो बोधकेभ्यः मुक्तेभ्यो मोचकेभ्यः सर्वज्ञेभ्यः सर्वदर्शिभ्यः | शिवमचलमरुजमनन्तमक्षयमव्यायाधमपुनरावृत्ति सिद्धिगतिनामधेयं स्थानं सम्प्रातेभ्यः नमो जिनेभ्यो जितभयेभ्यः " सम्पत्क्रमप्रयोजनम् विषयः एकानेकवस्तुस्वभावसिद्धिः " अहंच्चैत्यस्तवः साधुश्रावकयोः सत्कारसन्मानप्रत्ययपाठे विचारः अन्यत्रोच्छसितस्य व्याख्या चेष्टाकायोत्सर्गत्वसिद्धिः अटोच्छासमानत्वेन चतुर्विशतिस्तवः सर्वलोकचैत्यस्तवः श्रुतस्तवः ( अपौरुषेयनिराकरणम् ) सिद्धस्तवव्याख्या ( स्त्रीमोक्षसिद्धिः) 0000000000000000000 ॥८ ॥ For Private & Personel Use Only Page #17 -------------------------------------------------------------------------- ________________ श्रेष्ठी देवचंद लालभाई जव्हेरी. जन्म १९०९ वैक्रमाद्वे कार्तिकशुकादश्यां सूर्य पुरे. निर्याणम् १९६२ क्रमाद्वे पौषकृष्ण तृतीयायाम्, मुम्बय्याम्. The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat.. Died 1906 A. D. Bombay. hmo Bombay Art Printing Works Fort ma &a Page #18 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #19 -------------------------------------------------------------------------- ________________ श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्केश्रीमन्मुनिचन्द्रसूरिविरचितपञ्जिकायुता श्रीहरिभद्रसूरिपुरन्दरदृब्धा ललितविस्तराख्या चैत्यस्तववृत्तिः । இருவருஇரும் @@@20000000 ___ॐनमः सर्वज्ञाय. नत्वाऽनुयोगवृद्धेभ्यश्चैत्यवन्दनगोचराम् । व्याख्याम्यहं क्वचित्किञ्चिद्वृत्तिं ललितविस्तराम् ॥१॥ यां बुवा किल सिद्धसाधुरखिलव्याख्यातृचूडामणिः, सम्बुद्धः सुगतप्रणीतसमयाभ्यासाचलच्चेतनः । यत्कर्तुः स्वकृतौ पुनर्गुरुतया चक्रे नमस्यामसौ, को ह्येनां विवृणोतु ? नाम विवृतिं स्मृत्यै तथाऽप्यात्मनः ॥२॥ शास्त्रान्तरदर्शनतः, स्वयमप्यूहाद्गुरूपदेशाच्च । क्रियते मयैष दुर्गमकतिपयपदपञ्जिकाऽऽरम्भः ॥ ३॥ युग्मम् ॥ तत्राचार्यः शिष्टसमाचारतया विघ्नोपशमकतया च मङ्गलं, प्रेक्षावत्प्रवृत्त्यर्थमभिधेयं सप्रसङ्गं प्रयोजनं, सामर्थ्यगम्यं सम्बन्धं च वक्तुकाम आह प्रणम्य भवनालोकं, महावीरं जिनोत्तमम् । चैत्यवन्दनसुत्रस्य, व्याख्येयमभिधीयते ॥१॥ तत्र 'प्रणम्य' प्रकर्षेण नत्वा भुवनालोक' भुवनं-जगत् , आ इति विशेषसामान्यरूपविषयभेदसामस्त्येन लोकते केवलज्ञानदर्शनाभ्यां बुध्यते यः स तथा तं, कमेवंविधमित्याह 'महावीर' अपश्चिमतीर्थपतिं 'जिनोत्तम' अवध्यादि @ For Private & Personel Use Only Page #20 -------------------------------------------------------------------------- ________________ छ ललितवि० Soॐॐॐॐॐॐॐॐॐॐॐॐ | जिनप्रधानं 'चैत्यवन्दनसूत्रस्य' प्रतीतस्य 'व्याख्या विवरणम् इयं' अनन्तरमेव वक्ष्यमाणा 'अभिधीयते' प्रोच्यत नापं० युता. इति ॥१॥ सम्प्रत्याचार्यः प्रतिज्ञातव्याख्याकृत्स्नपक्षाक्षमत्वमात्मन्याविष्कुर्वन्नाहअनन्तगमपर्याय, सर्वमेव जिनागमे । सूत्रं यतोऽस्य कात्स्न्येन, व्याख्यां कः कर्तृमीश्वरः ? ॥ २॥ अनन्ता-अनन्तनामकसङ्ख्याविशेषानुगता गमा-अर्थमार्गाः पर्यायाश्चोदात्तादयोऽनुवृत्तिरूपाः पररूपाभवनस्वभावाश्च व्यावृत्तिरूपा यत्र तत्तथा, 'सर्वमेव' अङ्गगतादि निरवशेष 'जिनागमे' अर्हच्छासने 'सूत्रं' शब्दसन्दर्भरूपं 'यतो' यस्माद्धेतोस्तत इति गम्यते 'अस्य सूत्रस्य 'कारूयेन' सामस्त्येन 'व्याख्या विवरणं 'कः' 'कर्तुं विधातुम् 'ईश्वरः' समर्थः ? | अयं हि किंशब्दोऽस्ति क्षेपे, स किं सखा ? योऽभिद्रुह्यति, अस्ति प्रश्ने, किं ते प्रियं करोमि, अस्ति निवारणे, किं ते रुदि| तेन, अस्त्यपलापे, किं ते धारयामि, अस्त्यनुनये, किं ते अहं करोमि, अस्त्यव ज्ञाने, कस्त्वामुल्लापयंते, इह त्वपलापे, नास्त्यसौ यः सूत्रस्य कात्स्न्येन-व्याख्यां कर्तुं समर्थ इत्यभिप्रायोऽन्यत्र चतुर्दशपूर्वधरेभ्यो, यथोक्तं-'शक्नोति कर्तुं श्रुतकेवलिभ्यो, न व्यासतोऽन्यो हि कदाचनापी' ति, जिनागमसूत्रान्तर्गतं च चैत्यवन्दनसूत्रमतोऽशक्यं कृत्स्नव्याख्यानमिति ॥ २॥ इत्थं कृत्स्नव्याख्यापक्षाशक्तावितरपक्षाश्रयणमपि सफलतया वक्तुकामः श्लोकद्वयमाह-- ॥१ ॥ यावत्तथापि विज्ञातमर्थजातं मया गुरोः। सकाशादल्पमतिना, तावदेव ब्रवीम्यहम् ॥३॥ १ अतीतानागतादि. २ ०लापयति ३ ०शक्यकृत्स्न. ॐॐॐॐॐॐॐॐॐ For Private & Personel Use Only Page #21 -------------------------------------------------------------------------- ________________ ये सत्त्वाः कर्मवशतो, मत्तोऽपि जडबुद्धयः। तेषां हिताय गदतः, सफलो मे परिश्रमः॥४॥इति यावत्' यत्परिमाणं 'तथापि' कृत्स्नव्याख्यानाशक्तिलक्षणो यः प्रकारस्तस्मिन् सत्यपि, 'विज्ञातं,' अवबुद्धम् , Tal'अर्थजातम्' अभिधेयप्रकारस्तत्समूहो वा, प्रक्रमाच्चैत्यवन्दनसूत्रस्य 'मया' इत्यात्मनो निर्देशे 'गुरोः व्याख्यातुः 'सकाशात्' संनिधिमाश्रित्य, कीदृशेनेत्याह-'अल्पमतिना' अल्पा तुच्छा गुरुमत्यपेक्षया मतिः बुद्धिर्यस्य स तथा तेन तावदेव'विज्ञातप्रमाणमेव, अविज्ञातस्य वक्तुमशक्यत्वात् , 'ब्रवीमि' वच्मि 'अहं' कर्तेति । अल्पमतिनेत्यनेन चेदमाह-कदाचिदधिकधीगुरोः शृण्वस्ततोऽधिकमपीदमवैति-'ध्यामलादपि दीपात्तु, निर्मलः स्यात्स्वहेतुत' इत्युदाहरणात् , तत्समधीश्च | तत्सम, अहं त्वल्पमतित्वाद्गुरुनिरूपितादपि हीनमेवार्थजातं विज्ञातवानिति, तदेव ब्रवीमि ॥३॥ 'ये' इति अनिरूपि|तनामजात्यादिभेदाः 'सत्त्वाः' प्राणिनः 'कर्मवशतो' ज्ञानावरणाद्यदृष्टपारतच्यात् 'मत्तोऽपि' मत्सकाशादपि, नान्यः प्रायो मत्तो जडबुद्धिरस्तीतिसम्भावनार्थोऽपिशब्दः 'जडबुद्धयः' स्थूलबुद्धयो, विचित्रफलं हि कर्म, ततः किं न सम्भ-1 वतीति, 'तेषां' जडबुद्धीनां 'हिताय' पथ्याय 'गदतो' विवृण्वतः 'सफलो' बोधलक्षणतंदुपकारफलवान् , अधिकसदृशबुद्धिकयोस्तु प्रमोदमाध्यस्थ्यगोचरतयाऽतोऽनुपकारात् 'मे' मम 'परिश्रमो' व्याख्यानरूपः । इह चेष्टदेवतानमस्कारो मङ्गलं, चैत्यवन्दनार्थोऽभिधेयः, तस्यैव व्याख्यायमानत्वात् , कर्तुस्तथाविधसत्त्वानुग्रहोऽनन्तरं प्रयोजनं, श्रोतुश्च तदर्था D®®®®®®®छ लोगो ॐॐॐ0000000000000 १ लक्षणतः प्र० For Private & Personel Use Only Page #22 -------------------------------------------------------------------------- ________________ ललितवि० ॥२॥ धिगमः परम्परं तु द्वयोरपि निःश्रेयसलाभः, अभिधानाभिधेयलक्षणो व्याख्यानव्याख्येयलक्षणश्च सम्बन्धी बोद्धव्यः, पं० युता. 'इति' मङ्गलादिनिरूपणासमाप्त्यर्थः॥४॥ अत्राह-चिन्त्यमत्र साफल्यं, चैत्यवन्दनस्यैव निष्फलत्वात इति, अत्रोच्यते 'अत्र' मङ्गलादिनिरूपणायां सत्यां 'आह' प्रेरयति, 'चिन्त्य' नास्तीत्यभिप्रायः, 'अत्र' चैत्यवन्दनव्याख्यानपरिश्रमे, साफल्यं' सफलभावः, कुत इत्याह-'चैत्यवन्दनस्यैव' निष्फलत्वात्' अत्रैवशब्दोऽप्यर्थे, ततः पुरुषोपयोगिफलानु-10 पलब्धेश्चैत्यबन्दनमपि निष्फलमेव, किं पुनस्तद्विषयतया व्याख्यानपरिश्रमः ?, ततो यनिष्फलं तशारम्भणीयं, यथा कण्टकशाखामर्दनं, तथाच चैत्यवन्दनव्याख्यानमिति व्यापकानुपलब्धिः 'इतिः' परवक्तव्यतासमाप्त्यर्थः । अत्र || 'उच्यते' प्रतिविधीयते ॥ निष्फलत्वादित्यसिद्धं, प्रकृष्टशुभाध्यवसायनिबन्धनत्वेन ज्ञानावरणीयादिलक्षणकर्मक्षयादिफलत्वाद्, उक्तं च-"चैत्यवन्दनतः सम्यग् , शुभो भावः प्रजायते । तस्मात्कर्मक्षयः सर्व, ततः कल्याणमश्नुते ॥१॥ इत्यादि ॥" 'निष्फलत्वादित्यसिद्धं' इतिः-हेतुस्वरूपमात्रोपदर्शनार्थः, ततो यन्निष्फलत्वं हेतुतयोपन्यस्त, तद् असिद्धं-असिद्धा १ व्याख्यानपरिश्रमसफलताश्रुताया(तौ). २० नुपलब्धेः प्र० For Private & Personel Use Only Page #23 -------------------------------------------------------------------------- ________________ भिधानहेतुदोषदूषितं, कुत इत्याह 'प्रकृष्टे त्यादि' अयमत्र भावो-लोकोत्तरकुशलपरिणामहेतुश्चैत्यवन्दनं, स च परिणामो| यथासम्भव ज्ञानावरणीयादिस्वभावकर्मक्षयक्षयोपशमोपशमफलः, कर्मादानाध्यवसायविरुद्धत्वात्तस्य, ततः कृत्स्नकर्मक्षय-16 IX लक्षणपरमपुरुषार्थमोक्षफलतया चैत्यवन्दनस्य निष्फलव्याख्येयार्थविषयतया तव्याख्यानस्यानारम्भाऽऽसञ्जनमयुक्तमितिका का आह-नायमेकान्तो, यदुत-ततः शुभ एव भावो भवति, अनाभोगमातृस्थानादेविपर्ययस्यापि दर्श-12 नादिति, अत्रोच्यते--तम्यकरणे विपर्ययाभावात् , तत्सम्पादनार्थमेव च नो व्याख्यारम्भप्रयास | इति, न ह्यविदिततदर्थाः प्रायस्तत्सम्यकरणे प्रभविष्णव इति । आह-लब्ध्यादिनिमित्तं मातृस्थानतः सम्यकरणेऽपि शुभभावानुपपत्तिरिति, न, तस्य सम्यकरणत्वासिद्धेः॥ __'एकान्त' इति एकनिश्चयः, 'अनाभोगेत्यादि' अनाभोगः-सम्मूढचित्ततया व्यक्तोपयोगाभावो, दोषाच्छादकत्वासांसारि(क)जन्महेतुत्वाद्वा मातेव माता माया तस्याः स्थानं-विशेषो मातृस्थानं, आदिशब्दाचलचित्ततया प्रकृतस्थानवणा लम्बनोपयोगादन्योपयोगग्रहस्तस्माद 'विपर्ययस्यापि' अशुभभावस्यापि, शुभभावस्तायत्ततो दृश्यत एवेति सूचकोऽपिशब्दः, 'दर्शनाद' उपलम्माद् , 'अन' शुभभावानेकान्तप्रेरणायां 'उच्यते' नायमेकान्त इत्युत्तरमभिधीयते, कथं ? 'स-13 म्यकरणे विपर्ययाभावात्' यत्र तु 'सम्यक्करणे विपर्ययाभाव' इतिपाठस्तत्र प्रथमैव हेतो, अस्तु सम्यक्करणे शुभाध्यवसा-1 61 १ इत्येवं चैत्यवन्दनस्य साक्षात्कलबत्त्वात्सफलोऽस्मत्परिश्रमः. २ अशुभभावोत्पत्तेरभावे. ३ जन्महेतुकत्वाद्वा ५० ४ ततोऽवश्यंतयेति प्र० BODG00000000000000 For Private & Personel Use Only Page #24 -------------------------------------------------------------------------- ________________ ललितवि० ॥३॥ 0000000 900000001 यभावेन विवक्षितफलं चैत्यवन्दनं, परमकिञ्चित्करं तद्व्याख्यानमित्याशङ्कयाह — 'तत्सम्पादनेत्यादि' तत्सम्पादनार्थ-चैत्यवन्दन सम्यक्करण सम्पादनार्थ | | तथाहि-- प्रायोऽधिकृतसूत्रोक्तेनैव विधिनोपयुक्तस्याऽऽशंसादोषरहितस्य सम्यग्दृष्टेर्भक्तिमत एव | सम्यक्करणं, नान्यस्य, अनधिकारित्वाद्, अनधिकारिणः सर्वत्रैव कृत्ये सम्यक्करणाभावात्, श्रावणेऽपि तर्ह्यस्याधिकारिणो भृग्याः ? को वा किमाह ? एवमेवैतत्, न केवलं श्रावणे, किं तर्हि ? पाठेऽपि, अनधिकारिप्रयोगे प्रत्युतानर्थसम्भवात्, 'अहितं पथ्यमप्यातुरे' इति वचनप्रामाण्यात्, तथा 'अर्थी | समर्थः शास्त्रेणापर्युदस्तो धर्मेऽधिक्रियते' इति विद्वत्प्रवादः, धर्मश्चैतत्पाठादि, कारणे कार्योपचा रात् यद्येवमुच्यतां के पुनरस्याधिकारिण इति, उच्यते ॥ 'प्रायोऽधिकृतसूत्रोक्तेनैव विधिनेति' अधिकृतसूत्रं - चैत्यवन्दनसूत्रमेव, तत्र साक्षादनुक्तोऽपि तद्व्याख्यानोक्तो विधिस्तदुक्त इत्युपचर्यते, सूत्रार्थप्रपञ्चरूपत्वाद्व्याख्यानस्य, प्रायोग्रहणान्मार्गानुसारितीन्रक्षयोपशमवतः कस्यचिदन्यथापि १ चैत्यवन्दनविधेर्यत्सम्यक्करणत्त्वसम्पादनं ज्ञानरूपतया प्रापणं तदर्थं. २ सूत्रगर्भगतार्थविस्ताररूपत्वाद्वयाख्यानस्य. ३ सूत्रोक्तविधेरज्ञानेऽपि शुभभावोत्पत्तिः स्यात् ॥ 900 पं० युता. ॥३॥ Page #25 -------------------------------------------------------------------------- ________________ 900005 10000 स्यात्, 'अर्थीत्यादि' अर्थी - धर्माधिकारी, प्रस्तावात्तदभिलाषातिरेकवान्, समर्थो - निरपेक्षतया धर्ममनुतिष्ठन्न कुतो - ऽपि तदनभिज्ञाद् बिभेति, शास्त्रेण - आगमेन 'अपर्युदस्तः' अप्रतिकुष्टः । | एतद्दहुमानिनो विधिपरा उचितवृत्तयश्च न हि विशिष्टकर्मक्षयमन्तरेणैवंभूता भवन्ति, क्रमोऽप्यमी|षामयमेव, न खलु तत्रत एतदबहुमानिनो विधिपरा नाम, भावसारत्वाद्विधिप्रयोगस्य, न चायं बहुमानाभावे इति ॥ सच एवंलक्षणो यस्त्रिवर्गरूपपुरुषार्थचिन्तायां धर्ममेव बहु मन्यते, इहलोकपरलोकयोर्विधिपरो ब्राह्मणादिस्ववर्णो| चितविशुद्धवृत्तिमांश्चेति, 'विधिपरा' इति, विधिः - इहलोक परलोकयोरविरुद्ध फलमनुष्ठानं स परः - प्रधानं येषां ते तथा 'उचितवृत्तय' इति, स्वकुलाद्युचितशुद्धजीवनोपाया इति, ननु ज्ञानावरणादिकर्म्मविशेषे उपहन्तरि सति सम्यक्चैत्यव - | न्दनलाभाभावात् तत्क्षयवानेवाधिकारी वाच्यः, किमेतद्बहुमानादिगवेषणायेत्याह - 'नहीत्यादि' 'न' नैव 'हि:' यस्माद्, 'विशिष्टकर्मक्षयं' विशिष्टस्य -- अन्तःकोटा कोट्यधिक स्थितेः कर्म्मणो - ज्ञानावरणादेः क्षयो - विनाशस्तमन्तरेण - विना 'इत्थं - भूता' एतद्बहुमानादिप्रकारमापन्ना 'भवन्ति' वर्त्तन्ते, तत एतद्बहुमानादिव्य जय कर्मविशेषक्षयवानेवाधिकारी, नापर इति । १० वेत्थंभूता इति पञ्जिका. २ तथा व्यवहारे प्रवर्त्तनं. ३ सततशुभ परिणामोत्पत्तिहननकर्तरि वर्त्तमाने. ४ अयमेव यथाविहिताऽनुष्ठानसम्पादनोऽर्होऽतः. १७०००000000000000000 Page #26 -------------------------------------------------------------------------- ________________ पं० युता. ललितविक भवतु नामैवं, तथापि कथमित्यमेषामुपन्यासनियम इत्याह-'क्रमोऽपी' त्यादि, ' नचायम्' इति, नच-नैव अयं-भावः- चैत्यवन्दनाविषयशुभपरिणामरूपः, संवेगांदिविधिप्रयोगहेतुरिति ॥ ॥४॥ लन चामुष्मिकविधावप्यनुचितकारिणोऽन्यत्रोचितवृत्तय इति, विषयभेदेन तदौचित्याभावाद, अप्रेशक्षापूर्वकारिविजृम्भितं हि तत् , तदेतेऽधिकारिणः परार्थप्रवृत्तर्लिङ्गतोऽवसेयाः, मा भूदनधिकारिप्रयोगे दोष इति । लिङ्गानि चैषां तत्कथाप्रीत्यादीनि, तद्यथा-तत्कथाप्रीतिः, निन्दाऽश्रवणम् ॥ 'न चामुष्मिकेत्यादि' नच-नैव चशब्द उचितवृत्तेर्विधिपूर्वकत्वभावनातूचनार्थः, 'आमुष्मिकविधौ' परलोकफले कृत्ये, किं पुनरैहिकविधावित्यपेरर्थः 'अनुचितकारिणो' विरुद्धवृत्तयः 'अन्यत्र' इहलोके 'उचितवृत्तयः' स्वकुलाधुचितपरिशुद्धसमाचारा भवन्ति, परलोकप्रधानस्यैवेहाप्यौचित्यप्रवृत्तः, तदुक्तम्-'परलोकविरुद्धानि, कुर्वाण दूरतस्त्यजेत् । आत्मानं योऽतिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः ?॥१॥" कुत एतदित्याह--'विषयभेदेन' भिन्नविषयतया, 'तदौचित्याभावात्' तयोः-इहलोकपरलोकयोः, औचित्यस्य-दृष्टादृष्टापायपरिहारप्रवृत्तिरूपस्य, (अ)भावात् , यदेव ह्यमुष्मिन् परिणामसुन्दरं कृत्यमिहापि तदेवेति विधिपरता, विधिपूर्वकमेवोचितवृत्तित्वमिति, प्रकारान्तरनिरसनायाह-'अप्रेक्षापूर्वकारि विजृम्भितं हि तत्' अप्रेक्षापूर्वकारिणो ह्येवं विजृम्भन्ते, यदुतैकत्रानुचितकारिणोऽप्यन्यत्रोचितकारिणो भवेयुरिति ।। 10 विषये प्र० २ संवेगादिविधि० ३ चैत्यबन्दनाऽऽवश्यकविहारदानपूजादिकेऽनुचितकारिणोऽप्यन्यत्र. ४ प्रवृत्तयः प्र०५ योऽभिसन्धत्ते प्र० GOOODOTOS हेतः ?॥१॥" कुत। तदुक्तम्-परलोका उचितवृत्तयः स्वाकफले कृत्ये, For Private & Personel Use Only Page #27 -------------------------------------------------------------------------- ________________ ODDA O 9009099900 तदनुकम्पा चेतसो न्यासः परा जिज्ञासा, तथा-गुरुविनयः सत्कालापेक्षा उचितासनं युक्तखरता । पाठोपयोगः, तथा लोकप्रियत्वं अगर्हिता क्रिया व्यसने धैर्य शक्तितस्त्यागो लब्धलक्षत्वं चेति । एभिस्तदधिकारितामवेत्यैतदध्यापने प्रवर्त्तत, अन्मथा दोष इत्युक्तं । आह-क इवानधिकारिप्रेयोगे दोष इति, उच्यते, स ह्यचिन्त्यचिन्तामणिकल्पमनेकभवशतसहस्रोपात्तानिष्टदुष्टाष्टकर्मराशिजनितदौर्गत्यविच्छेदकमपीदभयोग्यत्वात् ॥ _ 'तेष्वनुकम्पेति' तेषु-चैत्यवन्दननिन्दकेषु अनुकम्पा-दया, यथा-अहो कष्टं यदेते तपस्विनो रजस्तमोभ्यामावेष्टिता विवशा हितेषु मूढा इत्थमनिष्टमाचेष्टन्त इति, चेतसो न्यास इति' अभिलाषातिरेकाच्चैत्यवन्दन एव पुनः पुनर्मनसः | स्थापनं 'परा जिज्ञासेति' परा-विशेषवती चैत्यवन्दनस्यैव जिज्ञासा-ज्ञातुमिच्छा, 'सत्कालापेक्षेति' सन्ध्यात्रयरूपसुन्दरकालाश्रयणं, 'युक्तस्वरतेति' परयोगानुपघातिशब्दता 'पाठोपयोग' इति पाठे-चैत्यवन्दनादिसूत्रगत एवोपयोगो नित्योपयुक्तता, 'लब्धलक्षत्वं चेति' लब्ध-निणीतं सर्वत्रानुष्ठाने लक्षं-पर्यन्तसाध्यं येन स तथा तद्भावस्तत्त्वं, यथा'जो उ गुणो दोसकरो, न सो गुणो दोसमेव तं जाण । अगुणोवि हु होइ गुणो, विणिच्छओ सुन्दरो जत्थ त्ति ॥१॥ अवाप्य न विधिवदासेवते, लाघवं चास्यापादयतीति। ततो विधिसमासेवकः कल्याणमिव महदकल्या१ "तेवनु" प्र. पं० २ कारिताप्र० प्र० ३ राजसीतामसीवृत्तिइं विटेला ४ विनिश्चयः ( पर्यवसानं ) OODDOGG For Private & Personel Use Only Page #28 -------------------------------------------------------------------------- ________________ ललितवि० ॥५॥ 000000000000004 00000 णमासादयति, उक्तं च 'धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान्भवेत् । रौद्रदुःखौघजनको, दुष्प्रयुक्ता| दिवौषधाद् ॥ १ ॥ इत्यादि' अतोऽनधिकारिप्रयोगे प्रयोक्तृकृतमेव तत्त्वतस्तदकल्याणमिति, लिङ्गैस्तदधिकारितामवेत्यैतदध्यापने प्रवर्त्तेत एवं हि कुर्वता आराधितं वचनं, बहुमतो लोकनाथः, परित्यक्ता लोकसंज्ञा, अङ्गीकृतं लोकोत्तरयानं, समासेविता धर्मचारितेति, अतोऽन्यथा विपर्यय | इत्यालोचनीयमेतदतिसूक्ष्माभोगेन, नहि वचनोक्तमेव पन्थानमुल्लङ्घ्यापरो हितायुपायः, न चानु|भवाभावे पुरुषमात्रप्रवृत्तेस्तथेष्टफलसिद्धिः ॥ कीदृशः ? 'लोकसंज्ञेति' गतानुगतिक लक्षणा लोकहेरिः, 'लोकोत्तरयानमिति' लोकोत्तरा प्रवृत्तिः, पुरुष| मात्रप्रवृत्तिरपि हितायुपायः स्यान्न वचनोक्त एव पन्था इत्याशङ्कयाह - 'नचानुभवेत्यादि' अयमभिप्रायः - प्राकू स्वयमेव | दृष्टफले कृष्यादौ तदुपायपूर्वकं आप्तोपदिष्टोपाय पूर्वकं चादृष्टफले निधानखननादौ कर्म्मणि प्रवृत्तस्य स्वाभिलषितफलसिद्धिरवश्यं भवति, नान्यथा, अतोऽतीन्द्रियफले चैत्यवन्दने फलं प्रति स्वानुभवाभावे पुरुषमात्रप्रवृत्त्याश्रयणान्न विवक्षितफलसिद्धिर्व्यभिचारा (र) सम्भवाद्, अतः शास्त्रोपदेशात्तत्र प्रवर्त्तितव्यमिति ॥ १ ततो प्र० २ ०कलोकलक्ष० प्र० पं० युता. ॥ ५ ॥ Page #29 -------------------------------------------------------------------------- ________________ अपि च-लाघवापादनेन शिष्टप्रवृत्तिनिरोधतस्तद्विघात एव, अपवादोऽपि सूत्रावाधया गुरुलाघवालो-1 लचनपरोऽधिकदोषनिवृत्त्या शुभः शुभानुबन्धी महासत्त्वासेवित उत्सर्गभेद एव, नतु सूत्रबाधया, गुरुलाघवचिन्ताऽभावेन हितमहितानुबन्ध्यसमंजसं, परमगुरुलाघवकारिक्षुद्रसत्त्वविजृम्भितमिति ॥ 'अपिच' इति दूषणान्तरसमुच्चये, यदृच्छाप्रवृत्त्या सम्यक्चैत्यवन्दनविधेः 'लाघवापादनेन' लघुकरणेन 'शिष्टप्रवृत्तिनिरोधतः' पूज्यपूजारूपशिष्टाचारपरिहारात् 'तद्विघात एव' उपायान्तरादपि संभवन्त्यास्तथेष्टफलसिद्धेविष्कम्भ एव, यथोक्तम्-'प्रतिबध्नाति हि श्रेयः, पूज्यपूजाव्यतिक्रम' इति । आह-ननु गतानुगतिकरूपश्चैत्यवन्दनविधिरपवादस्तहि स्यादित्याशङ्कयाह-'अपवादोऽपीत्यादि' उत्सर्गभेद एवेति उक्तविशेषणोऽपवाद उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुरित्युत्सर्गविशेष एवेति ॥ एतदङ्गीकरणमप्यनात्मज्ञानां संसारसरिच्छ्रोतसि कुशकाशावलम्बनमिति परिभावनीयं सर्वथा, निरू-10 पणीयं प्रवचनगाम्भीर्य, विलोकनीया तन्त्रान्तरस्थितिः दर्शनीयं ततोऽस्याधिकत्वं, अपेक्षितव्यो । व्याप्तीतरविभागः॥ __ 'एतदङ्गीकरणमपीति' एतस्य-क्षुद्रसत्त्वविजृम्भितस्यापवादतयाऽङ्गीकरणमपि आदरणमपि, किं पुनरनङ्गीकरणं १ भवन्त्याः प्र०२ विधे० प्र० ३ काशकुशालम्बनमिति पन्जिका For Private & Personel Use Only Page #30 -------------------------------------------------------------------------- ________________ ललितवि० आलम्बनं न भवतीत्यपिशब्दार्थः। 'कुशकाशालम्बनमिति' कुशाश्च काशाश्च कुशकाशाः तेषामालम्बनं-आश्रयणमना- पं० युता लम्बनमेवापुष्टालम्बनत्वादिति, 'दर्शनीयं ततोऽस्याधिकत्वमिति' दर्शनीयं-दर्शयितव्यं, परेषां स्वयं वा द्रष्टव्यं, 'ततः तन्त्रान्तरस्थितेः 'अस्य' प्रकृततन्त्रस्य 'अधिकत्वं' अधिकभावः, कपादिशुद्धजीवादितत्त्वाभिधायकत्वात्, 'व्याप्तीतरविभाग' इति व्याप्तिश्च सर्वतन्त्रानुगमोऽस्य सर्बनयमतानुरोधित्वाद् इतरा चाव्याप्तिस्तत्रान्तराणामेकनयरूपत्वाच्यातीतरे तयोः विभागो-विशेषः, इह चेतराशब्दस्य पुंवद्भावो 'वृत्तिमात्रे सर्वादीनां पुंवद्भावः' इति वचनात् ॥ यतितव्यमुत्तमनिदर्शनेष्विति श्रेयोमार्गः । व्यवस्थितश्चायं महापुरुषाणां क्षीणप्रायकर्मणां विशुद्वाशयानां भवाबहुमानिनां अपुनर्बन्धकादीनामिति, अन्येषां पुनरिहानधिकार एव, शुद्धदेशनाऽनमहत्वात् , शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसंत्रासनसिंहनादः। ध्रुवस्तावदतो बुद्धिभेदस्तदनु सत्त्वले-18 शचलनं कल्पितफलाभावापत्या दीनता, खभ्यस्तमहामोहवृद्धिः, ततोऽधिकृतक्रियात्यागकारी संत्रासः _ 'उत्तमनिदर्शनेष्विति' आज्ञानुसारप्रवृत्तमहापुरुषदृष्टान्तेषु, अस्तु नामायं प्रवचनगाम्भीर्यनिरूपणौदिरुत्सर्गापवाद| स्वरूपपरिज्ञानहेतुः श्रेयोमार्गः, परं ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशवदशक्यानुष्ठानो भविष्यतीत्याशङ्कयाह-'व्य स्थितश्चेत्यादि' व्यवस्थितश्च-प्रतिष्ठितश्च स्वयमेव, महापुरुषैः अपुनर्बन्धकादिभिरनुष्ठितत्वात् , 'ध्रुवेत्यादि' ध्रुवो-निश्चि ला १ अपुनर्बन्धकानां प्र०२ भावात्या प्र० ३ निरूपणादिभि० प्र० ४ परिज्ञा० प्र० ५ सर्वरोगापहृत्० प्र० 000000000000000 90000000000000 For Private & Personel Use Only Page #31 -------------------------------------------------------------------------- ________________ 0000000000 तः, तावच्छब्दो वक्ष्यमाणानर्थक्रमार्थः 'अतः' शुद्धदेशनायाः 'बुद्धिभेदो' यथाकथञ्चित् क्रियमाणायामधिकृतक्रियायामनास्थया क्षुद्रसत्त्वतया च शुद्धकरणासामर्थ्यात् करणपरिणामविघटनं, 'तदनु'ततो बुद्धिभेदाक्रमेण 'सत्त्वलेशचलन' सुकृतोत्साहलवभ्रंशः 'कल्पितफलाभावापत्त्या' स्वबुद्धिसम्भावितस्य फलस्यायथास्थितकरणेऽपि न किञ्चिदिति देशनाकर्तः वचनादसत्त्वसम्भावनया 'दीनता' मूलत एव सुकृतकरणशक्तिक्षयः, 'स्वभ्यस्तमहामोहवृद्धिः' महामोहो-मिथ्यात्वमो हस्ततः स्वभ्यस्तस्य-प्रतिभवाभ्यासान् महामोहस्य वृद्धिः-उपचय इति ॥ MP भवाभिनन्दिनां स्वानुभवसिद्धमप्यसिद्धमेतद्, अचिन्त्यमोहसामर्थ्यादिति, न खल्वेतानधिकृत्य वि दुषा शास्त्रसद्भावः प्रतिपादनीयो, दोषभावादिति, उक्तं च-"अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीणे, शमनीयमिव ज्वरे॥१॥” इति कृतं विस्तरेण, अधिकारिण एवाधिकृत्य पुरोदितान् । || अपक्षपातत एव निरस्येतरान् प्रस्तुतमभिधीयत इति । इह प्रणिपातदण्डपूर्वकं चैत्यवन्दनमिति स एवादी व्याख्यायते-तत्र चायं विधिः-इह साधुः श्रावको वा चैत्यगृहादावेकान्तप्रयतः परित्य १०माणार्थक्र० प्र०२०मनाशया ३ क्रियमाणाया एतत्स्वस्मिन्ननधिकारित्वं तथाऽङ्गीकृतक्रियात्यागेनात्मनोऽनर्थकारित्वं च ४ अयMPथास्थितक्रियाया यथेच्छितफलाऽभावदृष्टया 9000000000000000000000 0000000 Jain Education Intel For Private & Personel Use Only w.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ७ ॥ 1000000000000000000 क्तान्यकर्त्तव्यः प्रदीर्घतरतद्भावगमनेन यथासम्भवं भुवनगुरोः सम्पादितपूजोपचारः ततः सकल| सत्त्वानपायिनीं भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना प्रमृज्य च क्षितिनिहितजानुकरतलः प्रवर्द्धमानातितीव्रतर शुभपरिणामो भक्तयतिशयात् मुदश्रुपरिपूर्णलोचनो रोमाचाञ्चितवपुः, मिथ्यात्वजल| निलयानेककुग्राहनक्रचक्राकुले भवान्धावनित्यत्वाच्चायुषोऽतिदुर्लभमिदं सकलकल्याणैककारणं चाधः| कृतचिन्तामणिकल्पद्रुमोपमं भगवत्पादवन्दनं कथञ्चिदवातं, नचातः परं कृत्यमस्तीति अनेनात्मानं कृतार्थमभिमन्यमानौ भुवनगुरौ विनिवेशितनयनमानसोऽतिचारभीरुतया सम्यगस्खलितादिगुणसम्पदुपेतं तदर्थानुस्मरणगर्भमेव प्रणिपातदण्डकसूत्रं पठति, तच्चेदम् - नमोऽत्थु णं अरहंताणं १ भगवंताणं २, आइगराणं ३ तित्थयराणं ४ सयंसंबुद्धाणं ५, पुरिसुत्तमाणं ६ पुरिससीहाणं ७ पुरिसवर- | पुंडरीयाणं ८ पुरिसवरगंधहत्थीणं ९, लोगुत्तमाणं १० लोगनाहाणं ११ लोगहियाणं १२ लोगपईवाणं | १३ लोगपज्जोअगराणं १४, अभयदयाणं १५ चक्खुयाणं १६ मग्गदयाणं १७ सरणदयाणं १८ बोहिदयाणं १९, धम्मदयाणं २० धम्मदेसयाणं २१ धम्मनायगाणं २२ धम्मंसारहीणं २३ धम्मवरचाउरंत१ मुदाश्रु० 0000000 पं० युता. ॥ ७ ॥ Page #33 -------------------------------------------------------------------------- ________________ चक्कवट्टीणं २४, अप्पडिहयवरनाणदंसणधराणं २५ विअछउमाणं २६, जिणाणं जावयाणं २७ तिIण्णाणं तारयाणं २८ बुद्धाणं बोहयाणं २९ मुत्ताणं मोयगाणं ३०, सवण्णूणं सबदरिसीणं ३१ सिव-16| मयलमरुअमणंतमक्खयमवाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं ३२ णमो जिणाणं | जिअभयाणं ३३ ॥ इह द्वात्रिंशदालापकाः, त्रयस्त्रिंशदित्यन्ये 'वियदृच्छउमाणमित्यनेन सह । इह चा-10 द्यालापकद्वयेन स्तोतव्यसम्पदुक्ता, यतोऽर्हतामेव भगवतां स्तोतव्ये समग्रं निबन्धनं, तदन्यैस्तु त्रिभिः स्तोतव्यसम्पद एव प्रधाना साधारणासाधारणरूपा हेतुसम्पत् , यत आदिकरणशीला एव तीर्थकरत्वेन स्वयंसम्बोधितश्चैते भवन्ति, तदपरैस्तु चतुर्भिः स्तोतव्यसम्पद एवासाधारणरूपा तुसम्पत, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्मभाकत्वेन तद्भावोपपत्तेः, तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पत्, लोकोत्तमत्वलोकनाथत्वलोकहितत्वलोकप्र-| दीपत्वलोकप्रद्योतकरत्वानां परार्थत्वात्, तदपरैस्तु पञ्चभिरस्या एवोपयोगसम्पदो हेतुसम्पत्, अ. १ सर्वोऽपि पूजनीयप्रकारोऽर्हत्सु विद्यते २०णस्वरूपा प्र० இருருருருருருருருடுடுடுடுடுடு Jan Education Internal For Private Personal use only Page #34 -------------------------------------------------------------------------- ________________ ललितवि० भयदानचक्षुर्दानमार्गदानशरणदानबोधिदानैः परार्थसिद्धेः, तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एवायता |विशेषेणोपयोगसम्पत्, धर्मदत्वधर्मदेशकत्वधर्मनायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्त्तित्वे-18 भ्यस्तद्विशेषोपयोगात्, तदन्यद्वयेन तु स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत्, अप्रति-10 हतवरज्ञानदर्शनधरा व्यावृत्तच्छमानश्चार्हन्तो भगवन्त इति हेतोः, तदपरैश्चतुर्भिरात्मतुल्यपरफल-3 1 कर्तृत्वसम्पत्, जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंप्रकारत्वात्, तदन्यैस्तु त्रिभिः प्रधानगुणापरिक्षयप्रधानफलात्यभयसम्पदुक्ता, सर्वज्ञसर्वदर्शिनामेव शिवाचलादिस्थान-|| सम्प्राप्तौ जितभयत्वोपपत्तेः, _ 'साधारणासाधारणरूपेति' सर्वजीवैः साधारणमादिकरत्वं, मोक्षापेक्षया आदौ-भवे सर्वजीवानां जन्मादिकरणशी| लत्वात, तीर्थकरत्वस्वयंसम्बोधावसाधारणौ अर्हतामेव भवतः 'एते' इति अहेन्तो भगवन्तः। 'प्रधानगुणापरिक्षयप्रधानफलाप्त्यभयसम्पदुक्तेति' प्रधानगुणयोः सर्वज्ञत्वसर्वदर्शित्वयोः अपरिक्षयेण अव्यावृत्त्या प्रधानस्य शिवाचलादिस्थानस्य आप्तौ-लाभे 'अभयसम्पत्' जितभयत्वरूपा उक्तेति । ननु चैकस्वभावाधीनत्वादस्तुनः कथमनेकस्वभावाक्षेपिका स्तोत|व्यसम्पदादिका चित्रा सम्पदेकत्र ? यदि परमुपचारवृत्त्या स्यादित्याशङ्कयाह इयं च चित्रा सम्पत् अनन्तधात्मके वस्तुनि मुख्य मुख्यवृत्त्या स्तवप्रवृत्तिश्चैवं प्रेक्षापूर्वकारि-8 यभमा अभयसम्पत्' जितभयदि परमुपचारवृत्त्या स्थानमा मख्यवृत्त्या स्तवप्रथा O ॥८ ॥ Join Education International For Private Personel Use Only Page #35 -------------------------------------------------------------------------- ________________ णामिति संदर्शनार्थमेवमुपन्यासोऽस्य सूत्रस्य, स्तोतव्यनिमित्तोपलब्धौ तन्निमित्ताद्यन्वेषणयोगादिति || प्रस्तावना । अथास्य व्याख्या-तल्लक्षणं च संहितादि, यथोक्तम्-“संहिता च पदं चैव, पदार्थः 18 पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षविधा ॥ १॥” इति, एतदङ्गानि तु जिज्ञासा गुरुयोगो विधि इत्यादीनि, अत्राप्युक्तम-"जिज्ञासा गुरुयोगो विधिपरतो बोधपरिणतिः स्थैर्यमें । उ-8 तक्रियाल्पभवता, व्याख्याङ्गानीति समयविदः॥४॥” तत्र 'नमोऽस्त्वर्हद्भ्यः' इति संहिता, पदानि तु नमः अस्तु अर्हद्भ्यः, पदार्थस्तु 'नम' इति पूजार्थ, पूजा च द्रव्यभावसङ्कोचः, तत्र करशिरःपादादिसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोग इति, अस्त्विति भवतु, प्रार्थनाऽर्थोऽस्येति, 'इयं च चित्रेत्यादि, 'स्तोतव्यनिमित्तोपलब्धाविति स्तोतव्याः-स्तवाही अर्हन्तस्त एव निमित्तं-कर्मकारकत्वाद्धेतुः स्तवक्रियायास्तस्योपलब्धौ-ज्ञाने । 'तन्निमित्ताद्यन्वेषणयोगादिति' तस्य-स्तोतव्यरूपस्य निमित्तस्य अहल्लक्षणस्य |निमित्तं आदिकरत्वाद्यादिशब्दादुपयोगादिसङ्ग्रहः तस्य अन्वेषणात्-घटनादिति । शुद्धस्य प्र० 00000000000000000 0000000000000000 For Private & Personel Use Only Page #36 -------------------------------------------------------------------------- ________________ ॥९ ॥ a णमिति वाक्यालङ्कारे, प्राकृतशैल्या इति चेहोपन्यस्तः। 'अर्हद्भय' इति देवादिभ्योऽतिशयपूजा- पं० युता. 1 महन्तीत्यर्हन्तस्तेभ्यो, नमःशब्दयोगाच्चतुर्थी । पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवतीति नेहोच्यते, चालना तु अधिकृतानुपपत्तिचोदना, यथा-अस्त्विति प्रार्थना न युज्यते, तन्मा-18 त्रादिष्टासिद्धेः, प्रत्यवस्थानं तु नीतितस्तन्निरासः, यथा-युज्यत एव, इत्थमेवेष्टसिद्धेरिति, पदयो- || जनामात्रमेतद् , भावार्थं तु वक्ष्यामः, व्याख्याङ्गानि तु जिज्ञासादीनि, तव्यतिरेकेण तदप्रवृत्तेः, तत्र | धर्म प्रति मूलभूता वन्दना, अथ कोऽस्यार्थः इति ज्ञातुमिच्छा जिज्ञासा, न सम्यग्ज्ञानादृते सम्यक्किया पढमं नाणं ततो दयें तिवचनात् , विशिष्टक्षयक्षयोपशमनिमित्तेयं नासम्यग्दृष्टेर्भवतीति तन्त्रविदः, ___ 'प्राकृतशैल्येति चेहोपन्यस्त इति' प्राकृतशैल्या-प्राकृतग्रन्थस्वाभाव्येन, 'इति' एवं वाक्यालङ्कारतया 'चः' समुचये 'इह' सूत्रे 'उपन्यस्तः' संस्कृते वाक्यालङ्कारतयाऽस्य प्रयोगादर्शनात् ॥ तथा गुरुणा-यथार्थाभिधानेन स्वपरतन्त्रविदा परहितनिरतेन पराशयवेदिना सम्यक सम्बन्धः, ॥ एतद्विपर्ययाद्विपर्ययसिद्धेः, तद्व्याख्यानमपि अव्याख्यानमेव, अभक्ष्यास्पर्शनीयन्यायेनानर्थफलमेतदिति १०योगे प्र०२ स्यामर्थः प्र० 0000000000000000000 For Private & Personel Use Only Page #37 -------------------------------------------------------------------------- ________________ परिभावनीयं, तथा विधिपरता-मण्डलिनिषद्याक्षादौ प्रयत्नो ज्येष्ठक्रमानुपालनं उचितासनक्रिया सर्वथा ||२|| । विक्षेपसंत्यागः उपयोगप्रधानतेति श्रवणविधिः, हेतुरयं कल्याणपरम्परायाः, अतो हि नियमतः सम्य-1|| ६ गज्ञानं, न छुपाय उपेयव्यभिचारी, तद्भावानुपपत्तेरिति,तथा बोधपरिणतिः-सम्यग् ज्ञानस्थिरता राहता || 18 कुतर्कयोगेन संवृतरत्नाधाराप्तिकल्पा, युक्ता मार्गानुसारितया तन्त्रयुक्तिप्रधाना, स्तोकायामप्यस्यां न विपर्ययो भवति, अनाभोगमात्रं, साध्यव्याधिकल्पं तु तद् , "एतद्विपर्ययेत्यादि" ईदृशगुणविपरीतात् गुरोः विपर्ययसिद्धेः-अव्याख्यानसिद्धेः, एतद्भावनार्थमाह-"तद्व्याख्यानमित्यादि" "अभक्ष्यास्पर्शनीयन्यायेनेति" भक्ष्यमपि गोमांसादि कुत्सितत्वादभक्ष्यं तथा स्पर्शनीयमिति चण्डालादि कस्यला चित् कुत्सितत्वादस्पर्शनीयं तेन न्यायो-दृष्टान्तस्तेनं 'तभावानुपपत्तेरिति' उपेये व्यभिचारिण उपायस्य उपायत्वं || नोपपद्यत इति भावः॥ a वैद्यविशेषपरिज्ञानादिति, तथा स्थैर्य-ज्ञानद्धर्यनुत्सेकः, तदज्ञानुपहसनं, विवादपरित्यागः, अज्ञ-18 10000000000000000 திருருருருருருடு १ ज्येष्ठानुक्रमपालनंप्र०२ अस्पर्शनीयमपि ३०त्वादेवास्प० ४ सम्यक्तत्त्वज्ञानप्राप्तावकुशल उपदेशको न भवति तस्य स्वयमनभिज्ञत्वात् ॥ For Private & Personel Use Only Page #38 -------------------------------------------------------------------------- ________________ ललितवि ॥१०॥ 0000000000000000000000 बुद्धिभेदाकरणं, प्रज्ञापनीये नियोगः, संयमपात्रता नाम बहुमता गुणज्ञानां विग्रहवती शमश्रीः, पं० युता. स्वाश्रयो भावसम्पदामिति, तथोक्तस्य-विज्ञातस्य तत्तत्कालयोगिनः, “वैद्यविशेषपरिज्ञानादिति” वैद्यविशेष इव परिज्ञानं तस्माद्, अयमत्र भावो-यथा वैद्यविशेषात् साध्यव्याधिनिवर्तते तथा परिज्ञानादनाभोगमात्रमिति “तदज्ञानुपहसनमिति' स्वयंज्ञातज्ञेयानभिज्ञानुपहसनं 'विवादपरित्यागः' तदनभिज्ञैः सहेति गम्यते "अज्ञबुद्धिभेदाकरणमिति" सम्यक्चैत्यवन्दनाद्यजानतां तत्राप्रवृत्तिपरिणामानापादनं "प्रज्ञापनीये नियोग" इति प्रज्ञापनीयमेव सम्यक्करणे नियुङ्ग इति, “उक्तस्येत्यादि" उक्तस्य-वचनादिष्टस्य चैत्यवन्दनादेः, तदेव विशिनष्टि "विज्ञातस्य" वचनानुसारेणैव विनिश्चितविषयविभागस्य “तत्तत्कालयोगिनः" तेन तेन-चित्ररूपेण कालेन-16 तदवसरलक्षणेन सम्बन्धवतः, इत्थमुक्तं विशेषेणं, क्रियां विशेषयन्नाह__ तदासेवनसमये तथोपयोगपूर्वं शक्तितस्तथाक्रिया, नौषधज्ञानमात्रादारोग्यं क्रियोपयोग्येव तत् , न चेयं यादृच्छिकी शस्ता, प्रत्यपायसम्भवादिति, तथा अल्पभवता-व्याख्या प्रदीर्घतरसंसारिणस्तत्त्वज्ञा- 10 नायोगात्, तत्राल्पः-पुद्गलपरावर्त्तादारतो भवः-संसारो यस्य तद्भावःअल्पभवता, नहि दीर्घदौर्गत्यभाक् || SIM १०॥ "तदासेवनसमये" तस्योक्तस्य करणकाले, 'तथोपयोगपूर्व आसेव्यमानानुरूप उपयोगः पूर्वो-हेतुर्यत्र तद्यथा भ१ सेयं पात्रता प्र० २ विशेष्यं प्र० ३ ०दारं प्र० டுருருருருருருOேSCO For Private & Personel Use Only Page #39 -------------------------------------------------------------------------- ________________ वति 'शक्तितः' स्वशक्तिमपेक्ष्य तदनतिक्रमेणापि 'तथाक्रिया' उक्तानुरूपप्रकारवान् व्यापारः, आह-किमुक्तक्रियया ? व्याख्यानफलभूताद् उक्तज्ञानादेवेष्टफलसिद्धिसम्भवादित्याशङ्कयाह-'न' नैवौषधज्ञानमात्रात्-क्रियारहितादौषधज्ञा-10 नात् केवलाद् आरोग्यं-रोगाभावः, कुत इत्याह-'क्रियोपयोग्येव तद् यतः क्रियायां-चिकित्सालक्षणायामुपयुज्यते उपकुरुते, तच्छीलं च यत्तथा, नारोग्योपयोगवदपीत्येवकारार्थः, तद्-इत्यौषधज्ञानमात्रं, क्रियाया एवारोग्योपयोगात्। तर्हि क्रियेवोपादेया न ज्ञानमित्याशङ्कयाह-'न चेयमित्यादि' नच-नैव इयं वन्दनादिक्रिया यादृशी तादृशी| यथा तथा कृता शस्ता-इष्टसाधिका मता, किन्तु ? ज्ञानपूर्विकैव शस्ता भवतीति ॥ चिन्तामणिरत्नावाप्तिहेतुः, एवमेव नानेकपुद्गलपरावर्तभाजो व्याख्याङ्गमिति समयसारविदः, अतः साकल्यत एतेषां व्याख्यासिद्धिः, तस्याः सम्यग्ज्ञानहेतुत्वादिति सूक्ष्मधियाऽऽलोचनीयमेतत् ।। तत्र 'नमोऽस्त्वहस्य'इत्यत्रास्तु भवत्वित्यादौ प्रार्थनोपन्योसेन दुरापो भावनमस्कारः, तत्त्वधर्मत्वाद् , 12 अत इत्थं वीजाधानसाध्य इति ज्ञापनार्थं, उक्तं च-"विधिनोप्ताद्यथा बीजादङ्कुरायुदयः क्रमात् । 18 फलसिद्धिस्तथा धर्मवीजादपि विदुर्बुधाः ॥ १॥ वपनं धर्मवीजस्य, सत्प्रशंसादि तद्गतम्। तच्चि-18 18न्ताद्यगुरादि स्यात्फलसिद्धिस्तु निर्वृतिः ॥२॥” १ ज्ञानमात्रारोग्योपयोगवन्न भवतीति ॥ २ ०पन्यासः प्र० ३ अनेन प्रकारेण भव्यैर्धर्मबीजवपनिका निष्पाद्या ॥ 0000000000000000000000 00000000000000000 Jan Education Inter For Private Personal use only Page #40 -------------------------------------------------------------------------- ________________ ललितवि० पं० युता ॥११॥ "चिन्तामणिरत्नावाप्तिहेतुरिति" चिन्तामणिरेव रत्नं मणिजातिप्रधानत्वाच्चिन्तामणिरत्नं, पृथग्वा चिन्तामणिरत्ने, तस्य तयोर्वाऽवाप्तिहेतुः, अभाग्य इतिकृत्वा । “वपन"मित्यादिश्लोकः, वपनं-निक्षेपणं, धर्मस्य-श्रुतचारित्ररूपस्य, बीजफलनिष्पत्तिहेतुर्धर्मबीजं तस्यात्मक्षेत्र इति गम्यं, किं तदित्याह-"सत्प्रशंसादि" सत् संशुद्धं, तच्चेत्थंलक्षणं-'उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ॥१॥ प्रशंसादि-वर्णवादकुशलचित्तोचितकृत्यकरणलक्षणं, तद्गतं-धर्मगतं, "तच्चिन्तादि" तस्य धर्मस्य चिन्ता-अभिलाषः, आदिशब्दात् सच्छुत्यादि वक्ष्यमाणम्, अङ्कुरादि-अङ्कुरसत्काण्डादि वक्ष्यमाणमेव ‘फलसिद्धिस्तु निवृतिरिति' प्रतीतार्थमेव चिन्तासत्श्रुत्यनुष्ठानं, देवमानुषसम्पदः । क्रमेणाङ्करसत्काण्डनालपुष्पसमा मताः ॥३ ॥ फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि। पलालादिपरित्यागात्, कृषौ धान्याप्तिवबुधाः ॥४॥ अत एव च मन्यन्ते, तत्त्वभावितबुद्धयः। मोक्षमार्गक्रियामेकां, पर्यन्तफलदायिनीम् ॥ ५॥ इत्यादि” । आहयद्येवं न सामान्येनैवं पाठो युक्तो, भावनमस्कारवतस्तद्भावेन तत्साधनायोगात् , ___ "फलमित्यादिश्लोकः" फलं-साध्यं, किं तदित्याह-"प्रधानमेव" ज्येष्ठमेव, फलमिति पुनः सम्बध्यते, ततः प्रधानमेव फलं फलमाहुः, अवधारणफलमाह-"नानुषङ्गिकमित्यपि” नोपसर्जनभवमपीति, दृष्टान्तमाह-"पलालादि १ एतदीहगूचित्तवृत्तिमतः शुद्धं मार्जितं सद्भवति ॥ २ ०नैव प्र० . ११॥ For Private & Personel Use Only Page #41 -------------------------------------------------------------------------- ________________ छ@@@ छ परित्यागात्" पलालपुष्पे परित्यज्य, "कृषौ" कर्षणे, धान्याप्तिमिव "बुधाः” सुधियः,"अत एवेत्यादि"-'अत एव' फलंप्रधानमेवेत्यादेरेव हेतोः, चकारोऽर्थप्राप्तमिदमुच्यत इति सूचनार्थः, “मन्यन्ते" प्रतिपद्यन्ते "तत्त्वभावितबुद्धयः" परमार्थ|दर्शिधियो 'मोक्षमार्गक्रियां' सम्यग्दर्शनाद्यवस्थां 'एकां' अद्वितीयादिरूपां, मोक्षमार्गत्वेन 'पर्यन्तफलदायिनीमित्यादि' मोक्षरूपचरमकार्यकारिणी, शैलेश्यवस्थामित्यर्थः, अन्यावस्थाभ्यो ह्यनन्तरमेव फलान्तरभावेन मोक्षाभावात् “तत्सा| धनायोगादिति” तस्य-सिद्धस्य नमस्कारस्य यत् साधनं-निवर्त्तनं प्रार्थनया तस्यायोगादू-अघटनात् & एवमपि पाठे मृषावादः, 'असदभिधानं मृषेति' वचनात् , असदभिधानं च भावतः सिद्धे तत्प्रा-11 र्थनावचः, तद्भावेन तद्भवनायोगादिति, उच्यते, यत्किञ्चिदेतत् तत्तत्त्वापरिज्ञानात, भावनमस्कारकस्यापि उत्कर्षादिभेदोऽस्त्येवेतितत्त्वं, एवं च भावनमस्कारवतोऽपि तथा तथोत्कर्षादिभावेनास्य || तत्साधनायोगोऽसिद्धः, तदुत्कर्षस्य साध्यत्वेन तत्साधनत्वोपपत्तेरिति, एवं चैवमपि पाठे मृषावादः । इत्याद्यपार्थकमेव, असिद्धे तत्प्रार्थनावच इति न्यायोपपत्तेः, तत्प्रकर्षवांस्तु वीतरागो न चैवं पठ-15 कितीति, न चान्यस्तत्प्रकर्षवान्, भावपूजायाः प्रधानत्वात्, तस्याश्च प्रतिपत्तिरूपत्वाद्, उक्तं चान्यैरपि १ नैष एवं प्र. @@@@ॐॐॐॐॐॐॐॐॐॐ For Private & Personel Use Only Page #42 -------------------------------------------------------------------------- ________________ BOTH नम इति. ॐॐॐॐ ललितवि० | "पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यं" प्रतिपत्तिश्च वीतरागे, पूजार्थं च पं० युता. ॥१२॥ "असदभिधानमिति” असतोऽयुज्यमानस्याभिधानं-भणनमिति, 'तद्भावेनेत्यादि' तद्भावन-भावनमस्कारभावेन, तद्भवनायोगादू-आशंसनीयभावनमस्कारभवनायोगादू, अनागतस्येष्टार्थस्य लाभेनाविष्करणमाशीः, सा च प्रार्थनेति 'भावनमस्कारस्यापीति' किं पुनर्नामादिनमस्कारस्येत्यपिशब्दार्थः, "तत्साधनत्वेनोपपत्तेरिति” तस्योत्कर्षानन्यरूपस्य नमस्कारस्य प्रार्थनया साधनभावस्य घटनात् । “न चैवं पठतीति" एवमिति प्रार्थनं, नमस्तीर्थायेति निराशंसमेव तेन पठनात् | "पुष्पामिषस्तोत्रप्रतिपत्तिपूजानामित्यादि" तत्रामिषशब्देन मांसभोग्यवस्तुरुचिरवर्णादिलाभसञ्चयलाभरुचिररूपादिशब्द नृत्यादिकामगुणभोजनादयोऽर्था यथासम्भवं प्रकृतभावे योज्याः, देशविरतौ चतुर्विधाऽपि सरागसर्वविरतौ तु स्तोत्रप्रकतिपत्ती द्वे पूजे समुचिते, भवतु नामैवं यथोत्तरं पूजानां प्राधान्यं, तथापि वीतरागे का सम्भवतीत्याह-'प्रतिपत्तिश्चक वीतरागे इति' प्रतिपत्तिः अविकलाप्तोपदेशपालना 'चः' समुच्चये वीतरागे-उपशान्तमोहादौ पूजाकारके । यदि नामैवं पूजाक्रमो वीतरागे च तत्सम्भवस्तथापि नमस्कारविचारे तदुपन्यासोऽयुक्त इत्याहA 'पूजा द्रव्यभावसङ्कोचः' इत्युक्तं, अतः स्थितमेतदनवा 'नमोऽस्त्वहङ्ग्यः' इति । इह च प्राकृ ॥१२॥ तशैल्या चतुर्थ्यर्थे षष्ठी, उक्तं च-“बहुवयणेण दुवयणं, छहिविभत्तीऍ भण्णइ चउत्थी । जह हत्था १ सप्रार्थनं २ तीर्थाय नमस्कारोऽस्त्येवम् ।। EREDIES For Private & Personel Use Only छ Page #43 -------------------------------------------------------------------------- ________________ तह पाया, नमोऽत्थु देवाहिदेवाणं ॥ १॥” बहुवचन तु अद्वैतव्यवच्छेदेना बहुत्वख्यापनार्थ, विषयका बहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थं च, इत्येतच्चरमालापके 'नमो जिणाणं जियभयाणमित्यत्र | सप्रतिपक्षं भावार्थमधिकृत्य दर्शयिष्यामः, अन्ये वाहुः-'नमोऽस्त्वहद्भयः' इत्यनेन प्रार्थनावचसा तत्त्वतो लोकोत्तरयानवतां तत्साधनं प्रथममिच्छायोगमाह, ततः शास्त्रसामर्थ्ययोगभावात् , सामर्थ्ययो- || गश्चानन्तर्येण महाफलहेतुरिति योगाचार्याः । अथ क एते इच्छायोगादयः?, उच्यते "पूजार्थ चेत्यादि" प्रतिपत्तिरपि द्रव्यभावसङ्कोच एवेति भावः,"अद्वैतव्यवच्छेदेनेति" द्वौ प्रकारावितं द्वीतं तस्य भावो दैतं तद्विपर्ययेणाद्वैतम्-एकप्रकारत्वं, तदाहुरेके-"एक एव हि भूतात्मा, देहे देहे प्रतिष्ठितः । एकधा बहुधा चापि, दृश्यते जलचन्द्रवत् ॥१॥" ज्ञानशब्दाद्यद्वैतबहुत्वेऽप्यात्माद्वैतमेवेह व्यवच्छेद्यं, अर्हद्वहुत्वेन तस्यैव व्यवच्छेद्यत्वोप-| पत्तेः, “फलातिशयज्ञापनार्थ चेति” फलातिशयो-भावनोत्कर्ष इति॥ ___ अमी खल्लु न्यायतन्त्रसिद्धा इच्छादिप्रधानाः क्रियया विकलाविकलाधिकास्तत्वधर्मव्यापाराः, उक्तं च-“कर्तुमिच्छोः श्रुतार्थस्य,ज्ञानिनोऽपि प्रमादतः। विकलो धर्मयोगो यः,सइच्छायोग इष्यते॥१॥ १ एतत्. २ उच्यते. 0000000000000 ल. Jain Education Intern For Private & Personel Use Only Page #44 -------------------------------------------------------------------------- ________________ ललितवि० "न्यायतन्त्रसिद्धाः" इति न्यायो-युक्तिः स एव तन्त्रम्-आगमस्तेन सिद्धाः-प्रतिष्ठिताः, सूत्रतःसमये क्वचिदपि तदश्रव Oणात्, वक्ष्यति च-"आगमश्चोपपत्तिश्चेत्यादि कर्तुमित्यादिश्लोकनवक' अथास्य व्याख्या-कर्तुमिच्छोः कस्यचिन्निव्याज॥१३॥ मेव तथाविधकर्मक्षयोपशमभावेन, अयमेव विशिष्यते-"श्रुतार्थस्य" श्रुतागमस्यार्थशब्द आगमवचनः, अर्यतेऽनेन तत्त्वमितिकृत्वा, अयमपि कदाचिदज्ञान्येव भवति, क्षयोपशमवैचित्र्याद् ,अत आह-"ज्ञानिनोऽपि" अवगतानुष्ठेयतत्त्वस्यापीति योऽर्थः, एवंभूतस्यापि सतः किमित्याह-"प्रमादतः” प्रमादेन-विकथादिना"विकलः" असम्पूर्णः, कालादिवैकल्यमाश्रित्य 'धर्मयोगो' धर्मव्यापारो 'य' इति वन्दनादिविषयः,स इच्छायोग उच्यते, इच्छाप्रधानत्वं चास्य तथाकालादावकरणादिति। __शास्त्रयोगस्त्विह ज्ञेयो, यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन, वचसाऽविकलस्तथा ॥२॥ | शास्त्रसंदर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद्विशेषेण, सामर्थ्याख्योऽयमुत्तमः ॥३॥ ___ शास्त्रयोगस्वरूपाभिधित्सयाऽऽह-"शास्त्रयोगस्त्विति" शास्त्रप्रधानो योगः शास्त्रयोगः, प्रक्रमादेतद्विषयव्यापार एव, स पुनरिह-योगतन्त्रे ज्ञेयः, कस्य कीदृगित्याह-"यथाशक्ति" शक्त्यनुरूपं "अप्रमादिनो" विकथादिप्रमादरहितस्य, अयमेव विशिष्यते-"श्राद्धस्य" तथाविधमोहापगमात् स्वसम्प्रत्ययात्मिकादिश्रद्धावतः "तीव्रबोधेन" हेतुभूतेन “वचसा" आग| मेनाविकल:-अखण्डः, तथा-कालादिवैकल्याबाधया, न ह्यपटवोऽतिचारदोषज्ञा इति कालादिवैकल्येनावाधायां तीव्रबोधो 10 हेतुतयोपन्यस्तः॥२॥ अथ सामर्थ्ययोगलक्षणमाह-"शास्त्रसंदर्शितोपायः" सामान्येन शास्त्राभिहितोपायः, सामा १ श्रुतागमोक्तभावस्येत्यर्थः प्र० २ खयं 0000000000000000000 ॥ १३॥ Jan Education Intemani For Private Personel Use Only Page #45 -------------------------------------------------------------------------- ________________ | न्येन शास्त्रेऽभिहितः तदभिधानात् “ तदतिक्रान्तगोचरः" शास्त्रातिक्रान्तविषयः, कुत इत्याह- “शक्त युद्रेकात्” शक्तिप्राबल्यात्, “विशेषेण" न सामान्येन शास्त्रातिक्रान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य, “ सामर्थ्याख्योऽयं " सामर्थ्ययोगाभिधानोऽयं योगः “उत्तमः " सर्वप्रधानोऽक्षेपेण प्रधानफलकारणत्वादिति ॥ ३ ॥ 000000 सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते, सर्वथैवेह योगिभिः ॥ ४ ॥ | सर्वथा तत्परिच्छेदात्साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदातितः ॥ ५ ॥ एतत्समर्थनायैवाह – “सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा इति” मोक्षाभिधानपदसम्प्राप्तिकारणविशेषाः सम्यग्दर्शनादयः, किमित्याह " न तत्त्वतो” न परमार्थतः “शास्त्रादेव" आगमादेव अवगम्यन्ते, न चैवमपि शास्त्रवैयर्थ्यमित्याह - "सर्व| थैवेह योगिभिः" सर्वैरेव प्रकारैरिह - लोके साधुभिः, अनन्तभेदत्वात्तेषामिति ॥ ४ ॥ सर्वथा तत्परिच्छेदे शास्त्रादेवाभ्यु6 पगम्यमाने दोषमाह - "सर्वथा" सर्वैः प्रकारैः अक्षेपफलसाधकत्वादिभिः " तत्परिच्छेदात् " शास्त्रादेव सियाख्यपदसम्प्रीतेर्हेतुपरिच्छेदात् किमित्याह - "साक्षात्कारित्वयोगतः” केवलेनेव साक्षात्कारित्वयोगात् कारणात् "तत्सर्वज्ञत्वसंसिद्धेः " श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतहेतुभेदानामन्येन सर्वथा परिच्छेदायोगात्, ततश्च “तदा" श्रवणकाल एव "सिद्धिपदा| तितः” मुक्तिपदाप्तेः, अयोगिकेवलित्वस्यापि शास्त्रादेवायोगिकेवलि स्वभावभवनेनावगतिप्रसङ्गादू, अविषयेऽपि शास्त्रसामर्थ्याभ्युपगम इत्थमपि शास्त्रसामर्थ्यप्रसङ्गात् ॥ ५ ॥ १० संप्राप्तिहेतु० 90099999009009990099००० Page #46 -------------------------------------------------------------------------- ________________ ENG ललितवि० पं० युता. ॥१४॥ 00000000000000000000 न चैतदेवं यत्तस्मात्प्रातिभज्ञानसङ्गतः । सामर्थ्ययोगोऽवाच्योऽस्ति, सर्वज्ञत्वादिसाधनम् ॥ ६॥ द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा, योगाः कायादिकर्म तु ॥७॥ स्यादेतत् , अस्त्वेवमपि का नो बाधेत्यत्राह-"नचैतदेवं” अनन्तरोदितं, शास्त्रादयोगिकेवलित्वावगमेऽपि सिद्ध्यसिद्धेः,8 यस्मादेवं तस्मात् “प्रातिभज्ञानसङ्गतो” मार्गानुसारिप्रकृष्टोहज्ञानयुक्तः,किमित्याह-“सामर्थ्ययोगः"सामर्थ्यप्रधानो योगः सामर्थ्ययोगः, प्रक्रमाद्धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते, अयमवाच्योऽस्ति तद्योगिस्वसंवेदनसिद्धः, “सर्वज्ञत्वादिसाधन" अक्षेपणातः सर्वज्ञत्वसिद्धेः॥ ६॥ सामर्थ्ययोगभेदाभिधानायाह-"द्विधा" द्विप्रकारोऽयं-सामर्थ्ययोगः, कथमित्याह-"धर्मसंन्यासयोगसंन्याससंज्ञितः” संन्यासो निवृत्तिरुपरम इत्येकोऽर्थः, ततो धर्मसंन्याससंज्ञा सञ्जाताऽस्येतिधर्मसंन्याससंज्ञितस्तारकादिभ्य इत (तदस्य संजातं तारकादिभ्य इतच पा०५-२-३६ ) एवं योगसंन्याससंज्ञासञ्जाताऽस्येति योगसंन्याससंज्ञितः, क एते धर्माः ? के वा योगा इत्याह-"क्षायोपशमिका धर्मा" क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो, योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः, एवमेव द्विधा सामर्थ्ययोग इति ॥७॥ द्वितीयापूर्वकरणे, प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूचं, द्वितीय इति तद्विदः ॥ ८॥ यो यदा भवति तं तदाऽभिधातुमाह-"द्वितीयापूर्वकरण इति" ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्विती१ स्यादेव तत् प्र० T OGE ॥१४॥ For Private Personal Use Only Jan Education Internal Page #47 -------------------------------------------------------------------------- ________________ Jain Education Int 1000 यग्रहणं, प्रथमेऽधिकृतसामर्थ्य योगासिद्धेः, अपूर्वकरणं त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्म्मस्थानेषु वर्त्त - |मानस्य तथाऽसञ्जातपूर्वी ग्रन्थिभेदादिफल उच्यते, तत्र प्रथमे तस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, | सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः, यथोक्तम् - "प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमिति” ( तत्त्वार्थभाष्यम् अ० १ सू० २ ) यथाप्रधानमयमुपन्यासो लाभश्च पश्चानुपूर्व्येति समयविदो, द्वितीये त्वस्मिंस्तथाविधकर्म्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि किमित्याह - " प्रथमस्ताविको भवेदिति" प्रथमो धर्म्मसंन्याससंज्ञितः सामर्थ्ययोगस्तात्त्विकः - पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादि| धर्मनिवृत्तेः, अतोऽयमित्यमुपन्यास इति, अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति सावद्यप्रवृत्तिलक्षणधर्म्मसंन्यासयोगः, प्रत्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात्, "आयोज्यकरणादूर्ध्वमिति” केवलाभोगेनाचिन्त्यवीर्यतयाऽऽयोज्य - ज्ञात्वा तथा तथा ॐ तत्तत्कालक्षपणीयत्वेन भवोपग्राहिकर्म्मणस्तथाऽवस्थानभावेन कृतिः - आयोज्यकरणं, शैलेश्यवस्थायामस्य भावात् तत ॐ आयोज्यकरणादूर्ध्वं तु द्वितीयः ॥ ८ ॥ अतस्त्वयोगो योगानां योगः पर उदाहृतः । मोक्षयोजनभावेन, सर्वसंन्यासलक्षणः ॥ ९ ॥ | इत्यादि ( योगदृष्टिसमुच्चयः ३ - ११ ) तदत्र 'नमोऽर्हद्भयः' इत्यनेनेच्छायोगाभिधानं, 'नमो जिने - १ तत्र प्र० 90000000000 ww.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ ललितवि० भ्यो जितभयेभ्य' इत्यनेन तु वक्ष्यमाणेन शास्त्रयोगस्य, निर्विशेषेण सम्पूर्णनमोमात्राभिधानात्,81 पं. पं० युता. विशेषप्रयोजनं चास्य स्वस्थान एवं वक्ष्याम इति ॥ ॥१५॥ __ "अतस्त्वित्यादि" अत एव-शैलेश्यवस्थायां योगसंन्यासात्कारणात् 'अयोगो' योगाभावो "योगानां" मैत्र्यादीनां, 10 मध्य इति गम्यते, योगः “परः" प्रधानः उदाहृतः, कथमित्याह-"मोक्षयोजनभावेन" हेतुना, योजनात् योग इतिकृत्वा, स्वरूपमस्याह-"सर्वसंन्यासलक्षणो” धर्माधर्मसंन्यासयोरप्यत्र परिशुद्धिभावादिति ॥९॥ ___ तथा-'इक्कोऽवि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥१॥' इत्यनेन तु पर्यन्तवर्तिना सामर्थ्ययोगस्य, कारणे कार्योपचारात्, न संसारतरणं सामर्थ्ययोगमन्तरेणेतिकृत्वा।आह-अयं प्रतिभज्ञानसङ्गत' इत्युक्तं, तत्किमिदं प्रातिभं नाम ?,असदेतत् , || मत्यादिपञ्चकातिरेकेणास्याश्रवणाद् , उच्यते-चतुर्ज्ञानप्रकर्षोत्तरकालभावि केवलज्ञानादधः तदुदये सवित्रालोककल्पमिति न मत्यादिपञ्चकातिरेकेणास्य श्रवणं, अस्ति चैतद्, अधिकत्वावस्थोपपत्ते- ॥ १५ ॥ 1 रिति, एतद्विशेष एव प्रातिभमिति कृतं विस्तरेण १। एते चार्हन्तो नामाद्यनेकभेदाः, “नामस्थापनाद्र व्यभावतस्तन्यास” इति ( तत्वार्थे अ० १ सू०५) वचनात् , तत्र भावोपकारकत्वेन भावार्हत्सम्प நிருஇம்ருருருருருருருரு Page #49 -------------------------------------------------------------------------- ________________ 1 | रिग्रहार्थमाह - "भगवद्भ्य इति” तत्र भगः - समत्रैश्वर्यादिलक्षणः, उक्तं च - " ऐश्वर्यस्य समग्रस्य, | रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ १ ॥” समग्रं चैश्वर्य - भक्तिनम्रतया त्रिदशपतिभिः शुभानुबन्धिमहाप्रातिहार्यकरणलक्षणं, रूपं पुनः सकलसुरस्वप्रभावविनि| स्मिताङ्गष्टरूपाङ्गारनिदर्शनातिशयैसिद्धं यशस्तु - रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थं त्रैलोक्यानन्दकार्याकालप्रतिष्ठं, श्रीः पुनः - घातिकर्मोच्छेदैविक्रमावाप्त केवलालोकनिरतिशयसुखसम्पत्सम|न्वितता परा, धर्मस्तु- सम्यग्दर्शनादिरूपो दानशीलतपोभावनामयः साश्रवानाश्रवो महायोगाॐ त्मकः, प्रयत्नः पुनः - परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्घातशैलेश्यवस्थाव्यङ्गयः समग्र इति, अयमेवंभूतो भगो विद्यते येषां ते भगवन्तः तेभ्यो भगवद्भ्यो नमोऽस्त्विति २, | एवं सर्वत्र क्रिया योजनीया, तदेवंभूता एव प्रेक्षावतां स्तोतव्या इति स्तोतव्यसम्पत् १ । एतेऽपि भ | गवन्तः प्रत्यात्मप्रधानवादिभि मौलिकसा ड्रख्यैः सर्वथाऽकर्त्तारोऽभ्युपगम्यन्ते 'अकर्त्ताऽऽत्मेति' वचनात्, तद्व्यपोहेन कथञ्चित् कर्त्तृत्वाभिधित्सयाऽऽह १०४स्वरूप० २ ० संसिद्धं प्र० ३ च्छेदनवि० 960006063 900 9000000000000000 Page #50 -------------------------------------------------------------------------- ________________ ललितवि० ॥ १६ ॥ आदिशब्दाद् “एतत्रयमनाश्रित्य विशेषेणैतदुद्भवाः । योगदृष्टय उच्यन्ते, अष्टौ सामान्यतस्तु ताः ॥ १ ॥ मित्रा १ | तारा २ बला ३ दीप्रा ४, स्थिरा ५ कान्ता ६ प्रभा ७ परा ८ । नामानि योगदृष्टीनां, लक्षणं च निबोधते" त्यादिग्रन्थो ( योगदृष्टिसमुच्चये १२ - १३ ) दृश्यः ॥ " प्रत्यात्मप्रधानवादिभिरिति” सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सैव प्रधानं, ॐ ततः आत्मानमात्मानं प्रति प्रधानं वदितुं शीलं येषां ते प्रत्यात्मप्रधानवादिनस्तैः, उत्तरे हि साङ्ख्या 'एकं नित्यं सर्वाॐ त्मसु प्रधान' मिति प्रतिपन्नास्तव्यवच्छेदार्थं मौलिकसाङ्ख्यैरित्युक्तं, तद्ब्रहणमपि च प्रत्यात्मकर्म्मभेदवादिनां जैनानां कर्तृत्वमात्रविषयैव तैः सह विप्रतिपत्तिरित्यभिप्रायात् कृतम् । 0000000 "आदिकरेभ्यः” इति, इहादौ करणशीला आदिकराः, अनादावपि भवे तदा तदा तत्तत्कर्माण्वादिसम्बन्धयोग्यतया विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्येति हृदयं, अन्यथाऽधिकृतप्रपञ्चासम्भवः, "अनेत्यादि" अनादावपि प्रवाहापेक्षया, किं पुनः प्रतिनियतव्यक्त्यपेक्षया आदिमतीत्यपिशब्दार्थः भवे- संसारे, तदा तदा " तत्र तत्र काले “तत्तत्कर्माण्वादिसम्बन्धयोग्यतया " तत्तच्चित्ररूपं कर्म्मणवो - ज्ञानावरणादिकर्म्मपरिणामार्हाः पुद्गलाः, आदिशब्दात्तेषामेव बन्धोदयोदीरणादिहेतवो द्रव्यक्षेत्रकालभावा गृह्यन्ते, तेन सम्बन्धः - परस्परानुवृत्तिचे|ष्टरूपः संयोगस्तस्य योग्यता - तं प्रति प्रहृता तया, विश्वस्य -- समग्रस्य एवंविधयोग्यतैवात्मनः कर्त्तृत्वशक्तिरिति, आ|त्मादिगामिनः - आत्मपरतदुभयगतस्य जन्मादिप्रपञ्चस्य - प्रतीतस्य इति हृदयमिति - एप सूत्रगर्भः । विपक्षे बाधक पं० युता. ॥ १६ ॥ Page #51 -------------------------------------------------------------------------- ________________ இருருருருருருருரு CCE |माह-"अन्यथा" कर्तृत्वेऽनधिकृते "प्रपञ्चासम्भवो" विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्यानुपपत्तिः, कुत इत्याह___ प्रस्तुतयोग्यतावैकल्ये प्रक्रान्तसम्बन्धासिद्धेः, अतिप्रसङ्गदोषव्याघातात्, मुक्तानामपि जन्मादिप्रपंञ्चस्यापत्तेः, प्रस्तुतयोग्यताऽभावेपि प्रक्रान्तसम्बन्धाविरोधादिति परिभावनीयमेतत् ॥ "प्रस्तुतयोग्यतावैकल्ये" प्रस्तुताया-अनादावपि भवे तदा तदा तत्तत्कण्विादिसंबन्धनिमित्ताया योग्यतायाः कर्तृत्वलक्षणाया अभावे "प्रक्रान्तसंबधासिद्धेः” प्रक्रान्तः-प्रतिविशिष्टैः कर्माण्वादिभिः सम्बन्धस्योक्तरूपस्यानिष्पत्तेः, एतदपि कुत इत्याह-"अतिप्रसङ्गदोषव्याघातादू"एवमभ्युपगमे योऽतिप्रसङ्ग:-अतिव्याप्तिःस एवदोषः अनिष्टत्वात्तेन व्याघातोनिवारणं प्रकृतयोग्यतावैकल्ये प्रस्तुतसम्बन्धस्य तस्माद् , अतिप्रसङ्गमेव भावयति--"मुक्तानामपि" निर्वृतानामप्यास्तामन्येषां "जन्मादिपञ्चापत्तेः" जन्मादिप्रपञ्चस्यानिष्टस्य प्राप्तः, कुत इत्याह-"प्रस्तुतयोग्यताऽभावेऽपि" प्रस्तुतयोग्यतामन्तरेणापि "प्रक्रान्तसम्बन्धाविरोधात्" तत्तत्कर्माण्वादिभिः सम्बन्धस्यादोषादू आत्माकर्तृत्ववादिनामित्येवमन्वयव्यतिरेकाभ्यां भावनीयमेतत्। अथ पराशङ्कां परिहरन्नाह न च तत्तत्कर्माण्वादेरेव तत्स्वभावतयाऽऽत्मनस्तथा सम्बन्धसिद्धिः, द्विष्ठत्वेन अस्योभयोस्त १०प्रपञ्चा० प्र०२०प्रपञ्चस्या० Jain Education Inter For Private & Personel Use Only COw.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ ललितवि० ॥१७॥ 000000000000000000000 थास्वभावापेक्षित्वात्, अन्यथा कल्पनाविरोधात् , न्यायानुपपत्तेः, न हि कर्माण्वादेस्तथाकल्पनाया-8 पं० युता. मप्यलोकाकाशेन सम्बन्धः, __ "नच" नैव तत् यदुत-तत्तत्काण्वादेरेवोक्तरूपस्य “तत्स्वभावतया" स आत्मना सह सम्बन्धयोग्यतालक्षणः स्वभावो । यस्य तत्तथा तद्भावस्तत्ता तया, आत्मनो-जीवस्य "तथा" सम्बन्धयोग्यतायामिवास्मदभ्युपगतायां "सम्बन्धसिद्धिः" काण्वादिनेति, कुत इत्याह-"द्विष्ठत्वेन" व्याश्रयत्वेनास्य-सम्बन्धस्योभयोः-आत्मनः काण्वादेश्च तथास्वभावापेक्षित्वात् ,विपक्षे बाधकमाह-"अन्यथा" आत्मनः सम्बन्धयोग्यस्वभावाभावे "कल्पनाविरोधात्" काण्वादेरेव स्वसम्बन्धयोग्यस्वभावेन आत्मना सम्बन्धसिद्धिरितिकल्पनाया व्याघातात्, कुत इत्याह-"न्यायानुपपत्तेः"न्यायस्य-शास्त्रसिद्धदृष्टान्तस्यानुपपत्तेः, नच तथासम्बन्धसिद्धिरितियोज्यं(ग्य), न्यायानुपपत्तिमेव भावयन्नाह-"न"नैव "हिः" यस्मात् |"कम्मोण्वादेः” उक्तरूपस्य "तथाकल्पनायामपि" अलोकाका सम्बन्धयोग्यस्वभावकल्पनायामपि, किं पुनस्तदभाव इ त्यपिशब्दार्थः, किमित्याह-"अलोकाकाशेन" प्रतीतेन "सम्बन्धः" अवगाह्यावगाहकलक्षणः, कुत एवं इत्याह9 तस्य तत्सम्बन्धस्वभावत्वायोगात, अतत्स्वभावे चालोकाकाशे विरुध्यते काण्वादेस्तत्स्वभा-| का वताकल्पनेतिन्यायानुपपत्तिः, तत्स्वभावताङ्गीकरणे. चास्यास्मदभ्युपगतापत्तिः, "तस्य तत्सम्बन्धस्वभावत्वायोगात्" तस्य-अलोकाकाशस्य तेन-काण्वादिना सम्बन्धस्वभावत्वं तस्यायोगात् , भवतु | 400000000000 For Private & Personel Use Only Page #53 -------------------------------------------------------------------------- ________________ Tài - T T T T T T T नामैवं, तथापि प्रकृतकल्पनाविरोध इत्याह-"अतत्स्वभावे च" कर्माण्वादिना सम्बन्धायोग्यस्वभावे च "अलोकाकाशे विरुध्यते" असम्बन्धद्वारायातया अतत्स्वभावताकल्पनया निराक्रियते काण्वादेस्तत्स्वभावताकल्पना “इति" एवं "न्यायानुपपत्तिः” न्यायस्योक्तलक्षणस्यानुपपत्तिः, प्रयोगश्च-यो येन स्वयमसम्बन्धयोग्यस्वभावो भवति, स तेन कल्पितसम्बन्धयोग्यस्वभावेनापि न सम्बध्यते, यथाऽलोकाकाशं कर्माण्वादिना, तथा चात्मा काण्वादिनैवेतिव्यापकानुपलब्धिः, एवं तर्हि तत्स्वभावोऽप्ययमङ्गीकरिष्यते इत्याह-"तत्स्वभावताङ्गीकरणे च” काण्वादिसम्बन्धयोग्यरूपाभ्युपगमे च "अस्य" आत्मनः"अस्मदभ्युपगतापत्तिः” अस्माभिरन्युपगतस्य कर्तृत्वस्यापत्तिः-प्रसङ्गः,अत्रैव शङ्काशेषनिराकरणायाह| नचैवं स्वभावमात्रवादसिद्धिः, तदन्यापेक्षित्वेन सामग्र्याः फलहेतुत्वातू, स्वभावस्य च तदन्तर्ग-16 ॐ तत्वेनेष्टत्वात्, निलोठितमेतदन्यत्रेत्यादिकरत्वसिद्धिः ३ । एवमादिकरा अपि कैवल्यावाप्त्यनन्तराप वर्गवादिभिरागमधाम्मिकैरतीर्थकरा एवेष्यन्ते, 'अकृत्स्नकर्मक्षये कैवल्याभावादितिवचनात् , तन्नि रासेनैषां तीर्थकरत्वप्रतिपादनायाह__ "न"न “एवं' 'एतत्स्वभावताङ्गीकरणे “स्वभावमात्रवादसिद्धिः" स्वभावमात्रवादस्य-'कः कण्टकानां प्रकरोति तैक्ष्ण्यं, १०रूपस्य २ वेदान्तवादिभिः । ३ यत्र सम्बन्धयोग्यस्वभावोऽस्ति तत्रैव सम्बन्धसिद्धिरित्यस्मात्कारणात्स्वभावमात्रत एव सकलकार्यकृत् स्यादिति T T T T T T T T T For Private & Personel Use Only Page #54 -------------------------------------------------------------------------- ________________ ॥ १८ ॥ ललितवि० विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः १ ॥ १ ॥ एवंलक्षणस्य सिद्धिः, कुत इत्याह - " तदन्यापेक्षित्वेन" स्वभावव्यतिरिक्तकालाद्यपेक्षितत्वेन "सामग्र्याः” कालः स्वभावो नियतिः पूर्वकृतं पुरु| पश्चेत्येवंलक्षणायाः “फलहेतुत्वात्" कथं तर्हि प्राक् स्वभावः फलहेतुरुपन्यस्त इत्याह - "स्वभावस्य च तदन्तर्गतत्वेन” सामग्र्यन्तर्गतत्वेनेष्टत्वात्, फलहेतुतया, 'निर्लोठित' निर्णीतमेतत् सामग्र्याः फलहेतुत्वं अन्यत्र - उपदेशपदादौ, “आगमधामिकै" रिति आगमप्रधाना धामिका वेदवादिनस्तैः, ते हि धर्माधर्म्मादिकेऽतीन्द्रियार्थे आगममेव प्रमाणं प्रतिपद्यन्ते, न प्रत्यक्षादिकमपि, यदाहुस्ते — “अतीन्द्रियाणामर्थानां साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति ॥ १ ॥ इति “तीर्थकरेभ्यः” इति, तत्र तीर्थकरणशीलाः तीर्थकराः, अचिन्त्यप्रभावमहापुण्यसंज्ञिततन्नामकर्म| विपाकतः, तस्यान्यथा वेदनायोगात्, तत्र येनेह जीवा जन्मजरामरणसलिलं मिथ्यादर्शनाविरतिगम्भीरं महाभीषणकषायपातालं सुदुर्लङ्घय मोहावतरौद्रं विचित्रदुःखौघदुष्टश्वापदं रागद्वेषपवनविक्षो भितं संयोगवियोगवीचीयुक्तं प्रबलमनोरथवेलाकुलं सुदीर्घ संसारसागरं तरन्ति तत्तीर्थमिति, ए| तच्च यथावस्थितसकलजीवादिपदार्थप्ररूपकं अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाऽऽधारं त्रैलोक्य|गतशुद्धधर्म सम्प्रयुक्त महासत्त्वाश्रयं अचिन्त्यशक्ति १ अन्यैः कपिलादिभिरज्ञातयोः 6013000 पं० युता. ॥ १८ ॥ Page #55 -------------------------------------------------------------------------- ________________ @ @ @ @ 00000000000000000000 "महाभीषणकषायपातालमिति" पातालप्रतिष्ठितत्वात् तद्वद्गम्भीरत्वाच्च पातालानि, योजनलक्षप्रमाणाश्चत्वारो महाक. जलशाः, यथोक्तम्-"पणनउई उ सहस्सा, ओगाहित्ता चउद्दिसिं लवणं । चउरोऽलिंजरसंठाणसंठिया होति पायाला ॥१॥"lol ततो महाभीषणाः कषाया एव पातालानि यत्र स तथा तत्, 'त्रैलोक्यगतशुद्धधर्मसम्पद्युक्तमहासत्त्वाश्रयमिति' त्रैलोक्यगता-भुवनत्रयवर्तिनः शुद्धया-निर्दोषया धर्मसम्पदा-सम्यक्त्वादिरूपया समन्विता-युक्ता महासत्त्वा-उत्तमप्राणिनः आश्रय-आधारो यस्य तत्तथा, समन्विताविसंवादिपरमबोहित्थकल्पं प्रवचनं सङ्घो वा, निराधारस्य प्रवचनस्यासम्भवादू , उक्तं च-15 | "तित्थं भंते ! तित्थं ? तित्थगरे तित्थं ? गोयमा! अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउच्व-18 पणो समणसङ्घो” ततश्चैतदुक्तं भवति-घातिकर्मक्षये ज्ञानकैवल्ययोगात्तीर्थकरनामकर्मोदयतस्तस्वभावतया आदित्यादिप्रकाशनिदर्शनतः, "घातिकर्मेत्यादि" घातिकर्मक्षये-ज्ञानावरणाद्यदृष्टचतुष्टयप्रलये "ज्ञानकैवल्ययोगात्" ज्ञानकैवल्यस्य केवलज्ञानदर्शनलक्षणस्य च सम्बन्धं प्राप्य "तीर्थकरनामकर्मोदयात्" तीर्थकरनाम्नः कर्मणो विपाकाद्धेतोः “तत्स्वभावतया" तीर्थकरणस्वाभाव्येन, कथमित्याह १ लंजरप्र० प्र०२। ०दयतः ३ । स्वभावेन । @ @ @ @ % @ 0 Jain Educaton in For Private & Personel Use Only D Page #56 -------------------------------------------------------------------------- ________________ पं० युता. ललितवि० “आदित्यादिप्रकाशनिदर्शनतः" इति,-'तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्त्तनाय प्रवर्त्तते ला तीर्थकर एवम् ॥१॥(तत्त्वार्थभाष्ये कारिका ९) आदिशब्दाचन्द्रमण्यादिनिदर्शनग्रहः, किमित्याह॥१९॥ । शास्त्रार्थप्रणयनान् , मुक्तकैवल्ये तदसम्भवेनागमानुपपत्तेः, भव्यजनधर्मप्रवर्तकत्वेन परम्परानु-18 8|ग्रहकरास्तीर्थकरा इति तीर्थकरत्वसिद्धिः ४। "शास्त्रार्थप्रणयनात्" शास्त्रार्थस्य-मातृकापदत्रयलक्षणस्य प्रणयनाद-उपदेशनात, तीर्थकरा इति वक्ष्यमाणेन सम्बन्धः, विपक्षे बाधकमाह-'मुक्तकैवल्ये' अपवर्गलक्षणे “तदसम्भवेन" शास्त्रार्थप्रणयनाघटनेनाशरीरतया प्रणयनहेतुमुखाद्यभावाद् “आगमानुपपत्तेः" आगमस्य-परैरपि प्रतिपन्नस्यानुपपत्तेः-अयोगात्, न चासोवकेवलिप्रणीतो, व्यभिचारसम्भवात् , नाप्यपौरुषेयंस्तस्य निषेत्स्यमानत्वात्, कीदृशाः सन्त इत्याह-"भव्यजनधर्मप्रवर्तकत्वेन" योग्यजीवधर्माव| तारकत्वेन “परम्परानुग्रहकराः" परम्परया-व्यवधानेनानुग्रहकरा-उपकारकराः, कल्याणयोग्यतालक्षणो हि जीवाना स्वपरिणाम एव क्षायोपशमिकादिरनन्तरमनुग्रहहेतुः तद्धेतुतया च भगवन्तोऽथवा परम्परया-अनुबन्धेन वतीथान|वृत्तिकालं यावत् सुदेवत्वसुमानुषत्वादिकल्याणलाभलक्षणया वाऽनुग्रहकरा इति ॥ एतेऽप्यप्रत्ययानुग्रहबोधतन्त्रैः सदाशिववादिभिस्तदनुग्रहबोधवन्तोऽभ्युपगम्यन्ते 'महेशानुग्रहात् १ अकेवलिप्रणीतं व्यभिचरति, नतु केवलिप्रणीतं । 900000000000000000000 ॥१९॥ Jan Education Intemanong For Private Personel Use Only www.jainelorary.org Page #57 -------------------------------------------------------------------------- ________________ Jain Education १४७००००६ बोधनियमा' वितिवचनात्, एतद्व्यपोहायाह - " स्वयंसम्बुद्धेभ्यः” तथाभव्यत्वादिसामग्रीपरिपाकतः प्रथमसम्बोधेऽपि, “अप्रत्ययानुग्रहबोधतन्त्रैरिति” अप्रत्ययो - हेतुनिरपेक्षात्मलाभत्वेन महेशस्तस्यानुग्रहो - बोध योग्यस्वरूप सम्पादनलक्षण उपकारस्तेन बोधः - सदसत्प्रवृत्तिनिवृत्तिहेतुर्ज्ञान विशेषस्तत्प्रधानस्तत्र - आगमो येषां ते तथा तैः, “सदाशिववादिभिः” ईश्वरकारणिकैः, तन्त्रमेव दर्शयति – “महेशानुग्रहाद्बोधनियमाविति” उक्तरूपो बोधो नियमश्च- सदसदाचारप्रवृत्तिनिवृत्ति| लक्षणः, बोधनियमादिति तु पाठे बोधस्य नियमः-प्रतिनियतत्वं तस्मात् । “तथेत्यादि" तथा - तेन प्रकारेण प्रतिविशिष्टं भव्यत्वमेव तथा भव्यत्वं, आदिशब्दात् तदन्यकालादिसहकारिकारणपरिग्रहः, तेषां सामग्री - संहतिः तस्या यः परिपाकः| विपाकः अव्याहता स्वकार्यकरणशक्तिस्तस्मात् “प्रथमसम्बोधेऽपि " प्रथमसम्यक्त्वादिलाभेऽपि किं पुनस्तीर्थकर भवप्रातावपरोपदेशेनाप्रथमसम्बोध इत्यपिशब्दार्थः, स्वयं संबुद्धा इतियोगः । कुत इत्याह स्वयोग्यताप्राधान्यात्, त्रैलोक्याधिपत्यकारणाचिन्त्यप्रभावतीर्थकरनामकर्म्मयोगे चापरोपदेशेन १ अत्रापि स्वयोग्यताप्रकर्षवशादेव तेषां तथाविधसर्वोत्तमबोधिलाभे भवतीति प्रथमसम्बोधोऽपि तेषां स्वहेतुजः सर्वप्रथमसम्बोधोत्तमो भवतीति । २ सर्वेतरभव्यत्वेभ्यो विलक्षणरूपं । 990000000 Page #58 -------------------------------------------------------------------------- ________________ ललितवि० स्वयं-आत्मनैव सम्यग्वरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसम्बुद्धाः, न वै कर्मणोपं० युता. ॥२०॥ योग्यताऽभावे तत्र क्रिया क्रिया, स्वफलाप्रसाधकत्वात् , अश्वमाषादौ शिक्षापत्याद्यपेक्षया । | "स्वयोग्यताप्राधान्यात्" स्वयोग्यताप्रकर्षो हि भगवतां प्रथमबोधे प्रधानो हेतुः, लूयते केदारः स्वयमेवेत्यादाविव केदारादेल्लवतो, "न वै इत्यादि" न वै-नैव कर्मणः-क्रियाविषयस्य कर्मकारकस्येत्यर्थो “योग्यताऽभावे" क्रियां प्रति विषयतया परिणतिस्वभावाभावे "तत्र" कर्मणि "क्रिया" सदाशिवानुग्रहादिका क्रिया भवति, किन्तु ? क्रियाभासैव, कुत इत्याह| "स्वफलाप्रसाधकत्वाद्" अभिलषितबोधादिफलाप्रसाधकत्वाद्, एतदपि कुत इत्याह-प्रेयासमात्रत्वात् क्रियायाः, कथमेतत्सिद्धमित्याह-"अश्वमाषादौ” कर्मणि आदिशब्दात् कर्पासादिपरिग्रहः, “शिक्षापत्त्याद्यपेक्षया" शिक्षा पक्ति मादिशब्दाल्लाक्षारागादि वाऽपेक्ष्य। R सकललोकसिद्धमेतदिति नाभव्ये सदाशिवानुग्रहः, सर्वत्र तत्प्रसङ्गाद, अभव्यत्वाविशेषादिति भाव|| नीयं, बोधिभेदोऽपि तीर्थकरातीर्थकरयोाय्य एव । १ लूयते केदारः स्वयमेवेत्यत्र-अतिसुकरत्वेन कर्तृव्यापारस्याविवक्षणमिव अप्रयासेन तत्त्वदर्शिभवनतया बोधदातृव्यापारस्य स्वल्पत्वात् स्वयं| सम्बुद्धाः । २ "कर्त्तव्यस्य" । ३ महेशकृतोपकारक्रियां प्रत्याश्रयत्वेन हेतुभूता परिणतिः । ४ कार्यकरणे । ५ योग्यताऽभावे सदाशि| वकृता बोधजनकक्रिया। BHOG0900000000000 00000000000000000000004 For Private & Personel Use Only Page #59 -------------------------------------------------------------------------- ________________ Jain Education Inte 1000000००360300500569000 “सकललोकसिद्धमेतत्” क्रियायाः प्रयासमात्रत्वं भवतु नामापरकर्तृकायाः क्रियायाः इत्थमक्रियात्वं, न पुनः सदाॐ शिवकर्तृकायाः, तस्या अचिन्त्यशक्तित्वादित्याशङ्कयाह - " इति ” एवं कर्म्मणो योग्यताभावे क्रियायाः क्रियात्वे एकान्तिके © सार्वत्रिके च सकललोकसिद्धे "न" नैव "अभव्ये” निर्वाणायोग्ये प्राणिनि सदाशिवानुग्रहः, यदि हि स्वयोग्यतामन्तरेणापि | सदाशिवानुग्रहः स्यात्, ततोऽसावभव्यमप्यनुगृह्णीयात् नचानुगृह्णाति, कुत इत्याह - "सर्वत्र" अभव्ये " तत्प्रसङ्गात् " ॐ सदाशिवानुग्रहप्रसङ्गाद्, एतदपि कुत इत्याह - " अभव्यत्वाविशेषात् " को हि नामाभव्यत्वे समेऽपि विशेषो १ येनैककस्या| नुग्रहो नान्यस्येति, एतत्परिभावनीयं यथा-स्वयोग्यतैव सर्वत्र फलहेतुरिति । वरबोधिप्राप्येत्युक्तं, तत्सिद्ध्यर्थमाहQ “बोधिभेदोऽपि” सम्यक्त्वादिमोक्षमार्गभेदोऽपि, आस्तां तदाश्रयस्य विभूत्यादेः, तीर्थकरातीर्थकरयोः “न्याय्य एव” युक्तियुक्त एव, युक्तिमेवाह विशिष्टेतरफलयोः परम्पराहेत्वोरपि भेदात्, एतदभावे तद्विशिष्टेतरत्वानुपपत्तेः, भगवद्बोधिलाभो हि | परम्परया भगवद्भावनिर्वर्त्तनस्वभावो, न त्वन्तकृत् केवलिबोधिलाभवदतत्स्वभावः, तद्वत्ततस्तद्भावासि - | द्वेरिति, तत्तत्कल्याणाक्षेपकानादितथाभव्यताभावभाज एते इति स्वयंसम्बुद्धत्वसिद्धिः ५ ॥ एवमादिकर्तॄणां तीर्थकरत्वेनान्यासाधारणस्वयंसम्बोधेनेति स्तोतव्यसम्पद एव प्रधाना साधारणासाधा - रणा रूपा हेतुसम्पदिति २ । Page #60 -------------------------------------------------------------------------- ________________ ललितवि० ॥ २१ ॥ 0000000 “विशिष्टेतरफलयोः परम्पराहेत्वोरपि विशिष्टफलस्येतरफलस्य च परम्पराहेतोः - व्यवहितकारणस्य, किं पुनरनन्तर| कारणस्येत्यपिशब्दार्थः “भेदात् " परस्परविशेषात् कुत इत्याह - " एतदभावे” परम्पराहेत्वोर्भेदाभावे “ तद्विशिष्टेतरत्वानु | पपत्तेः " तस्य - फलस्य यद्विशिष्टत्वमितरत्वं चाविशिष्टत्वं तयोरयोगाद्, एतदेव भावयति - भगवद्बोधिलाभो हि "परम्परया" अनेकभवव्यवधानेन "भगवद्भावनिर्वर्त्तनस्वभावो” भगवद्भावः - तीर्थकरत्वं, व्यतिरेकमाह - "न तु" न पुनः " अन्तकृत्केव © लिवोधिलाभवत्" अन्तकृतो - मरुदेव्यादिकेवलिनो बोधिलाभ इव " अतत्स्वभावो" भगवद्भावानिर्वर्त्तनस्वभावः, एतदपि | कथमित्याह -- “ तद्वदिति” तस्मादिवान्तकृत्केवलिबोधिलाभादिवत् "ततः” तीर्थकर बोधिलाभात्, “तद्भावासिद्धेः” तीर्थकरभावासिद्धेरिति "स्वयं सम्बुद्धत्वसिद्धिः” । 00000 | एते च सर्वसत्त्वैवंभाववादिभिर्बोद्धविशेषैः सामान्यगुणत्वेन न प्रधानतयाऽङ्गीक्रियन्ते, 'नास्तीह कश्चि| दभाजनं सत्त्वः' इतिवचनात्, तदेतन्निराचिकीर्षयाऽऽह “सर्वसत्त्वेत्यादि" सर्वसत्त्वानां - निखिलजीवानामेवं भावं - विवक्षितैकप्रकारत्वं वदन्तीत्येवंशीलास्तै बौद्ध विशेषैःसौगतभेदैर्वैभाषिकैरिति सम्भाव्यते, तेषामेव निरुपचरितसर्वास्तित्वाभ्युपगमात्, सामान्याः साधारणा गुणाः| परोपकरणादयो येषां ते तथा तद्भावस्तत्त्वं तेन, “न” नैव " प्रधानतया " अतिशायितया “अङ्गीक्रियन्ते” इष्यन्ते, १० करत्वमन्यासाधारणं ख० प्र० llahil 000000000 99999999999 11 पं० युता. ॥ २१ ॥ Page #61 -------------------------------------------------------------------------- ________________ 000000000000000 कुत इत्याह-"नास्ति' न विद्यते "इह" लोके “कश्चिन्" नरनारकादिः "अभाजनो (नम् )" अपात्रमयोग्य इत्यर्थः, सत्त्वः-प्राणी "इति वचनाद" एवंरूपाप्तोपदेशात् । 'पुरुषोत्तमेभ्यः' इति, पुरि शयनात् पुरुषाः-सत्त्वा एव, तेषां उत्तमाः-सहजतथाभव्यत्वादिभावतः | प्रधानाः पुरुषोत्तमाः, तथा हि-आकालमेते पैरार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तः अ-18 दीनभावाः सफलारम्भिणः अदृढानुशयाः कृतज्ञतापतयः अनुपहतचित्ता देवगुरुबहुमानिनस्तथा गम्भी-16 राशया इति, न सर्व एव एवंविधाः, खुडुङ्कानां व्यत्ययोपलब्धेः, अन्यथा खुडुङ्काभाव इति । "पुरुषोत्तमेभ्य इति" "अदृढानुशया इति" अदृढः-अनिविडोऽपकारिणेऽप्यनुशयः-अपकारबुद्धिर्येषां ते तथा,"न सर्वे. त्यादि"न" नैव"सर्व एव" सत्त्वा “एवंविधा" भाविभगवद्भावसत्त्वसमाः, कुत इत्याह-"खुडुङ्कानां" सम्यशिक्षाऽनहाणां"व्यत्ययोपलब्धेः"प्रकृतविपरीतगुणदर्शनाद् , व्यतिरेकमाह-"अन्यथा"प्रकृतगुणवैपरीत्याभावे, खुडुङ्काभावः-खुडुङ्कानामुक्तलक्षणानामभावः, स्वलक्षणस्यैवाभावात् , नच न सन्ति ते, सर्वेषामविगानात् । अस्तु तीर्थकरत्वहतो/धिलाभे | भगवतामन्यासमानता इतरावस्थायां तु कथमित्याशङ्कय प्रतिवस्तूपमया साधयितुमाह १ परमार्थ० प्र० २०ऽपकारिणोऽप्य० ३ खुडतानां प्र०४ सम्यक्त्वादिप्राप्तेरनन्तरोत्तरावस्थायामसमानता भवतु, पूर्वावस्थासु त्वसमा-| | नत्वं केन प्रकारेण घटमानं भवतीति । 3000000GGGGOOOOOOOOO004 For Private & Personel Use Only Page #62 -------------------------------------------------------------------------- ________________ पं० युता. ललितवि० नाशुद्धमपि जात्यरत्नं समानमजात्यरत्नेन, न चेतरदितरेण, तथा संस्कारयोगे सत्युत्तरकालमपि ॥२२॥ तद्भेदोपपत्तेः, न हि काचः पद्मरागीभवति, जात्यनुच्छेदेन गुणप्रकर्षाभावाद्, इत्थं चैतदेवं | "न" नैव "अशुद्धमपि” मलग्रस्तमपि"जात्यरत्न"पद्मरागादि “समान" तुल्यम् “अजात्यरत्नेन" काचादिना, शुद्धं तत्स मानं न भवत्येवेत्यपिशब्दार्थः,"न घेतरद्” अजात्यरत्नं इतरण"जात्यरत्नेन, कुत इत्याह-"तथा” अशुद्धावस्थायामसमान | तायां सत्यां, "संस्कारयोगे" शुद्ध्युपायक्षारमृत्पुटपाकसंयोगे, उत्तरकालमपि, किं पुनः पूर्वकाल मित्यपेरर्थः “त दोपपत्तेः' तयोर्जात्याजात्यरत्नयोरसादृश्यघटना दोपपत्तिः,तामेव भावयति-"नहि काचः पद्मरागीभवति” संस्कारयोगेऽपीति गम्यते हेतुमाह-"जात्यनुच्छेदेन" काचादिस्वभावानुल्लङ्घनेन “गुणप्रकर्षाभावात्" गुणानां-कान्त्यादीनां वृद्ध्यभावात्, इदमेव |तन्त्रयुक्त्या साधयितुमाह-"इत्थं च" इत्थमेव जात्यनुच्छेदेनैव, चकारस्यावधारणार्थत्वात् "एतत्" गुणप्रकर्षभवनलक्षणं | वस्तु, कुत इत्याह-"एवम्" अनेन जात्यनुच्छेदेन गुणप्रकर्षभावलक्षणप्रकारेण । II प्रत्येकबुद्धादिवचनप्रामाण्यात् , तद्भेदानुपपत्तेः, न तुल्यभाजनतायां तद्भेदो न्याय्य इति, न चात एव मुक्तावपि विशेषः, कृत्स्नकर्मक्षयकार्यत्वात् , तस्य चाविशिष्टत्वात् ।। | "प्रत्येकबुद्धादिवचनप्रामाण्यात्" प्रत्येकबुद्धबुद्धवोधितरूयंबुद्धादीनां पृथगभिन्नस्वरूपाणां वचनानि-निरूपका ध्वनयस्तेषां प्रामाण्यं-आप्तोपदिष्टत्वेनाभिधेयार्थाव्यभिचारिभावस्तस्मात्, अस्यैव व्यतिरेकेण समर्थनार्थमाह-"तद्भेदानुपपत्तेः" -000000000000000000000 ॥२२॥ Jan Education Internal For Private Personel Use Only Page #63 -------------------------------------------------------------------------- ________________ तद्भेदानुपता दो "न्याय सत्वमा 0000000000000000000 इहान्यथाशब्दाध्यारोपाद् अन्यथा तद्भेदानुपत्तेरिति योज्यं, तद्भेदानुपपत्तिमेव भावयति-"न" नैव "तुल्यभाजनतायां" तुल्ययोग्यतायां “तद्भेदः" प्रत्येकबुद्धादिभेदो "न्याय्यो" युक्तिसंगतः, "इति” एवं सत्त्वभेदसिद्धौ, मुक्तावपि तद्भदप्रसङ्ग इति पराशङ्कापरिहारायाह-"न च" नैव 'अत एव' इह सत्त्वभेदसिद्धेरेव हेतुतो "मुक्तावपि" मोक्षेऽपि न | केवलमिह "विशेषो" भेदस्तत्रापि सत्त्वमात्रभावात् ,कुत इत्याह-"कृत्स्नकर्मक्षयकार्यत्वात्" ज्ञानावरणादिनिखिलकर्मक्षयानन्तरभावित्वान्मुक्तः, एवमपि किमित्याह-"तस्य च” कृत्स्नकर्मक्षयस्य "अविशिष्टत्वात्” सर्वमुक्तानामेकादृशत्वात्, तदेवार्थान्तरदर्शनेन भावयति दृष्टश्च दरिद्रेश्वरयोरप्यविशिष्टो मृत्युः, आयुःक्षयाविशेषात्, न चैतावता तयोः प्रागप्यविशेषः, तदन्यहेतुविशेषात् , निदर्शनमात्रमेतदिति पुरुषोत्तमाः।६। एते च बाह्यार्थसंवादिसत्यवादिभिः ____ "दृष्टश्च" उपलब्धश्च "दरिद्रेश्वरयोरपि" पुरुषविशेषयोरपि, किं पुनरन्ययोरविशिष्टयोरित्यपिशब्दार्थः, “अविशिष्टः" एकरूपो “मृत्युः" प्राणोपरमः, कुत इत्याह-"आयुःक्षयाविशेषाद" आयुःक्षयस्य-प्राणोपरमकारणस्य अविशेषात्-अभेदात्, कारणविशेषपूर्वकश्च कार्यविशेष इति, तर्हि तयोः प्रागप्यविशेषो भविष्यतीत्याह-"न चैतावता" मृत्योरविशेषेण १ अतो न केवलमिहैव भेदः, किन्तु मोक्षेऽपि, सत्त्वमात्रस्य तत्रापि सद्भावात् , तस्य कृत्स्नक्षयकार्यत्वा दो न सिध्यति । २ मृतस्य CII सर्वस्य सदृशः प्राणाभावः आयुःक्षये भेदाभावात् । ३ एतेऽपि प्र०। கருருருருருருCC4 Jain Education Internationa For Private & Personel Use Only Page #64 -------------------------------------------------------------------------- ________________ पं० युता. ललितवि० "तयोः” दरिद्रेश्वरयोः “प्रागपि” मृत्युकालाद"अविशेषः"उक्तरूपः, कुत इत्याह-"तदन्यहेतुविशेषात्” तस्माद्-आयुःक्ष यादन्ये ये विभवसत्त्वासत्त्वादयो हेतवस्तैर्विशेषात्-विशिष्टीकरणात् “निदर्शनमात्रमेतदिति” क्षीणसर्वकर्मणां मुक्तानां क्षी॥२३॥ पाणायुःकाशविशेषाभ्यां दरिद्रेश्वराभ्यां न किञ्चित्साम्यं परमार्थत इति दृष्टान्तमात्रमिदमिति पुरुषोत्तमत्वसिद्धिः॥"बाह्य|त्यादि" सम्यक्शुभभावप्रवर्तकमितरनिवर्तकं च वचनं सत्यमसत्यं वा निश्चयतः सत्यं, तत्प्रतिषेधेन "बाह्यार्थसंवाद्येव" अभिधेयार्थाव्यभिचार्येव सत्यवादिभिर्व्यवहाररूपं सत्यं वक्तव्यमितिवदितुं शीलं येषां ते तथा तैः । साङ्कत्यैरुपमावेतथ्येन निरुपमस्तवार्हा एवेष्यन्ते 'हीनाधिकाभ्यामुपमा मृषेति' वचनाद्, एतद्वयविच्छेदार्थमाह-'पुरुषसिंहेभ्य"इति, पुरुषाः प्राग्व्यावर्णितनिरुक्तास्ते सिंहा इव प्रधानशौर्यादिगुणभावेन । • ख्याताः पुरुषसिंहाः, ख्याताश्च कर्मशत्रून् प्रति शूरतया तदुच्छेदनं प्रति क्रौर्येण क्रोधादीन् प्रति असह नतया रागादीन् प्रति वीर्ययोगेन तपःकर्म प्रति वीरतया अवज्ञैषां परीषहेषु न भयमुपसर्गेषु न चि-10 न्ताऽपीन्द्रियवर्गे न खेदः संयमाध्वनि निष्पकम्पता सद्ध्यान इति. न चैवमपमा मृषा, तद्वारेण तत्त्वतः |"साङ्कत्यैः" साताभिधानप्रवादिशिष्यैः, "उपमावैतथ्येन" सिंहपुण्डरीकादिसादृश्यालीकत्वेन “निरुपमस्तवार्ता एव" सर्वा 30000000000000€ २३॥ १त्वसहन० प्र० For Private & Personel Use Only Page #65 -------------------------------------------------------------------------- ________________ 10000000000000000000 सादृश्येन वर्णनयोग्या इष्यन्ते,कुत इत्याह-"हीनाधिकाभ्यां" हीनेनोपमेयार्थान्नीचेनाधिकेन चोत्कृष्टेनोपमेयार्थादेव, “उपमा” सादृश्यं मृषा असत्या इतिवचनाद्' एवंप्रकारागमात्, “नचैवमित्यादि" न च-नैवैवम्-उक्तप्रकारेणोपमा-सिंहसादृश्यलक्षणा मृषा-अलीका, कुत इत्याह-"तबारेण" सिंहोपमाद्वारेण "तत्त्वतः” परमार्थमाश्रित्य, न शाब्दव्यवहारतः | तदसाधारणगुणाभिधानात्, विनयविशेषानुग्रहार्थमेतत्, इत्थमेव केवाञ्चिदुक्तगुणप्रतिपत्तिदर्श-18 नात्, चित्रो हि सत्त्वानां क्षयोपशमः, ततः कस्यचित्कथञ्चिदाशयशुद्धिभावात् । ___ "तदसाधारणगुणाभिधानात्" तेषां-भगवतामसाधारणाः-सिंहादौ क्वचिदन्यत्राप्रवृत्ता ये गुणाः-शौर्यादयस्तेषामभिधानात्-प्रत्यायनात्, ननु तदसाधारणगुणाभिधायिन्युपायान्तरे सत्यपि किमर्थमित्थमुपन्यासःकृत इत्याह-"विनयविशेषानु-1 ग्रहार्थमेतत्” विनेयविशेषाननुग्रहीतुमिदमुपन्यस्तं, एतदेव भावयति-"इत्थमेव"प्रकृतोपमोपन्यासेनैव "केपाश्चिद्" विनेय-10 विशेषाणां “उक्तगुणप्रतिपतिदर्शनात्"उक्तगुणा-असाधारणाःशौर्यादयस्तेषां प्रतीतिदर्शनात्,कुत एतदेवमित्याह-"चित्रो" नैकरूपो "हिः" यस्मात् “सत्त्वानां” प्राणिनां"क्षयोपशमः"ज्ञानावरणादिकर्मणां क्षयविशेषलक्षणः"ततः" क्षयोपशमवैचिव्यात् “कस्यचिद्" विनेयस्य "कथञ्चित्' प्रकृतोपमोपन्यासादिना प्रकारेण "आशयशुद्धिभावात् चित्तप्रसादभावान् नैवमुपमा मृषा इति योगः, यदि नाम हीनोपमयाऽपिसिंहादिरूपया कस्यचिद्भगवद्गुणप्रतिपत्तिर्भवति; तथापि सान सुन्दरेत्याह। १ विशुद्धि० प्र०२ ०दं सूत्रमु० प्र० ३ प्रीति० प्र० 00000000000000000000 Page #66 -------------------------------------------------------------------------- ________________ ललितवि० पं० युता. ॥२४॥ các thông यथाभव्यं व्यापकश्चानुग्रहविधिः, उपकार्यात्प्रत्युपकारलिप्साऽभावेन महतां प्रवर्तनात्, महापुरुषप्रणीतश्चाधिकृतदण्डकः, आदिमुनिभिरर्हच्छिष्यैर्गणधरैः प्रणीतत्वाद्, अत एवैष महागम्भीरः, सकलन्यायाकरः भव्यप्रमोदहेतुः परमार्षरूपो निदर्शनमन्येषामिति, न्याय्यमेतद् यदुत 'पुरुषसिंहा' इति । एते चाविरुद्धधर्माध्यासितवस्तुवादिभिः सुचारुशिष्यैः “यथाभव्यं" यो यथा भव्योऽनुग्रहीतुं योग्यो यथाभव्यं-योग्यतानुसारस्तेन “व्यापकश्च" सर्वानुयायी पुनः "अनुग्रहविधिः" उपकारकरणं, अत्र हेतुः "उपकार्याद" उपक्रियमाणात् “प्रत्युपकारलिप्साऽभावेन” उपकार्य प्रतीत्योपकर्तुरनुग्रंहकरणं प्रत्युपकारस्तत्र लिप्साऽभावेन-अभिलाषनिवृत्त्या "महतां" सतां, प्रवर्त्तनात्, अत इत्थमेव केचिदनुगृह्यन्ते इत्येवमप्युपमा| प्रवृत्तिरदुष्टेति परमार्षरूप"इति, परम-प्रमाणभूतं यदार्ष-ऋषिप्रणीतं तद्रूपः, इति' इत्येवं पुरुषसिंहा इत्येतदुपमा "न्याय्यं" युक्तियुक्तं । “एते चेत्यादि" एते च पूर्वसूत्रोक्तगुणभाजोऽप्यभिन्नजातीयोपमाहाँ एवेष्यन्ते इति योगः, कैरित्याहअविरुद्धैः-एकजातीयैर्द्धम्मैः-स्वभावैरध्यासितं-आक्रान्तं वस्तु-उपमेयादि वदितुं शीलं येषां ते तथा तैः “सुचारुशिष्यैः" प्रवादिविशेषान्तेवासिभिः, विरुद्धोपमाऽयोगेनाभिन्नजातीयोपमाञ एवाभ्युपगम्यन्ते, 'विरुद्धोपमायोगे तद्धर्मापत्या तदवस्तु१०नुग्रहः प्रत्यु० प्र - Giá tốt O ॥२४॥ For Private & Personel Use Only Page #67 -------------------------------------------------------------------------- ________________ छोटी। @@@@@@@@ त्वमितिवचनाद्, एतद्वयपोहायाह-'पुरुषवरपुण्डरीकेभ्यः' इति, पुरुषाः पूर्ववत् ते वरपुण्डरीकाणीव । __"विरुद्धोपमाऽयोगेन" विरुद्धाया-उपमेयापेक्षया विजातीयायाः पुण्डरीकादिकाया उपमायाः-उपमानस्यायोगेन-अघटनेन, किमित्याह-"अभिन्नेत्यादि" अभिन्नजातीयाया एव भगवत्तुल्यमनुष्यान्तररूपाया उपमाया अर्हा-योग्या इष्यन्तेअभ्युपगम्यन्ते, कुत इत्याह-विरुद्धोपमायाः-पुण्डरीकादिरूपायाः, योगे-सम्बन्धे, “तद्धपित्त्या" विजातीयोपमाध पित्त्या, तस्य-उपमेयस्य-अहंदादिलक्षणस्यावस्तुत्वं, तादृशधर्मिणो वस्तुनोऽसम्भवाद्, "इतिवचनादि"ति प्राग्वत् , न च वक्तव्यं-पूर्वसूत्रेणैवैतत्सूत्रव्यवच्छेदाभिप्रायस्य सिंहोपमाया अपि विजातीयत्वेन व्यवच्छिन्नत्वात् किमर्थमस्योपन्यास इति, तस्य निरुपमस्तव इत्येतावन्मात्रव्यवच्छेदकत्वेन चरितार्थस्य विवक्षितत्वात् , संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणि, यथा पुण्डरीकाणि पङ्के जातानि जले का वर्द्धितानि तदुभयं विहाय वर्त्तन्ते, प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्या आयतन | चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यग्नरामरैः सेव्यन्ते, सुखहेतूनि भवन्ति च, तथैतेऽपि । भगवन्तः कर्मपङ्के जाताः दिव्यभोगजलेन वर्द्धिताः उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवो दर्शनाद्यानन्दस्य, केवलादिगुणभावेन भव्यसत्वैः सेव्यन्ते, १ हेतुना. २ अभिप्रायस्वेत्यनेन योगः. ३ प्रवर्तन्ते प्र०. ४ ०नं हेतवः चक्षुरानन्द०. प्र० ५ योगतायां प्र०. ॐ ॐॐॐॐ ल. ५ Jain Education Inte? जैसे For Private & Personel Use Only |w.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ ललितवि० निर्वाणनिबन्धनं च जायन्त इति नैव भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोष-18 पं० युता ॥२५॥ 18| सम्भव इति, एकानेकखभावं च वस्तु, अन्यथा तत्तत्वासिद्धेः, । एकानेकस्वभावं, चकारः प्रकृतोपमाऽविरोधभावनासूचनार्थः, द्रव्यपर्यायरूपत्वात् , वस्तु-जीवादि इति पक्षः, अत्र हेतुः-अन्यथा-एकानेकस्वभावत्वमन्तरेण तस्य-वस्तुनः तत्त्वं-वस्तुत्वं तस्यासिद्धेः, एतद्भावनायैवाह8 सत्त्वामूर्त्तत्वचेतनत्वादिधर्मरहितस्य जीवत्वाद्ययोग इति न्यायमुद्रा, न सत्त्वमेवामूर्त्तत्वादि, सर्वत्र || तत्प्रसङ्गात् , ___ "सत्त्वामूर्त्तत्वचेतनत्वादिधर्मरहितस्य" सत्त्वं-सत्प्रत्ययाभिधानकारित्वं, अमूर्तत्वं-रूपादिरहितत्वं, चेतनत्व-चैतन्यवत्त्वम् , आदिशब्दात् प्रमेयत्वप्रदेशवत्वादिचित्रधर्मग्रहः, तै रहितस्य-अविशिष्टीकृतस्य वस्तुनो “जीवत्वाद्ययोगः"। परस्परविभिन्नजीवत्वादिचित्ररूपाभावः, “इति” एषा "न्यायमुद्रा" युक्तिमर्यादा वर्त्तते, प्रज्ञाधनैरपि परैरुल्लवितुम-| शक्यत्वात् , ननु सत्त्वरूपानतिक्रमादमूर्त्तत्वादीनां कथं सति सत्त्वे जीवत्वाद्ययोग इत्याशङ्कयाह-"न" नैव “सत्त्वमेव"| शुद्धसङ्ग्रहनयाभिमतं सत्तामात्रमेव, “अमूर्त्तत्वादि" अमूर्त (त्व)चैतन्यादि जीवादिगतं, कुत इत्याह-"सर्वत्र" सत्त्वे घटादौ ॥२५॥ "तत्प्रसङ्गाद" अमूर्तत्वचैतन्यादिप्राप्तेः, सत्त्वैकरूपात्सर्वथाऽव्यतिरेकात् , यदि नामैवं ततः किमित्याह १०तया प्र०२ सत्त्वं घटादिसर्वव्यापि अमूर्चत्वं गगनादिव्यापि भेदकामावाज्जीवत्वासिद्धिरिति । 1000000000000000000000 000000000000000 80 Page #69 -------------------------------------------------------------------------- ________________ १००००० एवं च मूर्त्तत्वाद्ययोगः, सत्त्वविशिष्टताऽपि न, विशेषणमन्तरेणातिप्रसङ्गाद्, एवं नाभिन्ननिमितत्वादृते विरोध इति पुरुषवरपुण्डरीकाणि ८ “एवं च” सत्त्वमात्राभ्युपगमे च "मूर्त्तत्वाद्ययोगो” मूर्त्तत्वाचैतन्याद्यभावः, तद्भावे च तत्प्रतिपक्षरूपत्वादमूर्त्तत्वादीनामप्यभावः प्रसजति, तथाच लोकप्रतीतिबाधा । अत्रैव मतान्तरं निरस्यन्नाह - "सत्त्वविशिष्टताऽ पि न" विशिष्टं स्वपरप| क्षव्यावृत्तं सत्त्वमपि बौद्धाभिमतं न - नैवामूर्त्तत्वादित्यनुवर्त्तते, अविशिष्टं सत्त्वं प्रागुक्तयुक्तेरमूर्त्तत्वादि न भवत्येवेत्य| पिशब्दार्थः, कुत इत्याह - विशेषणं - भेदकमन्तरेण - विना " अतिप्रसङ्गाद्” अतिव्याप्तेः, विशिष्टतायाः सत्त्वैकरूपे जीवे भेदकरूपान्तराभावे चेतनादिविशिष्ट रूप कल्पनायामजीवेऽपि तत्कल्पनाप्राप्तेरिति, “एवम्” एकस्वभावे वस्तुन्यनेकदोषो| पनिपातेन विचित्ररूपवस्तुसिद्धौ न "विरोधो” विजातीयोपमाप्पितधर्म्मपरस्परनिराकरणलक्षणो, विजातीयोपमायोगेऽपि | किं सर्वथा ? नेत्याह " अभिन्ननिमित्तत्वादृते” अभिन्ननिमित्तत्वं विना, यदि ह्येकस्मिन्नेवोपमेयवस्तुगते धर्मे निमित्ते | उपमा सदृशी विसदृशी च प्रयुज्येत ततः स्यादपि विरोधो, न तु विसष्टशैधर्म्मनिमित्तासूपमा स्वनेकास्वपि, पुरुषवरपुण्डरीकेत्यनेन सदृशी विसदृशी चोपमा सिद्धेति । | एते चे यथोत्तरं गुणक्रमाभिधानवादिभिः सुरगुरुविनेयैर्हीनगुणोपमायोग एवाधिकगुणोपमा इष्यन्ते, १ सत्ता० प्र०. २ मूर्त्तत्वाच्चैत० प्र०. ३ बाधा च प्र० ४ विशेष० प्र० ५ एतेऽपि प्र० 900000003933600000001 Page #70 -------------------------------------------------------------------------- ________________ H906 ललितवि० "यथोत्तरमित्यादि"यथोत्तरं गुणानां-पुरुषार्थोपयोगिजीवाजीवधर्माणां गुणस्थानकानामिव क्रम-उत्तरोत्तरप्रकर्षलक्षण- पं० युताः स्तेनाभिधानं-भणनं वदन्तीत्येवंशीलास्तैः “सुरगुरुविनेयैः” बृहस्पतिशिष्यैः "हीनगुणोपमायोग एव" हीनगुणोपमयोपमित ॥२६॥ एवगुणे हीनगुण इत्यर्थः “अधिकगुणोपमाहो इष्यन्ते" अधिकगुणोपमोपन्यासेनाधिको गुण उपमातुं युक्त इत्यर्थः, तथाहिगन्धगजोपमया महाप्रभावशक्रादिपुरुषमात्रसाध्ये मारीतिदुर्भिक्षाद्युपद्रवनिवर्तकत्वे भगवद्विहारस्य साधिते पुण्डरीकोपमया भुवनाद्भुतभूता अतिशयसम्पत् केवलज्ञानश्रीप्रभृतयो निर्वाणप्राप्तिपर्यवसाना गुणा भगवतामुपमातुं युक्ता इति, | कुत इत्याह___ अभिधानक्रमाभावेऽभिधेयमपि तथा, "अक्रमवदसदिति” वचनात् , एतन्निरासायाह-पुरुषवर-197 गन्धहस्तिभ्य इति” पुरुषाः पूर्ववदेव, ते वरगन्धहस्तिन इव गजेन्द्रा इव क्षुद्रगजनिराकरणादिना धर्मसाम्येन पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रशेषगजा भज्यन्ते, ॥ तद्वदेतेऽपि, परचक्रदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्रवगजा अचिन्त्यपुण्यानुभावतो भगवद्विहारपव-|| नगन्धादेव भज्यन्त इति, न चैकानेकस्वभावत्वे वस्तुन एवमप्यभिधानक्रमाभावः, ॥२६॥ "अभिधानक्रमाभावे” वाचकध्वनिपरिपाटिव्यत्यये "अभिधेयमपि” वाच्यमपि “तथा” अभिधानवद् “अक्रमवत्" १ पूर्वानुपूर्वीवाच्यवाचकक्रमयुक्तवस्तु सत्त्वमर्हति. २ खरूपं प्र०. Jan Education Internatione For Private Personel Use Only Page #71 -------------------------------------------------------------------------- ________________ 3000 900003 | परिपाटिरहितम् "असत्" अविद्यमानं, क्रमवृत्तजन्मनोऽभिधेयस्याक्रमो क्तौ तद्रूपेणास्थितत्वात् न चेत्यादि" न च - नैवैकाने| कस्वभावत्वे - एको द्रव्यतयाऽनेकश्च पर्यायरूपतया स्वभावः- रूपं यस्य तत्तथा तद्भावस्तत्त्वं तस्मिन्, “वस्तुनः" पदार्थस्य " एवमपि ” अधिक गुणोपमायोगे हीन गुणोपमोपन्यासेऽपि "अभिधानक्रमाभावो” वाचकशब्दपरिपाटिव्यत्ययः, कुत इत्याहसर्वगुणानामन्योऽन्यसंवलितत्वात्, पूर्वानुपूर्व्याद्यभिधेयस्वभावत्वात्, अन्यथा तथाऽभिधानाप्रवृत्तेः, | नैवमभिधेयमपि तथाऽक्रमवदसदित्युक्तवद्, किमि “सर्वगुणानां " यथास्वं जीवाजीवगत सर्व पर्यायाणाम् "अन्योऽन्यं" परस्परं “संवलितत्वात् " संसृष्टरूपत्वात्, त्याह — “पूर्वानुपूर्व्याद्यभिधेयस्वभावत्वात् " पूर्वानुपूर्व्यादिभिः - व्यवहारनयमतादिभिरादिशब्दात् पश्चानुपूर्व्यनानुपूर्वीग्रहः अभिधेयः-अभिधानविषयभावपरिणतिमान् स्वभावो येषां ते तथास्तद्भावस्तत्त्वं तस्मात् संवलितरूपत्वे हि गुणानां निश्चितस्य क्रमादेरेकस्य कस्यचिद्भावात्, व्यतिरेकमाह - " अन्यथा " पूर्वानुपूर्व्यादिभिरनभिधेयस्वभावतायां गुणानां "तथा” पूर्वानुपूर्व्यादिक्रमेण "अभिधानाप्रवृत्तेः” अभिधायकानां ध्वनीनामप्रवृत्तेनैवमप्यभिधानक्रमाभाव इति योगः, | अभिधेयतया परिणत्यपेक्षो ह्यभिधानव्यवहारः, किं सिद्धमित्याह-न-नैवैवम् - अभिधानन्यायेनाभिधेयमपि तथा-अक्र| मवत् असदिति परोपन्यस्तं, कुत इत्याह- " उक्तवत् " प्रतिपादितनीत्या, अक्रमवत्त्वासिद्धेः क्रमाक्रमव्यवस्थाभ्युपगमाच्च, अन्यथा न वस्तुनिबन्धना " १ स्वरूपं ० २ ०धानतया प्र० 500009999009 9००००० Page #72 -------------------------------------------------------------------------- ________________ ललितवि० "अक्रमवत्त्वासिद्धेः" अभिधानक्रमाक्षिप्तस्य क्रमवतोऽभिधेयस्य क्रमोत्क्रमादिना प्रकारेणाभिधानार्हस्वभावपरिणति- पं० युता. ॥ २७॥ मत्त्वात्सर्वथा क्रमरहितत्वासिद्धेः, एवमभिधेयपरिणतिमपेक्ष्याभिधानद्वारेण गुणानां क्रमाक्रमावुक्ती, इदानीं स्वभावत एवाभिधातुमाह-"क्रमाक्रमव्यवस्थाभ्युपगमाच्च" क्रमेणाक्रमेण च सामान्येन हीनादिगुणानां गुणिनि जीवादी व्यव| स्थायाः-विशिष्टाया अवस्थायाः स्वरूपलाभलक्षणाया अभ्युपगमात्-अङ्गीकरणात्स्याद्वादिभिः, चकारः पूर्वयुक्त्यपेक्षया समुच्चयार्थः, नाभिधेयमपि तथाऽक्रमवदसदितियोगः, पुण्डरीकोपमोपनीतात्यन्तातिशायिगुणसिद्धौ गन्धगजोपमया विहारगुणार्पणं पराभिप्रेतहीनादिगुणक्रमापेक्षयाऽक्रमवपि नासदितिभावः। अमुमेवार्थमनेनैवोपन्यासेन व्यतिरेकतःसा धयितुमाह-"अन्यथा" क्रमाक्रमव्यवस्थायाः पूर्वानुपूर्व्याद्यभिधेयस्वभावस्य चाभावे "न” नैव हा शब्दप्रवृत्तिरिति स्तववैयर्थ्यमेव ,ततश्चान्धकारनृत्तानुकारी प्रयास इति, पुरुषवरगन्धहस्तिन इति ९।। एवं पुरुषोत्तमसिंहपुण्डरीकगन्धहस्तिधर्मातिशययोगत एव "शब्दप्रवृत्तिः” प्रस्तुतोपमोपन्यासरूपा "वस्तुनिबन्धना" वाच्यगुणनिमित्ता, हीनादिक्रमेणैव हि गुणजन्मनियमे पूर्वानुपूज्यवाभिधेयस्वभावत्वे च सति तन्निबन्धने च तथैव शब्दव्यवहारे कथमिव शब्दप्रवृत्तिरित्थं युज्यत इति भावः। | "इति” अस्माद्धेतोर्वस्तुनिबन्धनशब्दप्रवृत्त्यभावलक्षणात् "स्तववैयर्थ्यमेव” स्तवस्याधिकृतस्यैव वैयर्थ्यमेव-निष्फलत्वमेवा ॥२७॥ सदाभिधायितया स्तवधातिक्रमेण स्तवकार्याकरणात् । “ततश्च" स्तववैयर्थ्याच्च “अन्धकारनृत्तानुकारी' सन्तमसवि १ खभावान् एव प्र०.२ गुणप्रतीतिजन्माभावात्. 000000000000000000000 00000000000000000000 Jain Education in For Private & Personel Use Only O ww.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ Jain Education I | हित नर्त्तनसदृशः " प्रयासः” स्तवलक्षण इति, न चैवमसौ, सफलारम्भिमहापुरुषप्रणीतत्वादस्येति, पुण्डरीकोपमेय केवल| ज्ञानादिसिद्धौ गन्धगजोपमेयविहार गुण सिद्धिरदुष्टेि एकान्तेनादिमध्यावसानेषु स्तोतव्यसम्पत्सिद्धिरितिस्तोतव्यसम्पद एवासाधारणरूपा हेतुसम्प| दिति ३ । साम्प्रतं 'समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधाऽवयवेष्वपि प्रवर्त्तन्ते, स्तेवेष्वप्येवमेव | वाचकप्रवृत्तिरिति न्यायसंदर्शनार्थमाह- 'लोकोत्तमेभ्य इत्यादिसूत्रपञ्चकम', इह यद्यपि लोकशब्देन तत्त्वत्तः पञ्चास्तिकाया उच्यन्ते, - धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लो| कस्तद्विपरीतं ह्यलोकाख्य ॥ १ ॥ मितिवचनात् तथाऽप्यत्र 00000000666 " “एकान्तेनेत्यादि” एकान्तेन - अव्यभिचारेण “आदिमध्यावसानेषु" आदौ - अनादौ भवेषु पुरुषोत्तमतया मध्ये - व्रत| विधौ सिंहगन्धहस्तिधर्मभाक्त्वेन अवसाने च-मोक्षे पुण्डरीको पमनतया " स्तोतव्यसम्पत्सिद्धिः" स्तवनीयस्वभावसिद्धि| रिति ॥ " अनेकधा" अनेकप्रकारेषु "अवयवेष्वपि " न केवलं समुदाय इत्यपिशब्दार्थः, शब्दाः प्रवर्त्तन्ते, यथा सप्तर्षिशब्दः ॐ सप्तसु ऋषिषु लब्धप्रवृत्तिः सन्नकः सप्तर्षिद्व सप्तर्षी त्रयः सप्तर्षय उद्गता इत्यादिप्रयोगे तदेकदेशेषु नानारूपेषु अविगानेन वर्त्तते, तथा प्रस्तुतस्तवे लोकशब्द इति भावः १०पत्संसिद्धि० प्र०. २ सूत्रेष्वपि प्र० ३ वचनप्रामाण्यात् प्र० ४ ०पमतया प्र०. 9000 Page #74 -------------------------------------------------------------------------- ________________ ललितवि० लोकध्वनिना सामान्येन भव्यसत्त्वलोक एव गृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः, अ-12 पं० युता. न्यथाऽतिप्रसङ्गोऽभव्यापेक्षया सर्वभव्यानामेवोत्तमत्वात् , एवं च नैषामतिशय उक्तः स्यादिति प-15 ॥२८॥ | रिभावनीयोऽयं न्यायः । ततश्च भव्यसत्त्वलोकस्य सकलकल्याणैकनिबन्धनतथाभव्यत्वभावेनोत्तमाः, |भव्यत्वं नाम सिद्धिगमनयोग्यत्वम् , अनादिपारिणामिको भावः, ___ "भव्यत्वमित्यादौ" भविष्यति विवक्षितपर्यायेणेति भव्यस्तद्भावो भव्यत्वं, नामेति संज्ञायां, ततो भव्यत्वनामको जीवपर्यायः, सिध्यन्ति-निष्ठितार्था भवन्ति जीवा अस्यामिति सिद्धिः, सकलकर्मक्षयलक्षणा जीवावस्थैव, तत्र गमनं-तद्भा|वपरिणमनलक्षणं सिद्धिगमनं, तस्य योग्यत्वं नाम-योक्ष्यते सामग्रीसम्भवे स्वसाध्येनेति योग्यं तद्भावो योग्यत्वम् , अनालादि-आदिरहितः स चासौ परीति-सर्वात्मना नामः-प्रतीभावः परिणामः, स एव पारिणामिकश्चानादिपारिणामिको || भावो-जीवस्वभाव एव । एवं सामान्यतो भव्यत्वमभिधायाथ तदेव प्रतिविशिष्टं सत्तथाभन्यत्वमित्याह2 तथाभव्यत्वमिति च विचित्रमेतत् , कालादिभेदेनात्मनां बीजादिसिद्धिभावात् , सर्वथा योग्य-10 IG॥२८॥ ताऽभेदे तदभावात , तत्सहकारिणामपि "तथाभव्यत्वमिति च" तथा-तेनानियतप्रकारेण भव्यत्वम्-उक्तरूपमितिशब्दः-स्वरूपोपदर्शनार्थश्चकारोऽवधारणार्थों भिन्नक्रमः, ततश्च यदेतत्तथाभव्यत्वं तत्किमित्याह-"विचित्रं" नानारूपं सदू एतदेव भव्यत्वं तथाभव्यत्वमुच्यते, कुत छEOS | भावो जीवस्वा स चासौ परीति-सत्व नाम-योक्ष्यते सामग्री सकलकर्मक्षयलक्षणा जीवावाभ एव । एवं सामान्यतो भन्या नामः-प्रतीभावः परिणामः, मनात योग्यं तभावो योग्यत्वम् , अना For Private Personel Use Only த Page #75 -------------------------------------------------------------------------- ________________ 00000000000000000000 इत्याह-"कालादिभेदेन” सहकारिकालक्षेत्रगुर्वादिद्रव्यवैचित्र्येण "आत्मनां" जीवानां "बीजादिसिद्धिभावात्" बीजधर्मप्रशंसादि, आदिशब्दात् धर्मचिन्ताश्रवणादिग्रहस्तेषां सिद्धिभावात्-सत्त्वात् , व्यतिरेकमाह-"सर्वथा योग्यता|ऽभेदे" सर्वैः प्रकारैरेकाकारायां योग्यतायां "तदभावात्" कालादिभेदेन बीजादिसिद्ध्यभावात् , कारणभेदपूवकः कार्यभेद इति भावः । पारिणामिकहेतोभव्यत्वस्याभेदेऽपि सहकारिभेदात् कार्यभेद इत्याशङ्कानिरासायाह"तत्सहकारिणामपि” तस्य-भव्यत्वस्य सहकारिणः-अतिशयाधायकाः प्रतिविशिष्टद्रव्यक्षेत्रादयः तेषां, न केवलं भव्यत्व| स्येत्यपिशब्दार्थः, किमित्याहo तुल्यत्वप्राप्तेः, अन्यथा योग्यताऽभेदायोगात् ,तदुपनिपाताक्षेपस्यापि तन्निबन्धनत्वात् , निश्चयनय-| मतमेतदतिसूक्ष्मबुद्धिगम्यमिति लोकोत्तमाः १० । तथा 'लोकनाथेभ्यः' इति, इह तु लोकशब्देन ___ "तुल्यत्वप्राप्तेः" सादृश्यप्रसङ्गात् । अत्रापि व्यतिरेकमाह-"अन्यथा” सहकारिसादृश्याभावे "योग्यताया" भव्यत्वस्य "अभेदायोगादू" एकरूपत्वाघटनाद, एतदपि कुत इत्याह-"तदुपनिपाताक्षेपस्यापि" तेषां-सहकारिणामुपनिपातो-भव्यत्वस्य समीपवृत्तिस्तस्याक्षेपो-निश्चितं स्वकालभवनं तस्य, न केवलं प्रकृतबीजादिसिद्धिभावस्येत्यपिशब्दार्थः, | "तन्निबन्धनत्वात्" योग्यताहेतुत्वात् , ततो योग्यताया अभेदे तत्सहकारिणामपि निश्चितमभेद इति युगपत्तदुपनिपातः १ बीजाधानं प्र०. २ सिद्धेर्भावात् प्र०. ३ भव्यत्वस्य तुल्यत्वे सति तस्य सहकारिणामतुल्यत्वं स्यात्. ४ केवलभव्य० प्र०. For Private & Personel Use Only Page #76 -------------------------------------------------------------------------- ________________ 000000001111011*12000 ललितवि० | प्राप्नोतीति “निश्चयनयमतं " परमार्थनयाभिप्राय एतद्यदुत -- भव्यत्वं चित्रमिति, व्यवहारनयाभिप्रायेण तु स्यादपि @ तुल्यत्वं, तस्य सादृश्यमात्राश्रयेणैव प्रवृत्तत्वात्, तथा "तथेति” समुदायेष्वपि प्रवृत्ता इत्यादिसूत्रं वाच्यमिति तथाशव्दार्थः, एवमुत्तरसूत्रेष्विति तथाशब्दार्थो वाच्य इति । ॥ २९ ॥ तथेतरभेदाद्विशिष्ट एव तथा रागाद्युपद्रवरक्षणीयतया बीजाधानादिसंविभक्तो भव्यलोकः परिगृह्यते, अनीदृशि नाथत्वानुपपत्तेः, योगक्षेमकृदयमिति “तथेतरभेदात् ” तथा-तत्प्रकारो भव्यरूप एव य इतरभेदो — भन्यसामान्यस्य वीजाधानादिना संविभक्ती कर्त्तुमशकितस्तस्माद् “विशिष्ट एव” विभक्त एव " तथा " तेन तेन प्रकारेण "रागाद्युपद्रवरक्षणीयतया” रागादय एव तेभ्यो वा उपद्रवो रागाद्युपद्रवस्तस्मात् रक्षणीयता - तद्विषयभावाद् अपसारणता तया "वीजाधानादिसंविभक्तो” धर्म्मवीजवपनचि| न्तासच्छ्रुत्यादिना कुशलाशयविशेषेण सर्वथा स्वायत्तीकृतेन संविभक्तः —समयापेक्षया संगतविभागवान् कृतः, भगवत्| प्रसादलभ्यत्वात् कुशलाशयस्य, “भव्यलोकः” उक्तस्वरूपः “परिगृह्यते" आश्रीयते, कुत इत्याह - "अनीदृशि" बीजा© धानाद्यसंविभक्ते- अविषयभूते "नाथत्वानुपपत्तेः” भगवतां नाथभावाघटनात्, कुतो ? यतः " योगक्षेमकृत्" योगक्षेमयोः कर्त्ता " अयमिति" नाथः "इति” एवं १ उक्तरूपः प्र०. 00000000099609999990€ पं० युतः ॥ २९ ॥ Page #77 -------------------------------------------------------------------------- ________________ A विद्वत्प्रवादः, न तदुभयत्यागाद् ,आश्रयणीयोऽपि परमार्थेन तल्लक्षणायोगात्, इत्थमपि तदभ्युप गमेऽतिप्रसङ्गात् , महत्त्वमात्रस्येहाप्रयोजकत्वात् , | "विद्वत्प्रवादः" प्राज्ञप्रसिद्धिः, योगक्षेमयोरन्यतरकृत्सर्वथा तदकर्ता वा नाथः स्यादित्याशङ्कानिरासायाह-"न" नैव "तदुभयत्यागात्” तदुभयं-योगक्षेमोभयं सर्वथा तत्परिहारादनयोरेवान्यतराश्रयणाद्वा "आश्रणीयोऽपि” ग्राह्योऽपि अर्थित्ववशान्नाथः, किं पुनरनाश्रयणीय इत्यपिशब्दार्थः, कुत इत्याह-"परमार्थेन” निश्चयप्रवृत्त्या "तल्लक्षणायोगात्" नाथलक्षणायोगात्, उभयकरत्वमेव तल्लक्षणमित्युक्तमेव, विपक्षे बाधकमाह-"इत्थमपि" तल्लक्षणायोगेऽपि, तल्लक्षणयोगे तु प्रसज्यत एवेत्यपिशब्दार्थः "अतिप्रसङ्गादू" अकिञ्चित्करस्य कुड्यादेरपि नाथत्वप्राप्ते, नहि गुणैश्वर्यादिना महानेव नाथ इति नातिप्रसङ्ग इत्याशङ्कयाह-"महत्त्वमात्रस्य" योगक्षेमरहितस्य महत्त्वस्यैव केवलस्य "इह"नाथत्वे "अप्रयोजकत्वाद्" अहेतुत्वात्, कुत इत्याह विशिष्टोपकारकृत एव तत्त्वतो नाथत्वात् , औपचारिकवाग्वृत्तेश्च पारमार्थिकस्तवत्वासिद्धिः, 1 तदिह येषामेव बीजाधानोद्भेदपोषणैर्योगः क्षेमं च तत्तदुपद्रवाद्यभावेन, “विशिष्टोपकारकृत एव" योगक्षेमलक्षणोपकारकृत एव, नान्यस्य, "तत्त्वतो” निश्चयेन "नाथत्वात्" नाथभावात् , १ कुट्या० प्र०. २ तर्हि प्र०. இருவருaOGASOOOOOOO Jain Education Interational For Private Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ ललितवि० उपचारतस्तहिं महान्नाथो भविष्यलीत्याशङ्कयाह-"औपचारिकवाग्वृत्तेश्च"उपचारेणानाथे आधिक्यसाधान्नाथधर्माध्या- पं०युता. रोपेण भवा औपचारिकी सा चासौ वाग्वृत्तिश्च तस्याः, चः पुनरर्थे “पारमार्थिकस्तवत्वासिद्धिः” सद्भूतार्थस्तवरूपासिद्धि-का रिति अनीशि नाथत्वानुपपत्तेरिति पूर्वेण योगः। “तत्" तस्माद् "इह" सूत्रे “येषामेव" वक्ष्यमाणक्रियाविषयभूतानामेव नान्येषां "बीजाधानोझेदपोषणैः” धर्मबीजस्याधानेन-प्रशंसादिनोद्भेदेन-चिन्ताङ्करकरणेन पोषणेन-सच्छुत्यादिकाण्डनालादिसम्पादनेन योगः-अप्राप्तलाभलक्षणः, क्षेमं च-लब्धपालनलक्षणं "तत्तदुपद्रवाद्यभावेन” तत्तदुपद्रवाःचित्ररूपाणि नरकादिव्यसनानि आदिशब्दात्तन्निबन्धनभूतरागादिग्रहः तेषामभावन-अत्यन्तमुच्छेदेन त एवेह भव्याः परिगृह्यन्ते,न चैते कस्यचित्सकलभव्यविषये, ततस्तत्प्राप्त्या सर्वेषामेव मुक्तिप्रसङ्गात् , तुल्यगुणा ह्येते प्रायेण, ततश्च चिरतरकालातीतादन्यतरस्माद्भगवतो बीजाधानादिसिद्धरल्पेनैव कालेन "त एव” नान्ये "भव्याः” उक्तरूपाः परिगृह्यन्ते, स्यान्मतम्-अचिन्त्यशक्तयो भगवन्तःसर्वभव्यानुपकर्तुं क्षमाः, ततः कथमयं विशेष इत्याह-"न च” नैव "एते” योगक्षेमे "कस्यचित्" तीर्थकृतः "सकलभव्यविषये" सर्वभव्यानाश्रित्य प्रवृत्ते, विपक्षे बाधकमाह-"ततो" विशिष्टात्तीर्थकरात्"तत्प्राप्त्या" योगक्षेमप्राप्त्या, सकलभव्यविषयत्वे योगक्षेमयोः, "सर्वेषामेव" भव्यानां "मुक्तिप्रसङ्गात्" योगक्षेमसाध्यस्य मोक्षस्य प्राप्तेः, एतदेव भावयन्नाह-"तुल्यगुणाः" सदृशज्ञानादिशक्तयो ॥३०॥ "हिः" यस्मादर्थे "एते" तीर्थकराः "प्रायेण" बाहुल्येन, शरीरजीवितादिना त्वन्यथात्वमपीतिप्राय ( प्रायेणेति ) ग्रहणं, १प्राय प्र. For Private & Personel Use Only Page #79 -------------------------------------------------------------------------- ________________ 90000000000000000000 "ततः" तुल्यगुणत्वात् हेतोः “चिरतरकालातीतात्” पुद्गलपरावर्तपरकालभूताद् “अन्यतरस्माद्” भरतादिकर्मभूमिभाविनो"भगवतः” तीर्थकराद् , "बीजाधानादिसिद्धेः" बीजाधानोद्भेदपोषणनिष्पत्तरुक्तरूपायाः “अल्पेनैव कालेन" पुद्गलॐ परावर्त्तमध्यगतेनैव । सकलभव्यमुक्तिः स्यात् , बीजाधानमपि ह्यपुनर्बन्धकस्य, न चास्यापि, पुद्गलपरावतः संसार इति-16 कृत्वा तदेवं लोकनाथाः ११ । तथा 'लोकहितेभ्यः' इह लोकशब्देन सकलसांव्यवहारिकादिभेदभिन्नः प्राणिलोको गृह्यते, पञ्चास्तिकायात्मको वा सकल एव, एवं चालोकस्यापि लोक एवान्तर्भावः, आका-01 शास्तिकायस्योभयात्मकत्वात्, लोकादिव्यवस्थानिबन्धनं तूक्तमेव, तदेवंविधाय लोकाय हिताः, ___ "सकलभव्यमुक्तिः स्यात्” सर्वेऽपि भव्याः सिध्ये युः, नन्वनादावपि काले बीजाधानादिसम्भवात् कथमल्पेनैव कालेन | सर्वभव्यमुक्तिप्रसङ्ग इत्याशङ्कयाह-"बीजाधानमपि” धर्मप्रशंसादिकमपि, आस्तां सम्यक्त्वादीत्यपिशब्दार्थः, 'हि' यस्माद् “अपुनर्बन्धकस्य" पापंन तीव्रभावात् करोतीत्यादिलक्षणस्य "नच" नैव "अस्यापि" अपुनर्बन्धकस्याप्यास्तां सम्यग्दृष्ट्यादेः "पुद्गलपरावतः” समयसिद्धः "संसार इति" संसारकाल "इतिकृत्वा” इतिहेतोः अल्पेनैव कालेन सर्वभव्यमुक्तिः १०ल एव सां० प्र० ल. ६ For Private & Personel Use Only Page #80 -------------------------------------------------------------------------- ________________ ललित वि० ॥ ३१ ॥ 99999999009999009000 स्यादितियोगः ॥ "सांव्यवहारिकादिभेदभिन्न” इति नरनारकादिर्लोकप्रसिद्धो व्यवहारः संव्यवहारस्तत्र भवाः सांव्यवहा| रिकाः, आदिशब्दात्तद्विपरीता नित्यनिगोदावस्थाः असांव्यवहारिका जीवा गृह्यन्ते, त एव भेदौ प्रकारौ ताभ्यां भिन्न इति यथावस्थितदर्शनपूर्वकं सम्यक्प्ररूपणाचेष्टया तदायत्यबाधनेनेति च, इह यो यं याथात्म्येन पश्य - ति तदनुरूप च चेष्टते भाव्यपायपरिहारसारं, स तस्मै तत्त्वतो हित इति हितार्थः, “यथावस्थितेत्यादि” यथावस्थितम् - अविपरीतं दर्शनं - वस्तुबोधः पूर्व-कारणं यत्र तत् यथावस्थितदर्शनपूर्वकं क्रियाविशेषणमेतत्, “सम्यक्प्ररूपणाचेष्टया" सम्यक्प्रज्ञापनाव्यापारेण “तदायत्यबाधनेन" तस्य - सम्यग्दर्शनपूर्वकं प्रज्ञापितस्वायतौ - आगामिनि काले अबाधनेन - अपीडनेन " इति च" अनेन च हेतुना हिता इतियोगः, एतदेव भावयन्नाह - " इह " जगति " यः” कर्त्ता "यं” कर्म्मतारूपं” “याथात्म्येन" स्वस्वरूपानतिक्रमेण "पश्यति” अवलोकते "तदनुरूपं च” दर्शनानुरूपं च "चेष्टते" व्यवहरति "भाव्यपायपरिहारसारम्” अनुरूपचेष्टनेऽपि भाविनमपायं परिहरन्नित्यर्थः, न पुनः सत्यभाषिलौकिककौशिकमुनिवत् भाव्यपायहेतुः “से” एवंरूपः “तस्मै” याथात्म्यदर्शनादिविषयीकृताय "हितः" अनुग्रहहेतुः “ इति” एवं " हितार्थो” हितशब्दार्थः, कुत इत्याह इत्थमेव तदिष्टोपपत्तेः, इष्टं च सपरिणामं हितं, स्वादुपथ्यान्नवदतिरोगिणः, १ वस्तुस्वरूपकथनम् ॥ २ पराहितरूपे हेतौ स्वहितस्यासम्भवात् ॥ ३ यथात्म० प्र० 90000 पं० युता ॥ ३१ ॥ Page #81 -------------------------------------------------------------------------- ________________ "इत्थमेव” अनेनैव याथात्म्यदर्शनादिप्रकारेण, तस्य-सद्भुतदर्शनादिक्रियाकर्तुः इष्टोपपत्तेः-इष्टस्य-क्रियाफलस्य चेतनेप्वचेतनेषु वा विषये क्रियायां सत्यां स्वगतस्य, चेतनविशेषेषु तु स्वपरगतस्य वा घटनाद्, इष्टमेव व्याचष्टे, "इष्टं पुनः सपरिणामम्" उत्तरोत्तरशुभफलानुबन्धि “हितं" सुखकार', प्रकृतहितयोगसाध्योऽनुग्रह इतिभावः, दृष्टान्तमाह-"स्वादुपथ्यान्नवत्" स्वादुश्च जिह्वेन्द्रियप्रीणकं पन्था इव पन्थाः-सततोल्लकनीयत्वात् भविष्यत्कालस्तत्र साधु पथ्यं च स्वादुपथ्यं तदन्नं च तद्वद् “अतिरोगिणः” अतीतप्रायरोगवतः, अभिनवे हि रोगे 'अहितं पथ्यमप्यातुरे' इतिवचनात्पथ्यानधिकार ला एवेति, 'इतिरोगिणः' इतिपाठे 'इति' एवंप्रकारः स्वादुपथ्यान्ना) यो रोगस्तद्वत इति, स्वादुग्रहणं तत्कालेऽपि सुखहेतुत्वेन | विवक्षितत्वादू, अस्वादुत्वे च पथ्यस्याप्यतथाभूतत्वान्नैकान्तेनेष्टत्वमिति, उपचारतश्च स्वादुपथ्यान्नस्येष्टत्वं, तजन्यानुग्रहस्यैवेष्टत्वाद्, यथोक्तम्-*"कजं इच्छंतेणं, अणंतरं कारणंपि इति । जह आहारजतित्ति, इच्छंतेणेह आहारो॥१॥" एवमिष्टहेतुत्वादियं क्रियाऽपि हितयोगलक्षणा इष्टा सिद्धेत्यत एव, एवं व्यतिरेकमाह अतोऽन्यथा तदनिष्टत्वसिद्धिः तत्कर्तुरनिष्टाप्तिहेतुत्वेन, "अतः” उक्तरूपात्'यो यं याथात्म्येन पश्यतीत्यादिकात् प्रकारादू'"अन्यथा" प्रकारान्तरेण चेष्टायां तदनिष्टत्वसिद्धिः" तस्याः-चेष्टाया-अनिष्टत्वम्-असुखकारित्वं तस्य सिद्धिः-निष्पत्तिः, कथमित्याह-"तत्कर्तुः" प्रकारान्तरेण चेष्टाकर्तुः, १ चेतनविषयेषु प्र. २ यथास्थितखरूपदर्शनपूर्वकप्ररूपणाजन्योपकारः ३ पथ्यान्नान) प्र. * कार्यमिच्छताऽनन्तरं कारणमपीष्ट-16 I|| मिति । यथाऽऽहारजतृप्तिमिच्छतेहाहारः ॥ १॥ 00000000000000000000 POGGGGGGஅருடு Jain Education Thematiana For Private & Personel Use Only Page #82 -------------------------------------------------------------------------- ________________ @ ललितवि० @@@@@ पं० युता. ॥३२॥ @@ @ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ “अनिष्टाप्तिहेतुत्वेन" अनिष्टं चेहाशुभं कर्म तस्याप्तिः-बन्धस्तस्या हेतुत्वेन प्रकारान्तरचेष्टायाः, अयमभिप्रायो-विपर्यस्तबोधो विपरीतप्रज्ञापनादिना चेतनेष्वचेतनेषु वाऽननुरूपं चेष्टमानोऽनुरूपचेष्टनेऽपि भाविनमपायमपरिहरनियमतोऽशुभ|कर्मणा बध्यते, परेषु त्वनिष्टाप्तिहेतुः स स्थानवेत्यनेकान्तः, अचेतनेषु न स्याच्चेतनेषु तु स्यादपीतिभावः । ननु परेष्व|हितयोगस्यानैकान्तिकत्वे कथं तत्कर्तरनिष्टाप्तिहेतुत्वमैकान्तिकं प्रकारान्तरचेष्टनस्येत्याशङ्कयाह अनागमं पापहेतोरपि पापभावात्, इतरेतरापेक्षः कर्तृकर्मप्रकारः, नाचेतनाहितयोग उपचरितः, "अनागमम्" आगमादेशमन्तरेण "पापहेतोरपि” अयथावस्थितदर्शनादेरकुशलकर्मकारणात् “पापभावाद" अकुशलकर्मभावात्, पापहेतुकृतात्पुनः परेष्वपायात्पापभाव एवेत्यपिशब्दार्थः, अयमभिप्रायः-आगमादेशेन क्वचिदपवादे जीववधादिषु पापहेतुष्वपि प्रवृत्तस्य न पापभावः स्याद्, अन्यथा तु प्रवृत्तौ परेषु प्रत्यपायाभावेऽपि स्वप्रमाददोषभावान्नियमतः पापभाव इति तत्क रनिष्टाप्तिहेतुत्वमेकान्तिकमिति ॥ ननु चेदमपि कथं निश्चितं ? यदुत-अनागमं पापहेतोरप्यवश्य पापभाव इत्याशङ्कयाह-"इतरेतरापेक्षः" परस्पराश्रितः “कर्तृकर्मप्रकारः" कारकभेदलक्षणः, कर्ता कर्मापेक्ष्य व्यापारवान् कर्म च कर्तारमिति भावः, यथा प्रकाश्यं घटादिकमपेक्ष्य प्रकाशकः प्रदीपादिः, तस्मिंश्च प्रकाशके सति प्रकाश्यमिति, तथा विपर्यस्तबोधादिपापहेतुमान् पापकर्ता पुमानवश्यं तथाविधकार्यरूपपापभाव एव स्यात्, पापभावोऽपि तस्मिन् पाप १ विपर्यस्तबोधः २ ०चेष्टस्य प्र०३ आगम्यन्ते यथार्थतया परिच्छिद्यन्ते पदार्था यस्मिन्नित्यागमो यथार्थबोधः तदादेशमन्तरेण अना|| गमम् ४ विपरीतबोधरूपपापकारणस्यावश्यमेव पापभावोऽस्ति । @@@ @@@@ ॥ ३२॥ @@@ For Private & Personel Use Only Page #83 -------------------------------------------------------------------------- ________________ @ @ @ @ @ @ @ कर्तरीत्यतः स्थितमेतद् यदुत-प्रकारान्तरचेष्टनस्यानिष्टत्वसिद्धिः, हितयोगविपरीतत्वात्, विषयं प्रत्यहितयोगत्वं चेति । नन्वेवं कथमचेतनेष्वहितयोगः, तत्साध्यस्य क्रियाफलस्यापायस्य तेषु कदाचिदप्यभावात्, यदि परमुपचरितः, तस्य चोपका चरितत्वे हितयोगोऽपि तेषु तादृश एव प्रसजति, नच स्तवे तादृशस्य प्रयोगः, सद्भूतार्थविषयत्वात् स्तवस्य, ततः कथं | | सर्वलोकहिता भगवन्त इत्याशङ्कयाह-"न" नैव "अचेतनाहितयोगः" अचेतनेषु-धर्मास्तिकायादिष्वहितयोगः-अपायहेतुर्व्यापारो मिथ्यादर्शनादिरुपचरितः-अध्यारोपितोऽग्निर्माणवक इत्यादाविवाग्नित्वम् , अत्र हेतुमाह पुनरागमकर्मकत्वेन सचेतनस्यापि एवंविधस्यैव नायमिति दर्शनार्थः॥ "पुनरागमकर्मकत्वेन" पुनरागमनं-प्रत्यावृत्त्यं कर्तर्येवे क्रियाफलभूतापायभाजनीकरणेन कर्म यस्य स पुनरागमकर्म| कोऽचेतनाहितयोगस्तस्य भावस्तत्त्वं तेन, उपचरितोऽहितभावो नै मुख्यभावकार्यकारी, माणवकाग्नित्ववत्, अचेतनाहितयोगस्तु प्रत्यावृत्त्य स्वकर्तर्येव क्रियाफलमपायमुपरचयन्परवधाय, दुःशिक्षितस्य शस्त्रव्यापार इव तमेव नन् कथमुप-10 चरितः स्याद्?, एवं तर्हि सचेतनेष्वप्यहितयोगः पुनरागमकर्मक एव प्राप्त इति परवचनावकाशमाशङ्कयाह-"सचेतन| स्यापि" जीवास्तिकायस्येत्यर्थोऽहितयोग इति गम्यते, अचेतेनस्य त्वस्त्येवेत्यपिशब्दार्थः “एवंविधस्यैव" अचेतनसमस्यैवी | क्रियाफलभूतेनापायेन रहितस्यैवेत्यर्थो, "न" नैव 'अयं" प्रकृतोऽचेतनाहितयोग "इति" एतस्य पूर्वोक्तस्यार्थस्य दर्शनार्थः, १ प्रत्यावृत्त्या २ कतैव ३ नोपचरितो० ४ नामुख्य० प्र० ५ सूक्ष्मविषय @ @ @ @ @ @ @ Jain Education Inter For Private & Personel Use Only 9@ Harjainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ ललितवि० ख्यापक इति भावः, अहितयोगात् सचेतने कस्मिंश्चिक्रियाफलस्यापायस्यापि भावात्, ननु यद्यचेतनेषु क्रियाफलम- पं० युता. पायो न समस्ति, कथं तथालम्बनप्रवृत्ताहितयोगाक्षिप्तं तेषां कर्मत्वमित्याह॥३३॥ ___ कर्तृव्यापारापेक्षमेव तत्र कर्मत्वं, न पुनः स्वविकारापेक्षं, कङ्कटुकपक़्तावित्थमपि दर्शनादिति लोकहिताः १२ ॥ तथा 'लोकप्रदीपेभ्यः' अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमो-| |ऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संज्ञिलोकः परिगृह्यते, यस्तु नैवंभूतः तत्र तत्त्वतः प्रदीपत्वालायोगाद्, अन्धप्रदीपदृष्टान्तेन, यथा ह्यन्धस्य प्रदीपस्तत्त्वतः अप्रदीप एव, तं प्रति स्वकार्याकरणात्, 81 तत्कार्यकृत एव च प्रदीपत्वोपपत्तेः, अन्यथाऽतिप्रसङ्गात्, अन्धकल्पश्च यथोदितलोकव्यतिरिक्त1 स्तदन्यलोकः, तद्देशनाद्येशुभ्योऽपि तत्त्वोपलम्भाभावात्, समवसरणेऽपि सर्वेषां प्रबोधाश्रवणात् ___ "कर्तृव्यापारापेक्षमेव" मिथ्यादर्शनादिक्रियाकृतमेव "तत्र" अचेतनेषु कर्मत्वम् , अवधारणफलमाह-"न पुनः स्ववि कारापेक्षं” न स्वगतापायापेक्षं, ननु कथमित्थं कर्मभाव इत्याशङ्कयाह-“कङ्कटुकपक्तावित्थमपि दर्शनादिति” कङ्कटुका कानां-पाकानर्हाणां मुद्गादीनां पक्तौ पचने इत्यमपि स्वविकाराभावेऽपि दर्शनात्-कर्मत्वस्य कङ्कटुकान्पचतीति प्रयोग१ असम्यग्दर्शनाद्याश्रित्य प्रवृत्तम् २ तदाल०प्र० ३ काटुक० प्र०४ सम्प्राप्यधर्मसंज्ञो भव्यलोकः ५ यथा अन्धस्य प्र०६ मिथ्यानिदर्श प्र० 00000000000000000000€ ॐ0000000000000000000 For Private & Personel Use Only Page #85 -------------------------------------------------------------------------- ________________ ०००००० प्रामाण्यादिति, एवं चाचेतनेषु हितयोगोऽपि मुख्य एव कर्तृव्यापारापेक्षयेति न तत्कारणिकत्वेन स्तवविरोध इति । इदानीमपि तद्वचनतः प्रबोधादर्शनात् तद्भ्युपगमवतामपि तथाविधलोकदृष्ट्यनुसारप्राधान्याद्, | अनपेक्षितगुरुलाघवं तत्त्वोपलम्भशून्यप्रवृत्तिसिद्धेरिति । तदेवंभूतं लोकं प्रति भगवन्तोऽपि अप्रदीपा | एव, तत्कार्याकरणादित्युक्तमेतत्, न चैवमपि भगवतां भगवत्त्वायोगः, वस्तुस्वभावविषयत्वादेस्य, “ तदभ्युपगमेत्यादि,” तदभ्युपगमवतामपि सर्वप्रदीपा भगवन्तो न पुनर्विवक्षित संज्ञिमात्र स्यैवेत्यङ्गी कारवतामपि, न | केवलं प्रागुक्तान्धकल्पलोकस्येत्यपिशब्दार्थः, तत्त्वोपलम्भशून्यप्रवृत्तिसिद्धेरित्युत्तरेण योगः, कुत इत्याह-- " तथाविधलो|कदृष्ट्यनुसार प्राधान्यात्" तथाविधः - परमार्थतोऽसत्यपि तथारूपे वस्तुनि बहुरूढव्यवहारप्रवृत्तः स चासौ लोकश्च तथाविधलोकस्तस्य दृष्टि:-अभिप्रायो व्यवहारनय इत्यर्थः, तस्यानुसारः- अनुवृत्तिस्तस्य प्राधान्याद्, इदमुक्तं भवति - सर्वप्रदीप| त्वाभ्युपगमे भगवतां लोकव्यवहार एव प्राधान्येनाभ्युपगतो भवति, न वस्तुतत्त्वमिति, लोकव्यवहारेण हि यथा प्रदीपः प्रदीप एव, नाप्रदीपोऽपि, कटकुय्यादीनामेवाप्रदीपत्वेन रूढत्वात्, तथा भगवन्तोऽपि सर्वप्रदीपा एव, नतु केषाञ्चिदनुपयोगादप्रदीपा अपि, ऋजुसूत्रादिनिश्चयनयमतेन तु यद् यत्र नोपयुज्यते तत्तदपेक्षया न किञ्चिदेव, यथाऽऽह मङ्गलमु दिश्य भाष्यकारः - " उज्जुसुयस्स सयं संपयं च जं मंगलं तयं एकं । नाईयमणुप्पन्नं, मंगल मिट्ठे परकुकं वा ॥१॥ नाईयमणुप्पन्नं, परकीयं वा पयोयणाभावा । दिहंतो खरसिंगं, परधणमहवा जहा विहलं ॥ २ ॥ ति, ततो भगवन्तोऽपि संज्ञि१ प्रोक्तरूपश्रद्धावतामपि. २भगवतां प्रदीपत्वरूपस्तवस्य विषयो वस्तुस्वभावोऽस्ति Page #86 -------------------------------------------------------------------------- ________________ ललितवि० विशेषव्यतिरेकेणान्यत्रानुपयुज्यमाना अप्रदीपा एवेति कथमित्याह - " अनपेक्षितगुरुलाघवं " गुरुर्निश्चयनयस्तदितरो | लघुस्तयोर्भावो गुरुलाघवं सद्भूतार्थविषयः सम्यग्भावग्राहकः ततो गुरुपक्षः तत्राश्रयितुं युक्तो नेतर इति तत्त्वपक्षोपेक्षणात्, अनपेक्षितं गुरुलाघवं यत्र तद्यथा भवतीति क्रियाविशेषणमेतत्, यद्वा गुणदोषविषयं गुरुलाघव© मपेक्ष्य प्रेक्षावतोऽपि क्वचिद्व्यवहारतस्तत्त्वोपलम्भशून्या प्रवृत्तिः स्यात्, न चासावत्र न्यायोऽस्तीत्यतस्तन्निषेधार्थमाह ॥ ३४ ॥ "अनपेक्षितगुरुलाघवमिति” ततः किमित्याह — 'तत्त्वोपलम्भशून्यप्रवृत्तिसिद्धेः' तत्त्वोपलम्भशून्या-व्यवहारमात्राश्र• यत्वेन न स्तवनीयस्वभावसंवित्तिमती प्रवृत्तिः - प्रस्तुतस्तवलक्षणा तस्याः सिद्धेः -- निष्पत्तेः, तद्देशनाद्यं शुभ्योऽपि तत्त्वो|पलम्भाभावादिति पूर्वेण सम्बन्ध इति । 900033 तदन्यथाकरणे तत्तत्त्वायोगात्, स्वो भावः स्वभावः आत्मीया सत्ता, स चान्यथा चेति व्याहत|मेतत्, किंच - एवमचेतनानामपि चेतनाऽकरणे समानमेतदित्येवमेव भगवत्त्वायोगः, इतरेतरकरणेऽपि | स्वात्मन्यपि तदन्यविधानात्, यत्किञ्चिदेतदिति, यथोदितलोकापेक्षयैव लोकप्रदीपाः १३ ॥ तथा 'लोक - प्रद्योतकरेभ्यः' इह यद्यपि लोकशब्देन प्रक्रमाद्भव्यलोक उच्यते, १ गरिष्ठभावदर्शित्वात् । २ ० स्तवः गुरु० प्र० ३ ०पक्षश्च प्र० ४ भवति न भवत्यपि ॥ Jain Education Internation पं० युता. ॥ ३४ ॥ Page #87 -------------------------------------------------------------------------- ________________ "तदन्यथाकरणे तत्तत्त्वायोगादिति” तस्य-जीवादिवस्तुस्वभावस्यान्यथाकरणे-अस्वभावकरणे भगवद्भिः “तत्तत्त्वायोगात्" तस्य-वस्तुस्वभावस्य स्वभावत्वायोगात्"किञ्चत्यादि" किञ्चेत्यभ्युच्चये, एवमविषये असामर्थ्येनाभगवत्त्वप्रसञ्जनेऽचेतनानामपि धर्मास्तिकायादीनां, किं पुनः प्रागुक्तविपरीतलोकस्याप्रदीपत्वे इत्यपिशब्दार्थः, चेतनाऽकरणे-चैतन्यवतामविधाने समानं-तुल्यं प्राक्प्रसञ्जनेन, एतद्-अभगवत्त्वप्रसञ्जनम् “इति" अस्माद्धेतोः “एवमेव" अप्रदीपत्वप्रकारेणैव "भगवत्त्वायोग” उक्तरूपः । अभ्युपगम्यापि दूषयन्नाह-"इतरेतरकरणेऽपि” इतरस्य-जीवादेरितरकरणेऽपि-अजीवादिकरणे अपिः-अभ्युपगमार्थे स्वात्मन्यपि-स्वस्मिन्नपि तदन्यस्य-व्यतिरिक्तस्य महामिथ्यादृष्ट्यादेः विधानात्-करणात् , || नचैतदस्त्यतः “यत्किञ्चिदेतदू"अभगवत्त्वप्रसञ्जनमिति ॥“प्रक्रमादिति"आलोकशब्दवाच्यप्रद्योतोपन्यासान्यथानुपपत्तेरिति भव्यानामालोको वचनांशुभ्योऽपि दर्शनं यस्मात्। एतेषां भवति तथा तदभावे व्यर्थ आलोकः ॥१॥ ॥ इति वचनात् , तथाऽप्यत्र लोकध्वनिनोत्कृष्टमतिः __ "भव्यानामित्यादि" भव्यानां नाभव्यानामपि "आलोकः" प्रकाशः सद्दर्शनहेतुः श्रुतावरणक्षयोपशमः, इदमेवान्वय-1 व्यतिरेकाभ्यां भावयन्नाह-"वचनांशुभ्योऽपि" प्रकाशप्रधानहेतुभ्यः, किं पुनस्तदन्यहेतुभ्य इत्यपिशब्दार्थः, "दर्शन" प्रका-| श्यावलोकनं 'यस्माद्" इति हेतावेतेषां-भव्यानां "भवति" वर्तते “तथेति" यथा दृश्यं वस्तु स्थितं, ननु कथमित्थं नियमो! || १ भगवतां प्र० २ दृश्यप्रतीतिः ३ हेतुतो वाग्ज्योत्स्नातः 100000000000000000 ருருருருருருருருருருதி Jain Education Inter For Private & Personel Use Only Ww.jainelibrary.org ச Page #88 -------------------------------------------------------------------------- ________________ ललितवि० भव्यानामप्यालोकमात्रस्य वचनांशुभ्योऽभावादित्याह-"तदभावे” तथादर्शनाभावे "व्यर्थः” अकिञ्चित्करस्तेषामालोकः पं० युता. स आलोक एव न भवति, स्वकार्यकारिण एव वस्तुत्वात् "इतिवचनात्” एवंभूतश्रुतप्रामाण्यात्, "तथापि" एवमपि “अत्र" सूत्रे "लोकध्वनिना" लोकशब्देन "उत्कृष्टमतिः” औत्पत्तिक्यादिविशिष्टबुद्धिमान् गणधरपदप्रायोग्य इत्यर्थः भव्यसत्त्वलोक एव गृह्यते, तत्रैव तत्त्वतः प्रद्योतकरणशीलत्वोपपत्तेः, अस्ति च चतुर्दशपूर्वविदामपि स्वस्थाने महान् दर्शनभेदः, "भव्यसत्त्वलोक एव" न पुनरन्यो, यो हि प्रथमसमवसरण एव भगवदुपन्यस्तमातृकापदत्रयश्रवणात् प्रद्योतप्रवृत्ती दृष्टसमस्ताभिलाप्यरूपप्रद्योत्यजीवादिसप्ततत्त्वो रचितसकलश्रुतग्रन्थः सपदि सञ्जायते स इह गृह्यते इति । कुत एतदेव10 मित्याह-"तत्रैव" उत्कृष्टमतावेव भव्यलोके, "तत्त्वतो" निश्चयवृत्त्या “प्रद्योतकरणशीलत्वोपपत्तेः" उप्पन्ने इ वा १ विगमे 01 |इ वा २ धुवे इ वा ३ इतिपदत्रयोपन्यासेन प्रद्योतस्य-प्रकृष्टप्रकाशरूपस्य तच्छीलतया विधानघटनात्, भगवतां प्रद्योतकसशक्तेस्तत्रैव भव्यलोके कात्स्न्येनोपयोग इतिकृत्वा, अमुमेवार्थ समर्थयन्नाह-"अस्ति" वर्त्तते, चकारः पूर्वोक्तार्थभावनार्थः, चतुर्दशपूर्व विदामपि, आस्तां तदितरेषामित्यपिशब्दार्थः, "स्वस्थाने" चतुर्दशपूर्वलब्धिलक्षणे "महान्"बृहन् “दर्शनभेदो" दृश्यप्रतीतिविशेषः, कुत इत्याह 000000000000000000000 ॥३५॥ For Private & Personel Use Only Page #89 -------------------------------------------------------------------------- ________________ 0000000000000000000 तेषामपि परस्परं षट्स्थानपतितत्वश्रवणात्, न चायं सर्वथा प्रकाशाभेदे, अभिन्नो ह्येकान्तेनैक-18 स्वभावः, तन्नास्य दर्शनभेदहेतुतेति, स हि येन स्वभावेनैकस्य __ "तेषामपि" चतुर्दशपूर्वविदामपि, किं पुनरन्येषामसकलश्रुतग्रन्थानामित्यपिशब्दार्थः, "परस्परम्” अन्योऽन्यं “षट्स्थानश्रवणात्" पण्णां वृद्धिस्थानानां हानिस्थानानां चानन्तभागासंख्येयभागसङ्खयेयभागसंख्येयगुणासङ्खयेयगुणानन्तगुणलक्षणानां शास्त्र उपलम्भात्, यद्येवं ततः किमित्याह-"न चाय" महान्दर्शनभेदः "सर्वथा प्रकाशाभेदे" एकाकार एव श्रुतावरणादिक्षयोपशमलक्षणे प्रकाशे इत्यर्थः, एतदेव भावयति-"अभिन्नो" नानारूपो "हिः” यस्मादू "एकान्तेन" नियमवृत्त्या “एकस्वभावः" एकरूपः प्रकाश इति प्रकृतं, एकान्तेनैकस्वभावे हि प्रकाशे द्वितीयादिस्वभावाभाव इतिभावः, का प्रयोजनमाह-"तत्" तस्मादेकस्वभावत्वात् न “अस्य” प्रकाशस्य "दर्शनभेदहेतुता" दृश्यवस्तुप्रतीतिविशेषनिबन्धनता, 16 एतदेव भावयति-स हि प्रकाशो येन “स्वभावेन" आत्मगतेन “एकस्य" द्रष्टुः सहकारी तत्तुल्यमेव दर्शनमकुर्वन्न तेनैवापरस्य, तत्तत्त्वविरोधादिति भावनीयं, इतरेतरापेक्षो हि || "सहकारी" सहायो दर्शनक्रियायां साध्यायां “तत्तुल्यमेव” प्रथमद्रष्टुसममेव “दर्शन” वस्तुबोधम् "अकुर्वन्" अविद-16 धानो, न “तेनैव” प्रथमद्रष्ट्रसहकारिस्वभावेन "अपरस्य” द्वितीयस्य द्रष्टुः सहकारीतिगम्यते । कुत इत्याह-"तत्तत्त्ववि १ षट्स्थानश्रवणादिति पञ्जिका. 00000000000000000000 Page #90 -------------------------------------------------------------------------- ________________ ललितवि० sách các रोधात्" अतुल्यदर्शनकरणे तस्य-एकस्वभावस्यापरद्रष्ट्रसहकारिणस्तत्त्वं-प्रथमद्रष्टुसहकारित्वं पराभ्युपगतं तस्य विरोधाद- पं० युता. | अपरद्रष्ट्रसहकारित्वेनैव निराकृतेः “इति" एतत् “भावनीयम्” अस्य भावना कार्या, कारणभेदपूर्वको हि निश्चयतः कार्य-का भेदः, ततोऽविशिष्टादपि हेतोर्विशिष्टकार्योत्पत्त्यभ्युपगमे जगत्प्रतीतं कारणवैचित्र्यं व्यर्थमेव स्यात्, कार्यकारणनियमो वाऽव्यवस्थितः स्यात्, तथाचोक्तम्-"नाकारणं भवेत्कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्कार्यकारणयोः क्वचित् ॥१॥"भावनिका स्वयमप्याह-"इतरेतरापेक्षो" "हिः" यस्मादर्थे इतरः-कारणवस्तुस्वभाव इतर कार्यवस्तुस्वभावश्च कारणवस्तुस्वभावमपेक्षते-आश्रयते इतरेतरापेक्षः __वस्तुस्वभावः, तदायत्ता च फलसिद्धिरिति, उत्कृष्टचतुर्दशपूर्वविल्लोकमेवाधिकृत्य प्रद्योतकरा इति-18 लोकप्रद्योतकराः १४ | "वस्तुस्वभावः” कार्यकारणरूपपदार्थस्वतत्त्वं, ततः किमित्याह-"तदायत्ता च” कार्यापेक्षकारणस्वभावायत्ता च "फलसिद्धिः" कार्यनिष्पत्तिः, यादृक् प्रकाशरूपः कारणस्वभावस्तादृक् दर्शनरूपं कार्यमुत्पद्यते इतिभावः, "इति" अस्मात्प्रकाश| भेदेन दर्शनभेदाद्धेतोः “उत्कृष्टचतुर्दशपूर्वविल्लोकमेव"नान्यान् षट्स्थानहीनश्रुतलब्धीनधिकृत्य-आश्रित्य प्रद्योतकरा इति। |एवं चेदमापन्नं यदुत-भगवत्प्रज्ञापनाप्रद्योतप्रतिपन्ननिखिलाभिलाप्यभावकलापा गणधरा एवोत्कृष्टचतुर्दशपूर्वविदः, १ दर्शनरूपवस्तुस्वभावं २ प्रकर्षप्रकाशशक्तिरूपवस्तुस्वभावं नि000000000000 các For Private & Personel Use Only Page #91 -------------------------------------------------------------------------- ________________ 9000000000000000000 भवन्ति, गणधराणामेव भगवतः प्रज्ञापनाया एव उत्कृष्टप्रकाशलक्षणप्रद्योतसम्पादनसामर्थ्याद् , एवं तर्हि गणधरव्यकातिरेकेणान्येषां भगवदचनादप्रकाशः प्राप्नोतीति चेत् , न, भगवद्वचनसाध्यप्रद्योतैकदेशस्यैतेषु भावादिग्दर्शकप्रकाशस्येव |पृथक पूर्वादिदिक्ष्विति । एवं प्रद्योतकरसिद्धौ प्रद्योतनीयनिर्धारणायाहप्रद्योत्यं तु सप्तप्रकारं जीवादितत्त्वं, सामर्थ्यगम्यमेतत् , तथाशाब्दन्यायात, अन्यथा अचेतनेष प्रद्योतनायोगः, प्रेद्योतनं प्रद्योत इति भावसाधनस्यासम्भवात् , ___ "प्रद्योत्यं तु" प्रद्योतविषयः पुनः “सप्तप्रकार" सप्तभेदं "जीवादितत्त्वं" जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षलक्षणं वस्तु "सामर्थ्यगम्यमेतत्" सूत्रानुपात्तमपि, कुत इत्याह-"तथाशाब्दन्यायात्” क्रियाकर्तृसिद्धौ सकर्मसु धातुषु नियमतस्तत्प्रकारकर्मभावात् , आह-जीवादितत्त्वं प्रद्योतधर्मकमपि कस्मान्न भवति, येन सम्पूर्णस्यैव लोकस्य भगवतां प्रद्योतकरत्वसिद्धिः स्यादित्याशङ्कय व्यतिरेकमाह-"अन्यथा" प्रद्योत्यत्वं विमुच्य "अचेतनेषु धर्मास्तिकायादिषु,प्रद्योतनायोगः, कथमित्याह-"प्रद्योतनं प्रद्योत इति भावसाधनस्यासम्भवात्" आप्तवचनसाध्यः श्रुतावरणक्षयोपशमो भाँवः, |साधनं तु प्रद्योतः, कथमिवासावचेतनेषु स्याद् ? अत एवाह १०प्रकाशकादित्यप्रकाशस्थेव प्र० २ उपदेशवचनसाध्यः क्षयोपशमः, स तु त्रिपद्या सकलाभिलाप्यविषयीकृतक्षयोपशमो भगवद्देशनया | गणधरेष्वेव सम्पद्यते नान्येष्विति ३ प्रद्योतनमिति प्र०४जीवानां जीवाजीवाऽऽश्रयजा शुभाशुभा प्रवृत्तिराखवस्तजश्व बन्धः तत्पतिपक्षः प्रवृत्तिनिरोधात्मा संवरः, पूर्वबन्धस्य देशक्षयो निर्जरा, तज्जातीयसकलकर्मक्षयो मोक्षः ५ भावसाधनः प्रद्योतः प्र० १०प्रकाशकार कथामवासावचेतनेषु स्यात भावसाधनस्यासम्भवात्तत्वं विमुच्य “अचेतनपुराणस्यैव लोकस्य भगवान ल. Jain Education Intema For Private & Personel Use Only Page #92 -------------------------------------------------------------------------- ________________ ललितवि० । 00000000000 अतो ज्ञानयोग्यतैवेह प्रद्योतनमन्यापेक्षयेति, तदेवं स्तवेष्वपि एवमेव वाचकप्रवृत्तिरितिस्थितम् । ५० युता. एतेन "स्तवेऽपुष्कलशब्दः प्रत्यवायाय” इति प्रत्युक्तं, तत्त्वेनेदृशस्यापुष्कलत्वायोगादिति लोक-21 प्रद्योतकराः १४ । एवं लोकोत्तमतया लोकनाथभावतो लोकहितत्वसिद्धेर्लोकप्रदीपभावात् लोकप्रद्योतकरत्वेन परार्थकरणात् स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पदिति ४॥ ___अतो" भावसाधनप्रद्योतासम्भवादचेतनेषु धर्मास्तिकायादिषु "ज्ञानयोग्यतैव” श्रुतज्ञानज्ञातृव्यापाररूपं ज्ञानं प्रति विषयभावपरिणतिरेव "इह" अचेतनेषु “प्रद्योतनं" प्रकाशः “अन्यापेक्षया" तत्स्वरूपप्रकाशकमाप्तवचनमपेक्ष्येति, यथा किल प्रदीपप्रभादिकं प्रकाशकमपेक्ष्य चक्षुष्मतो द्रष्टुर्घटादेदृश्यस्य दर्शनविषयभावपरिणतिरेव प्रकाशस्तथेहापि योज्यमिति, नतु श्रुतावरणक्षयोपशमलक्षण इति । “एतेनेति" एतेन लोकोत्तमादिपदपञ्चकेन "अपुष्कलशब्द इति" सम्पूर्णलोकरूढस्वार्थानभिधायकः, “तत्त्वेनेत्यादि", तत्त्वेन-वास्तवीं स्तवैनवृत्तिमाश्रित्य "ईदृशस्य" विभागेन प्रवृत्तस्य लोकशब्दस्य सम्पूर्णस्वार्थानभिधानेऽपि “अपुष्कलत्वायोगात्" न्यूनत्वाघटनात् , लोकरूढस्वार्थापेक्षया तुयुज्येताप्यपुष्कलत्वमिति तत्त्वग्रहणम् ॥ साम्प्रतं भवनिर्वेदद्वारेणार्थतो भगवहहमानादेव विशिष्टकर्मक्षयोपशमभावाद अभयादिधर्मसिद्धिस्तव्यतिरेकेण नैःश्रेयसधासम्भवाद् भगवन्त एव तथा तथा सत्त्वकल्याणहेतव इति प्रतिपादयन्नाह १०ज्ञानलक्षणज्ञा०प्र०२ स्तवनीयवृ० प्र० 000000000000000 ॥ ३७॥ For Private & Personel Use Only Page #93 -------------------------------------------------------------------------- ________________ 20000000ॐॐॐॐ000000000 "भवनिर्वदेत्यादि" भवनिर्वेदः-संसारोद्वेगो यथा--"कायः संनिहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्पादि भङ्गरम् ॥ १॥" एवंचिन्तालक्षणः स एव द्वारम्-उपायस्तेन भगवन्तस्तथा तथा सत्त्वकल्याणहेतवः All इत्युत्तरेण सम्बन्धः, कथमित्याह-“अर्थतः" तत्त्ववृत्त्या "भगवद्बहुमानादेव' अर्हत्पक्षपातादेव, भवनिर्वेदस्यैव भगद्वहुमानत्वात् , ततः किमित्याह-"विशिष्टकर्मक्षयोपशमभावाद" विशिष्टस्य-मिथ्यात्वमोहादेः कर्मणः क्षयोपशमः-- उक्तरूपस्तद्भावात् , ततोऽपि किमित्याह-"अभयादिधर्मसिद्धेः" अभयचक्षुर्गिशरणादिधर्मभावात् , व्यतिरेकमाह-- तयतिरेकेण" अभयादिधर्मसिद्ध्यभावेन "नैःश्रेयसधर्मासम्भवात् निःश्रेयसफलानां सम्यग्दर्शनादिधर्माणामघटनात् "भगवन्त एव" अहंलक्षणाः"तथा तथा" अभयदानादिप्रकारेण"सत्त्वकल्याणहेतवः"सम्यक्त्वादिकुशलपरम्पराकारणमिति अभयदयाणमित्यादिसूत्रपञ्चकं, इह भयं सप्तधा-इहपरलोकाऽऽदानाकस्मादाजीवमरणाश्लाघाभेदेन, एतत्प्रतिपक्षतोऽभैयमिति | "इहेत्यादि" इहपरलोकादानाकस्मादाजीवमरणाश्लाघाभेदेन-इहपरलोकादिभिरुपाधिभिर्भेदो-विशेषस्तेन, तत्र मनुप्यादिकस्य सजातीयादेरन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयं, इहाधिकृतभीतिमतो भावलोक इहलोकः | ततो भयमितिव्युत्पत्तिः, तथा विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्यं तत्परलोकभयं, आदीयत इत्या|दानं, तदर्थं चौरादिभ्यो यद्भयं तदादानभयं, अकस्मादेव-बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य राज्यादौ भयमकस्मा १ इहलोक०२०क्षता अभय० Jain Education inemalior For Private & Personel Use Only " Page #94 -------------------------------------------------------------------------- ________________ @ @@ पं० युता. @ @ @ - प्रतिनियतम, श्रेयसाय @ ललितवि० द्भयं. आजीवो-वर्तनोपायस्तस्मिन् अन्येनोपरुध्यमाने भयमाजीवभयं, मरणभयं प्रतीतं, अश्लाघाभयम्-अकीर्ति का भयं, एवं हि क्रियमाणे महदयशो भवतीति तद्भयान प्रवर्त्तते इति, "एतत्प्रतिपक्षतः” एतस्य-उक्तभयस्य प्रतिपक्षतः परिहारेणाभयं-भयाभावरूपं "इति" इत्येवंलक्षणं, पर्यायतोऽप्याहका विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता धृतिरित्यर्थः, न ह्यस्मिन्नसति यथोदितधर्मसिद्धिः, सन्निहितभयोपद्रवैः प्रकामं चेतसोऽभिभवात् , __ "विशिष्टं" वक्ष्यमाणगुणनिवन्धनत्वेन प्रतिनियतम् "आत्मनो" जीवस्य "स्वास्थ्य स्वरूपावस्थानं, तात्पर्यतोऽप्याह"निःश्रेयसधर्मभूमिकानिबन्धनभूता धृतिरित्यर्थ इति" निःश्रेयसाय-मोक्षाय धर्मो निःश्रेयसधर्मः-सम्यग्दर्शनादिस्तस्य भूमिका-बीजभूतो मार्गबहुमानादिर्गुणस्तस्य निबन्धनभूता-कारणभूता धृतिः आत्मनः स्वरूपावधारणम् “इत्यर्थः" इति-एषः अर्थः-परमार्थः, एतदेवभावयति "न हीति" "न" नैव "हिः" यस्माद् “अस्मिन्" स्वास्थ्ये "असति', अविद्यमाने “यथोदितधर्मसिद्धिः" निःश्रेयसधर्मनिष्पत्तिः, कुत इत्याह-"सन्निहितभयोपद्वैः" सन्निहितैः-चेतसि वर्तमानर्भयान्येवोक्तरूपाण्युपद्रवा भयोपद्रवाः-व्यसनानि तैः प्रकामम्-अत्यर्थ चेतसो-मनसोऽभिभवात्-पीडनात् , प्रकामग्रहणं च भयोपद्रवाणामन्तरङ्गत्वेनात्यन्तिकाभिभवहेतुत्वख्यापनार्थमिति । यदि नामैवं ततः किमित्याह१ निर्भयत्वरूपस्वास्थ्येऽजाते सति २ मार्गबहुमानमार्गप्रवेशमार्गप्रवर्त्तनादिषु प्रेमरूपगुणः ३ सकलभयपरिणामेभ्यः पृथमिभरणम् ।। 090090050000 - धृतिः आममिन्" र @ @ ॥३८॥ @ - @ @ - For Private & Personel Use Only Page #95 -------------------------------------------------------------------------- ________________ स्य गुणप्रकर्षरूपत्वात् जानहेतुश्चाधिकृतो धर्मः परणामेऽप्यस्य सम्भवात मसाध भयपरिणामस्य "तथा" धर्म चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः, तत्स्वभावत्वात् , विरुद्धश्च भयपरिणामेन, तस्य तथाऽस्वास्थ्यकारित्वात् , अतोऽस्य गुणप्रकर्षरूपत्वात् , __"चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः" चित्तसमाधानहेतुश्चाधिकृतो धर्मः-सम्यग्दर्शनादिः, कुत इत्याह--"तत्स्व| भावत्वात्”, स्वभावो ह्यसौ धर्मस्य यच्चेतःस्वास्थ्यसाध्योऽसाविति । ननु भयपरिणामेऽप्यस्य सम्भवात् कथमभयहेतुकत्वमित्याह--"विरुद्धश्च” निराकृतश्च, भयपरिणामेन, कुत इत्याह--"तस्य' भयपरिणामस्य "तथा" धर्मसाध केन चेतःस्वास्थ्येन विरुद्धस्य अस्वास्थ्यस्य विधायकत्वाद् “अतो" निःश्रेयसधर्मभूमिकानिबन्धनभूतधृतिरूपत्वादू “अस्य" का अभयस्य भगवद्भय एव सिद्धिरित्युत्तरेण सम्बन्धः, "गुणप्रकर्षरूपत्वादित्यादि" अत्र चत्वारः परम्पराफलभूता हेतवो अचिन्त्यशक्तियुक्तत्वात् , तथाभावेनावस्थितेः सर्वथा परार्थकरणात , भगवद्भय एव सिद्धिरिति । तदित्थंभूतमभयं ददतीत्यभयदाः १५ ॥ तथा 'चक्खुदयाणं' इह चक्षुः चक्षुरिन्द्रियं, तच्च द्विधा, 18|| द्रव्यतो भावतश्च, द्रव्येन्द्रियं-बाह्यनिवृत्तिसाधकतमकरणरूपं गुणप्रकर्षरूपत्वाचिन्त्यशक्तियुक्तत्वतथाभावावस्थितसर्वथापरार्थकरणलक्षणाः, तथा हि-भगवतां गुणप्रकर्षपूर्वकमचिन्त्यशक्तियुक्तत्वं, गुणप्रकर्षाभावेऽचिन्त्यशक्तियुक्तत्वाभावाद् , अचिन्त्यशक्तियुक्तत्वे च तथाभावेन--अभयभावे १ भगवद्गुणबहुमानाहितकर्मक्षयोपशमजन्यत्वात् ।। य भगवद्भय एव सिनित्यविधायकत्वादू “अतो" नियत ॐॐ0000000000000 For Private & Personel Use Only Page #96 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ३९ ॥ 66055 H | नावस्थितिः, अचिन्त्यशक्तियुक्तत्वमन्तरेण तथाभावेनावस्थातुमशक्यत्वात् तथाभावेनावस्थितौ च सर्वथा - सर्वप्रकारैब| जाधानादिभिः "परार्थकरणं" परहितविधानं, स्वयं तथारूपगुणशून्येन परेषु गुणाधानस्याशक्यत्वात् "भगवद्भ्य एव" न स्वतो नाप्यन्येभ्यः " इति" एवकारार्थः ॥ चक्षुः " बाह्यनिर्वृत्तिसाधकतमकरणरूपमिति" बाह्या - बहिर्वत्तिन्युपलक्ष| णत्वाच्चास्या अभ्यन्तरा च निर्वृत्तिः -- वक्ष्यमाणरूपा साधकतमं करणं च -- उपकरणेन्द्रियं ततस्ते रूपं यस्य तत्तथा “निर्वृत्त्युपकरणे द्रव्येन्द्रिय" ( तत्त्वार्थे अ० २ सू० १७ ) मितिवचनात् भावेन्द्रियं तु क्षयोपशम उपयोगश्च, "लब्ध्युपयोगौ भावेन्द्रिय” ( तत्त्वार्थे अ० २ सू० १८ ) मितिवचनात् तदत्र चक्षुः - वि | शिष्टमेवात्मधर्मरूपं " पं० युता. “निर्वृत्त्युपकरणेत्यादि” सूत्रद्वयाभिप्रायोऽयं - इहेन्दनादिन्द्रो जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्गमिन्द्रिय श्रोत्रादि, तच्चतुर्विधं -- नामादिभेदात् तत्र नामस्थापने सुज्ञाने, निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्धुपयोगौ भावेन्द्रियं तत्र निर्वृत्तिराकारः, सा च बाह्या अभ्यन्तरा च तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ ऽतिमुक्तकपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाकारसंस्थाना ५, उपकरणेन्द्रियं - विषयग्रहणे समर्थ, छेद्यच्छेदने खड्गस्येव धारा, यस्मिन्नुपहते निर्वृत्तिसद्भावेऽपि विषयं ॥ ३९ ॥ न गृह्णातीति, लब्धीन्द्रियं -- यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं -- यः स्वविषये ज्ञानव्यापार इति, “तदित्यादि” १ निर्वृति० एवमग्रेऽपि १ अनन्यसाध्यसाधकत्वमिन्द्रियत्वं ॥ Page #97 -------------------------------------------------------------------------- ________________ यत इन्द्रियत्वेन सामान्यत इत्थं चक्षुः तत्-तस्माद् “अत्र" सूत्रे चक्षुर्विशिष्टमेव, न सामान्यम् , "आत्मधर्मरूपम्" उपयोगविशेषतया जीवस्वभावभूतं, विशेष्यमेवाह तत्त्वावबोधनिबन्धनश्रद्धास्वभावं गृह्यते, श्रद्धाविहीनस्याचक्षुष्मत इव रूपमिव तत्त्वदर्शनायोगात् , शन चेयं मार्गानुसारिणी सुखमवाप्यते, सत्यां चास्यां भवत्येतन्नियोगतः ___ तत्त्वावबोधनिबन्धन-जीवादिपदार्थप्रतीतिकारणं या श्रद्धा-रुचिः-धर्मप्रशंसादिरूपा, सा स्वभावो लक्षणं यस्य | तत्तथा "गृह्यते” अङ्गीक्रियते । ननु ज्ञानावरणादिक्षयोपशम एव चक्षुष्टया वक्तुं युक्तः, तस्यैव दर्शनहेतुत्वात् , न तु मिथ्यात्वमोहक्षयोपशमसाध्या तत्त्वरूचिरूपा श्रद्धेत्याशङ्कयाह-"श्रद्धाविहीनस्य' तत्त्वरुचिरहितस्य "अचक्षुष्मत इव" अन्धस्येव "रूपमिव" नीलादिवर्ण इव यत्तत्त्वं-जीवादिलक्षणं तस्य दर्शनम्--अवलोकनं तस्यायोगाद्--अनुपपत्तेः, भवत्वेवं, तथाऽप्यसावन्यहेतुसाध्या स्यान्न भगवत्प्रसादसाध्येत्याह-"न च” नैव "इयं" तत्त्वरुचिरूपा श्रद्धा मार्ग-सम्यग्दर्शनादिकं मुक्तिपथमनुकूलतया सरति-गच्छतीत्येवंशीला मार्गानुसारिणी, "सुखम्" अपरिक्लेशं यथा कथञ्चिदवाप्यते इत्यर्थः, भवतु भगवत्प्रसादसाध्येयं, परं स्वसाध्यं प्रति न नियतो हेतुभावोऽस्याः स्यादित्याह- "सत्यां च" विद्यमा| नायां च “अस्याम्" उक्तरूपश्रद्धायां "भवति" जायते "एतत्" तत्त्वदर्शनं "नियोगतः" अवश्यंभावेन, निदर्शनमाह १ज्ञानावरणक्ष० प्र० २ भगवत्कृतानुग्रहं विनैव ३ पदार्थप्रतीतिं प्रति ।। நிருருருருருரு GOGGE *0000000000000000000 For Private & Personel Use Only Page #98 -------------------------------------------------------------------------- ________________ ललितवि० कल्याणचक्षुषीव सद्रूपदर्शनं, न पत्र प्रतिबन्धो नियमेन ऋते कालादिति निपुणसमयविदः, अयं पं० युता. ॥४०॥ चाप्रतिबन्ध एव, तथा तद्भवनोपयोगित्वात् , तमन्तरेण तसिद्धयसिद्धेः, विशिष्टस्योपादानहेतोरेव | "कल्याणचक्षुषीव” निरुपहतायामिव दृष्टौ "सद्रूपदर्शन" सतः-सद्भूतस्य रूपस्य दर्शनम्--अवलोकनं, नतु काचकामलाद्युपहत इव चक्षुषि अन्यथेति, एतदेव भावयति-"नहि" नैव "अत्र" मार्गानुसारिश्रद्धासाध्यदर्शने "प्रतिबन्धो” विष्कम्भो “नियमेन" अवश्यंभावेन कुतश्चिदिति गम्यते, किं सर्वथा ? नेत्याह-"ऋते" विना, कालात् , काल एव ह्यत्र प्रतिबन्धक इतिभावः “इति" एवं “निपुणसमयविदो" निश्चयनयव्यवहारिणो ब्रुवते, ननु कालेऽपि प्रतिबन्धके कथमुच्यते-'न पत्र प्रतिबन्धो नियमेने त्याह-"अयंच" कालप्रतिबन्धः अप्रतिबन्ध एव, कुत इत्याह-"तथेति" दर्शनरूपतया तस्याः-श्रद्धाया भवनं-परिणमनं तद्भवनं तत्रोपयोगित्वात्-व्यापारवत्त्वात् कालस्य, व्यतिरेकमाह"तं" कालम् "अन्तरेण" विना "तत्सिद्ध्यसिद्धेः” तस्य-दर्शनस्य स्वभावलाभानिष्पत्तेः, कुत इत्याह--"विशिष्टस्य" विचित्रसहकारिकारणाहितस्वभावातिशयस्य "उपादानहेतोरेव" परिणामिकारणस्यैव ला तथापरिणतिस्वभावत्वात् , तदेषाऽवन्ध्यबीजभूता धर्मकल्पद्रुमस्येति परिभावनीयं । इयं चेह चक्षु18| रिद्रियं चोक्तवद्भगवद्भय इति चक्षुर्ददतीति चक्षुर्दाः १६॥ तथा 'मग्गदयाणं' इह मार्गः-चेतसोऽवक्र-10 0000@@@@@@ For Private & Personel Use Only Page #99 -------------------------------------------------------------------------- ________________ गमनं, भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषः, "तथापरिणतिस्वभावत्वात्" तथापरिणतिः--कार्याभिमुखपरिणामः सैव स्वभावो यस्य कालस्य तत्तथा, तद्भावस्तत्त्वं | तस्माद्रव्यपर्यायत्वात्कालस्य "उक्तवदिति” प्राक्सूत्राभिहिताभयधर्मवत् । “मग्गदयाणं", "मार्ग इहे त्यादि" "इह" | सूत्रे "मार्गः" पन्थाः, स किंलक्षण इत्याह-"चेतसो” मनसोऽवक्रगमनम्-अकुटिला प्रवृत्तिः, कीदृश इत्याह-भुजRङ्गमस्य–सर्पस्य गमननलिका-शुषिरवंशादिलक्षणा ययाऽसावन्तः प्रविष्टो गन्तुं शक्नोति, तस्या आयामो-दैर्ध्य तेन | तुल्यः क्षयोपशमविशेष इति योगः, किंभूत इत्याह-"विशिष्टगुणस्थानावाप्तिप्रगुणः" इति, वक्ष्यमाणविशिष्टगुणलाभ| हेतुः, "स्वरसवाही" निजाभिलाषप्रवृत्तः "क्षयोपशमो” दुःखहेतुदर्शनमोहादिक्षयविशेषः, तथाहि-यथा भुजङ्गमस्य नलि| कान्तःप्रवृत्तस्य गमनेऽवक्र एव नलिकायामः समीहितस्थानावाप्तिहेतुः, वक्रे तत्र गन्तुमशक्यत्वाद् , "एवमसावपि मिथ्यात्वमोहनीयादिक्षयोपशमश्चेतस इति । तात्पर्यमाहहेतुस्वरूपफलशुद्धा सुखेत्यर्थः, नास्मिन्नान्तरेऽसति यथोदितगुणस्थानावाप्तिर्मार्गविषमतया चेतःस्खलनेन प्रतिबन्धोपपत्तेः, सोनुबन्धक्षयोपशमतो यथोदितगुणस्थानावाप्तिः, अन्यथा तदय "हेतुस्वरूपफलशुद्धा" हेतुना-पूर्वोदितश्श्रद्धालक्षणेन स्वरूपेण-स्वगतेनैव फलेन-विविदिषादिना शुद्धा-निर्दोषा सुखा-उपशमसुखरूपा सुखासिकेत्यर्थः, एप माग्गेस्वरूपनिश्चयो, व्यतिरेकतो भावयन्नाह-"न" नैव "अस्मिन्"क्षयोपश १ खखरूपसारतारसदः २ प्रभृततमत्वेन ३ विमलविमलतरविमलतमरूपेण ४ गुणस्थानावाप्तिरीग्रूपा ॥ For Private & Personel Use Only Page #100 -------------------------------------------------------------------------- ________________ ललितवि० ॥४१॥ मरूपमार्गे"आन्तरे" अन्तरङ्गहेतौ बहिरङ्गगुर्वादिसहकारिसद्भावेऽपि यथोदितगुणस्थानावाप्तिः"सम्यग्दर्शनादिगुणलाभः,60 युता. कुत इत्याह-"मार्गविषमतया” क्षयोपशमविसंस्थुलतया "चेतःस्खलनेन" मनोव्याघातेन "प्रतिबन्धोपपत्तेः" यथोदितगुणस्थानावाप्तेर्विष्कम्भसंभवात् , कुतो ? यतः "सानुबन्धक्षयोपशमात्" उत्तरोत्तरानुबन्धप्रभूतक्षयोपशमात् "गुणस्थानावाप्तिः” पूर्वोक्ता जायत इति, व्यतिरेकमाह-"अन्यथा” सानुबन्धक्षयोपशमाभावे “तदयोगात्" यथोदितगुणस्थानावाप्तेरभावात् , कुत इत्याह| क्लिष्टदुःखस्य तत्र तत्त्वतो बाधकत्वात् , सानुबन्धं क्लिष्टमेतदिति तन्त्रगर्भः, तद्बाधितस्यास्य तथाग-181 मनाभावात् , भूयस्तदनुभवोपपत्तेः, न चासौ तथाऽतिसङ्क्लिष्टस्तत्प्राप्तावितिप्रवचनपरमगुह्यं, क्लिष्टं दुःखयतीति दुःख-कर्म ततः क्लिष्टकर्मणः "तत्र" निरनुबन्धक्षयोपशमे "तत्त्वतः" अन्तरङ्गवृत्त्या "वाधकत्वात्" प्रकृतगुणस्थानस्येति, क्लिष्टस्वरूपमेव व्याचष्टे-"सानुबन्धं" परम्परानुबन्धवत् , क्लिष्टं-केशकारि एतत्-कम्म, न पुनस्तत्कालमेव परमक्लेशकार्यपि स्कन्दकाचार्यशिष्यकर्मवन्महावीरकर्मवद्वा "इति तन्त्रगर्भः" एष प्रवचनपरमार्थः, कुत एतदित्याह-"तद्बाधितस्य” क्लिष्टकाभिभूतस्य "अस्य” चेतसः "तथागमनाभावात्” अवक्रतया विशिष्टगुणस्थानगमनाभावात् , कुत इत्याह-"पुनस्तदनुभवोपपत्तेः” तस्य-क्लिष्टदुःखस्यानुभव एवोपपत्तिस्तस्याः, अवश्यमनुभवनीये ॥४१॥ हि तत्र कथमवर्क चित्तगमनं स्यादितिभावः । ननु सम्यग्दर्शनावाप्तावपि कस्यचिन्मिथ्यात्वगमनात् कथमत्र क्लिष्टदुःखा Jan Education Intemanong For Private Personel Use Only www.jainelorary.org Page #101 -------------------------------------------------------------------------- ________________ 9००० 960560006: | भाव इत्याह-- "नच " नैव " असौ" प्रकृतजीवः " तथा " प्रागिव " अतिसङ्किष्टः ' अतीव सानुबन्धक्लेशवान् " तत्प्राप्तौ ” मार्गप्राप्तौ "इति" एतत् "प्रवचनपरमगुह्यं” शासनहृदयम् अत्र हेतुःन खलु भिन्नग्रन्थेर्भूयस्तद्वन्ध इति तन्त्रयुक्त्युपपत्तेः एवमन्यनिवृत्तिगमनेनास्य भेदः, सिद्धं चैतस्प्रवृत्त्यादिशब्दवाच्यतया योगाचार्याणां प्रवृत्तिपराक्रमजयानन्दऋतम्भरभेदः “न खलु” नैव "भिन्नग्रन्थेः " सम्यक्त्ववतो “भूयः” पुनः “तद्वन्धो" ग्रन्थिबन्धः " इति" एवं "तन्त्रयुक्त्युपपत्तेः” पुनस्तद्वन्धेन न व्यवलीयते कदाचिदित्यादिशास्त्रीय युक्तियोगात्, ततः किं सिद्धमित्याह -- " एवं " सानुबन्धतया "अनिवृत्तिगमनेन” अनिवृत्तिकरणप्राध्या "अस्य" मार्गरूपक्षयोपशमस्य “भेदो” विशेषः, शेषक्षयोपशमेभ्यः परतन्त्रेणापीदं साधयन्नाह - "सिद्धं च” प्रतीतं च "एतत् " सानुबन्धक्षयोपशमवतो ग्रन्थिभेदादिलक्षणं वस्तु “प्रवृत्त्यादिशब्दवाच्यतया” नामान्तरेणेत्यर्थः, "योगाचार्याणां” पतञ्जलिप्रभृतीनां कथमित्याह -- "प्रवृत्तिपराक्रमजयानन्दऋतम्भरभेदः ॐ | कर्मयोगः " प्रवृत्तिः -- चरमयथाप्रवृत्तिकरणशुद्धिलक्षणा, प्रकृतो मार्ग इत्यर्थः, पराक्रमेण - वीर्यविशेषवृद्ध्या अपूर्वकरणे||नेत्यर्थी, जयो-विबन्धकाभिभवो विघ्नजयोऽनिवृत्तिकरणमित्यर्थः, आनन्दः - सम्यग्दर्शनला भरूपः 'तेमोग्रन्थिभेदादानन्दः ' इति वक्ष्यमाणवचनात् ऋतम्भरः सम्यग्दर्शनपूर्वको देवतापूजनादिर्व्यापारः, ऋतस्य - सत्यस्य भरणात्, ततश्च ते प्रवृत्यादयो भेदा यस्य स तथा १०मनिवृत्ति० पञ्जिका २ ततो प० 500000000095099900900 Page #102 -------------------------------------------------------------------------- ________________ पं० युता. TET0 ललितवि० कर्मयोग इत्यादिविचित्रवचनश्रवणादिति, न चेदं यथोदितमार्गाभावे, स चोक्तवद्भगवद्भय इति ॥४२॥1 मार्ग ददति मार्गदाः १७ ॥ तथा 'सरणदयाणं" इह शरणं-भयार्त्तत्राणं, तच्च संसारकान्तारग तानां अतिप्रवलरागादिपीडितानां दुःखपरम्परासङ्क्लेशविक्षोभतः समास्वा(श्वा)सनस्थानकल्पं, तत्वचिन्तारूपमध्यवसानं विविदिषेत्यर्थः, सत्यां चास्यां तत्वगोचराः कर्मयोगः--क्रियालक्षणः, कर्मग्रहणं इच्छालक्षणस्य प्रणिधानयोगस्य व्यवच्छेदार्थ, सामान्येन ह्यन्यत्र योगः पञ्चधा, यदुक्तम्--"प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतः प्रायः । धर्म राख्यातः शुभाशयः पञ्चधाऽत्र विधौ ॥१॥ (इतिषोडशके ३ आर्या ६) शुभाशयश्च योगः, "इत्यादीति” आदिशब्दादिच्छायोगादिवचनग्रहः, “दुःखपरम्परासक्लेशविक्षोभतः” इति, दुःखपरम्परायाः-नरकादिभवरूपायाः सङ्क्लेशस्य च-क्रोधादिलक्षणस्य विक्षोभतः--स्वरूपहासलक्षणचलनादिति । शुश्रूषाश्रवणग्रहणधारणाविज्ञानोहापोहतत्वाभिनिवेशाः प्रज्ञागुणाः, प्रतिगुणमनन्तपापपरमाणवपग1 मेनैते इति समयवृद्धाः। "शुश्रूषेत्यादि" शुश्रूषा-श्रोतुमिच्छा श्रवणं-श्रोत्रोपयोगो ग्रहणं-शास्त्रार्थमात्रोपादानं धारणम्-अविस्मरणं, मोहस१ एतच्च प्र० २ एषां हानिकर्तृत्वात् ॥ 000000000000000000000000 - माम का॥ ४२ ॥ For Private & Personel Use Only Page #103 -------------------------------------------------------------------------- ________________ ८०८ 00004 19095904 न्देहविपर्ययव्युदासेन ज्ञानं विज्ञानं, विज्ञातमर्थमवलम्ब्यान्येषु व्याघ्या तथाविधवितर्कणमूहः, उक्तियुक्तिभ्यां विरुद्धा| दर्थात्प्रत्यपायसम्भावनया व्यावर्त्तनमपोहः, अथवा सामान्यज्ञानमूहो विशेषज्ञानमपोहः, विज्ञानोहापोहानुगम विशुद्धमित्थमेवेतिनिश्चयस्तत्त्वाभिनिवेशः, पश्चात्पदाष्टकस्य इन्द्रः समासः, “प्रज्ञागुणाः " बुद्धेरुपकारिण इत्यर्थः किंविशिष्टा | इत्याह- " प्रतिगुणम्” एकैकं शुश्रूषादिकं गुणमपेक्ष्योत्तरोत्तरे “अनन्तपापपरमाण्वपगमेन” अनन्तानाम् — अतिबहूनां | पापपरमाणूनां - ज्ञानावरणादिक्लिष्टकर्म्माशलक्षणानामपगमेन - प्रलयेनैते - तत्त्वगोचराः शुश्रूषादयः, “इति” एतत् "समयवृद्धाः" बहुश्रुता ब्रुवते, कुत एतदित्याह - “तदन्येभ्यः” उक्तविलक्षण हेतु प्रभवेभ्यः " तत्त्वज्ञानायोगाद्” भवनैर्गुण्यादिपरमार्थापरिज्ञानाद्, एतदपि कुत इत्याह|" तदाभासतया” तत्त्वगोचर शुश्रूषादिसदृशतया " एतेषां" प्रतिगुणमनन्तपापपरमाण्वपगममन्तरेण जातानां “भिन्नजा|तीयत्वाद्” अन्यजातिस्वभावत्वात् नन्वाकारसमतायामपि कुत एतदित्याह - " बाह्याकृति साम्येऽपि तत्त्वगोचराणामित| रेषां च शुश्रूषादीनां "फलभेदोपपत्तेः” फलस्य-भवानुरागस्य तद्विरागस्य च यो भेदः - आत्यन्तिकं वैलक्षण्यं स एवोपपॐ त्तिः - युक्तिस्तस्याः, कथं नाम एकस्वभावेषु द्वयेष्वपि शुश्रूषादिषु बहिराकारसमतायामित्थं फलभेदो युज्यत इति भावः, तदन्येभ्यस्तत्त्वज्ञानायोगात्, तदाभासतयैतेषां भिन्नजातीयत्वात्, बाह्याकृतिसाम्येऽपि फलभेदोपपत्तेः सम्भवन्ति तु वस्त्वन्तरोपायतया, 900909999990095033000 w.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ४३ ॥ तर्हि न सम्भविष्यन्त्येव तत्त्वगोचरतामन्तरेण शुश्रूषादय इत्याशङ्कयाह – “सम्भवन्ति, तु" न न सम्भवन्ति तुः पूर्वेभ्य एषां विशेषणार्थः, तदेव दर्शयति - " वस्त्वन्तरोपायतया" वस्त्वन्तरं तत्त्वविविदिषापेक्षया पूजाभिलाषादि तदुपायःकारणं एषां ते तथा तद्भावस्तत्ता तया, अत एवाह ॐ तद्विविदिषामन्तरेण न पुनः स्वार्थसाधकत्वेन भावसाराः, अन्येषां प्रवोधविप्रकर्षेण प्रबलमोहनिद्रोपेतत्वाद्, , उक्तं चैतदन्यैरप्यध्यात्मचिन्तकः, यदाहावधूताचार्यः - " नाप्रत्ययानुग्रहमन्तरेण तत्त्वशुश्रूषादयः “तद्विविदिषामन्तरेण” तत्त्वजिज्ञासां विना, व्यवच्छेद्यमाह - " न पुनः " न तु " स्वार्थसाधकत्वेन” “भावसाराः” परमार्थरूपाः, ननु कथं न स्वार्थसाधका एत इत्याह- “अन्येषां ” वस्त्वन्तरोपायतया प्रवृत्तानां "प्रबोधविप्रकर्षेण" तत्त्वपरिज्ञानदूरभावेन हेतुना “प्रबल मोहनिद्रोपेतत्वात्" बलिष्ठमिथ्यात्वमोहस्वा पावष्टब्धत्वात् परमतेनाप्येतत्समर्थय© न्नाह - " उक्तं च " निरूपितं च "एतत्" तदन्येभ्यस्तत्त्वज्ञानाभावलक्षणं वस्तु " अन्यैरपि " अस्मदपेक्षया भिन्नजातीयैरपि, किं पुनरस्माभिः ?, कैरित्याह – “अध्यात्मचिन्तकैः” आत्मतत्त्वगवेषकैः कुत इत्याह – “यद्” यस्मात्कारणात् "आह" उक्तवान् "अवधूताचार्यो” योगिमार्गप्रणायकः, उक्तमेव दर्शयति- "न" नैव " अप्रत्ययानुग्रहं" सदाशिव कृतोपकारम् "अन्तरेण” विना "तत्त्वशुश्रूषादयः” उक्तरूपाः, कुत इत्याह 6 उदकपयोऽभृतकल्पज्ञानाजनकत्वात्, लोकसिद्धास्तु सुप्तनृपाख्यानकगोचरा इवान्यार्था एवेति " 0060060 900000000999009999996 पं० युता. ॥ ४३ ॥ Page #105 -------------------------------------------------------------------------- ________________ | विषयतृडपहार्येव हि ज्ञानं विशिष्टकर्मक्षयोपशमजं, नान्यद्, “उदकपयोऽमृतकल्पज्ञानाजनकत्वात्,” उदकं जलं पयः-क्षीरं अमृतं - सुधा तत्कल्पानि विषयतृष्णापहारित्वेन श्रुत८) चिन्ताभावनारूपाणि ज्ञानानि तदजनकत्वात्, तत्त्वगोचरा एव हि शुश्रूषादयो मृदुमध्याधिमात्रावस्था एवंरूपज्ञानजनका इति, स एव इतरान वजानन्नाह – “लोक सिद्धास्तु” सामान्येन लोकप्रतिष्ठिताः “तुः” पुनः शुश्रूषादयः “सुप्तनृपाख्यानकगोचरा इव" यथा सुप्तस्य - शय्यागतस्य नृपस्य - राज्ञो निद्रालाभार्थमाख्यानविषयाः शुश्रूषादयोऽन्यार्थी एव ॐ भवन्ति, न त्वाख्यानपरिज्ञानार्थाः “इति” अवधूताचार्योक्तिसमाप्त्यर्थः, सर्वतात्पर्यमाह - “विषयतृडपहार्येव हि ज्ञानं" विषयाभिलाषनिवर्त्तकमेव हि:- यस्मात्कारणात् ज्ञानं तत्त्वबोधः कीदृशमित्याह – “विशिष्टकर्मक्षयोपशमजं" विशि ष्टात्- मिथ्यात्वमोहविषयात् क्षयोपशमाज्जातम्, अनभिमतप्रतिषेधमाह – “न” नैवान्यद् - विषयतृष्णानपहारि, ज्ञानमिति गम्यते, कुत इत्याह ०००००००० अभक्ष्यास्पर्शनीय न्यायेनाज्ञानत्वात्, न चेदं यथोदितशरणाभावे, तच्च पूर्ववद्भगवद्भ्य इति | शरणं ददतीति शरणदाः १८ ॥ तथा 'बोहिदयाणं,' इह बोधिः - जिनप्रणीतधर्मप्राप्तिः, इयं पुनर्यथा - | प्रवृत्तापूर्वानिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्व्या प्रशमसंवेगनिर्वेदा ०००००००950399009936 Page #106 -------------------------------------------------------------------------- ________________ ललितवि० नुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं, विज्ञप्तिरित्यर्थः, पञ्चकमप्येतदपुनर्बन्ध-18 पं० युता. ॥४४॥16| कस्य यथोदितस्य, अस्य पुनर्बन्धके स्वरूपेणाभावात्। "अभक्ष्यास्पर्शनीयन्यायेन" प्राग्व्याख्यातेन “अज्ञानत्वात्" तत्त्वचिन्तायां ज्ञानाभावरूपत्वात् , यदि नामैवं ततः किमित्याह-"न च" नैव "इद" ज्ञान “यथोदितशरणाभावे” प्रागुदितविविदिषाविरहलक्षणे, एवमपि किमित्याहall "तच्च" शरणं "पूर्ववदू" अभयादिधर्मवदू, “भगवय” इति । "बोहिदयाणं” पञ्चकमप्यभयचक्षुरादिरूपम् , आस्तां का प्रस्तुता बोधिः, “एतद्" अनन्तरोक्तम् "अपुनर्बन्धकस्य” उक्तलक्षणस्य, कुत इत्याह-"यथोदितस्य” उक्तनिर्वचनस्य “अस्य" पञ्चकस्य "पुनर्बन्धके" विलक्षणे “स्वरूपेण" स्वस्वभावेन “अभावाद्" । अस्यैव हेतोः सिद्ध्यर्थमाह| इतरेतरफलमेतदितिनियमः, अनीदृशस्य तत्त्वायोगात् , न ह्यचक्षुष्फलमभयं, चक्षुर्वाऽमार्गफ-10 लिमित्यादि, एवं चोत्कृष्टस्थितेरी ग्रन्थिप्राप्तिमेते भवन्तोऽप्यसकृन्न तद्रूपतामासादयन्ति, विवक्षितफ लयोग्यतावैकल्पात् ॥ ___ "इतरेतरफलं" इतरस्य-पूर्वपूर्वस्य इतरद्-उत्तरोत्तरं फलं-कार्यम् “एतत्" पञ्चकम् “इति" एष "नियमो” व्यवस्था, ॥४४॥ १ निर्धारितार्थे सप्रेमवस्तुखीकारधीः। २ सपरिकरयथार्थतया सम्यग्दर्शनस्वरूपं विज्ञानं बोधिः जिनोक्त्यनुरूपवस्तुखभावावाप्तिरिति || भावः । ३ ग्रन्थिदेशप्राप्तिं यावत् । 000000000000000000 0900000000000000 For Private & Personel Use Only Page #107 -------------------------------------------------------------------------- ________________ ८ कुत एतदित्याह - "अनीदृशस्य " इतरेतराफलस्य पश्ञ्चकस्य “तत्त्वायोगात् " तत्त्वस्य अभयादिभावस्य - अयोगाद्-अघट| नात् । एतदेव भावयति - "नहि" नैव "अचक्षुष्फलं" नास्ति चक्षुः फलमस्य तत्तथाऽभयं “ चक्षुः " पूर्वोक्तरूपम् "अमार्गफलं" मार्गलक्षणफलरहितमिति, आदिशब्दान्माग्गोऽशरणफलः, शरणं चाबोधिफलमिति । यदि नामैषं ततः किमि (5) ० त्याह - "एवं च" इतरेतरफलतायां च सत्याम् " उत्कृष्टस्थितेः” मिथ्यात्वादिगताया "आ" इति प्रारभ्य " ग्रन्थिप्राप्तिं” समयसिद्धग्रन्थिस्थानं यावद् “एते" अभयादयो “भवन्तोऽपि " जायमाना अपि "असकृद्” अनेकशो “न” नैव "तद्रूपतां" भावरूपाभयादिरूपताम् "आसादयन्ति” लभन्ते, कुत इत्याह- “विवक्षितफलयोग्यता वैकल्यात्" विवक्षितं फलमभयस्य चक्षुः चक्षुषो मार्ग इत्यादिरूपं तज्जननस्वभावाभावात्, योग्यतामेवाह योग्यता चाफलप्राप्तेस्तथा क्षयोपशमवृद्धिः लोकोत्तरभावामृतास्वादरूपा वैमुख्यकारिणी विषय| विषाभिलाषस्य, न चेयमपुनर्बन्धकमन्तरेणेति भावनीयं, इष्यते चैतदपरैरपि मुमुक्षुभिः, यथोक्तं “ योग्यता च” प्रागुपन्यस्ता अभयादीनाम् “आफलप्राप्तेः " चक्षुरादिफलप्राप्तिं यावत् " तथा " फलानुकूला “क्षयोपशमवृद्धिः" स्वावारककर्मक्षयविशेषवृद्धिः “लोकोत्तरभावामृतास्वादरूपा" लोकोत्तरभावः विहितौदार्य दाक्षिण्यादयः त ऍवामृतं सुधा तदास्वादरूपा, अत एव “वैमुख्यकारिणी" विमुखताहेतुः “विषयविषाभिलाषस्य" विषाकारविषयवा१० भयं धृतिः प्र० । २ सावधानतया कर्त्तव्यताविबोधता च । ३ आदिना पापजुगुप्सानिर्मलबोधादयः । ४ इत्येवामृतं प्र० । 96009009 000000000000099609950 Page #108 -------------------------------------------------------------------------- ________________ पं० युता. @ @ @ @ @ @ @ @ @ @ @ @ ललितवि० छारूपस्येति, ततः किमित्याह-"नच" नैव "इयम्" उक्तरूपा क्षयोपशमवृद्धिः "अपुनर्बन्धक" 'पापं न तीव्रभावात्क रोती'त्यादिलक्षणम् “अन्तरेण" विनाऽन्यस्य भवबहुमानित्वात् , ततः किमित्याह-"इति" एतदू "भावनीय" यदुत पचकमप्येतदपुनर्बन्धकस्येति हेतुं स्वरूपं फलं चापेक्ष्य विचारणीयं, परमतसंवादेनाप्याह "इष्यते चैतदू" अभयादिकम् , | "अपरैरपि" जैनव्यतिरिक्तैमुमुक्षुभिः, कथमित्याह-“यथोक्त" यस्मादुक्तं भगवद्गोपेन्द्रेण-"निवृत्ताधिकारायां प्रकृती धृतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरिति तत्त्वधर्मलियोनयः, नानिवृत्ताधिकारायां, भवन्तीनामपि तद्रूपताऽयोगादिति विज्ञप्तिश्च बोधिः, ___ "भगवद्गोपेन्द्रेण" भगवता परिव्राजकेन गोपेन्द्रनाम्ना, उक्तमेव दर्शयति-"निवृत्ताधिकारायां" व्यावृत्तपुरुषाभिभव लक्षणस्वव्यापारायां "प्रकृती" सत्त्वरजस्तमोलक्षणायां ज्ञानावरणादिकमणीत्यर्थः, धृतिः श्रद्धा सुखा विविदिषा विज्ञप्तिरित्येता यथाक्रममभयाद्यपरनामानस्तत्त्वधर्मयोनयः-पारमार्थिककुशलोत्पत्तिस्थानानि भवन्तीति, व्यवच्छेद्यमाह"नानिवृत्ताधिकारायां" प्रकृताविति गम्यते, कुत इत्याह-"भवन्तीनामपि" धृत्यादिधर्मयोनीनां कुतोऽपि हेतो, |प्रकृतेरनिवृत्ताधिकारत्वेन “तद्रूपताऽयोगात्" तात्त्विकधृत्यादिस्वभावाभावाद् "इतिः" परोक्तसमाप्त्यर्थः, एवमपि कि |मित्याह-"विज्ञप्तिश्च" पञ्चमी धर्मयोनिः "बोधिः" जिनोक्तधर्मप्राप्तिः, कुत इत्याहप्रशमादिलक्षणाभेदात. एतत्प्राप्तिश्च यथोक्तप्रपञ्चतो भगवद्भय एवेति बोधिं ददतीति बोधिदाः। १ अतिव्यामोहकारिक्लिष्टकर्मरसे विनष्टे सति ॥ @@ @ @ ॥४५॥ @ @ @@ 990@ @ For Private & Personel Use Only Page #109 -------------------------------------------------------------------------- ________________ || १९ । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्य एव यथोदितोपयोगसिद्धे पयो|| गसम्पद एव हेतुसम्पदिति ५॥ सद्देशनायोग्यताविधाय्यनुग्रहसम्पादनादिना तात्त्विकधर्मदातृ-14 त्वादिप्रकारेण परमशास्तृत्वसम्पत्समन्विता भगवन्त इति न्यायतः प्रतिपादयन्नाह___ "प्रशमादिलक्षणाभेदात्" प्रशमसंवेगादिभ्यो लक्षणेभ्योऽभेदाद्-अव्यतिरेकाद्विज्ञप्तेः। "सद्देशनेत्यादि,” इदमत्र हृदयम् -सद्देशनाया योग्यताविधायिनोऽनुग्रहस्य-स्वविषयबहुमानलक्षणस्य प्राक् सम्पादनेन, आदिशब्दात् तदनु सद्देशनाया यत्तात्त्विकधर्मस्य दातृत्वम् , आदिशब्दात् परिपालनं तेन, परमया-भावरूपया शास्तृत्वसम्पदा-धर्मचक्रवर्तित्वरूपया समन्विताः-सङ्गता युक्ता भगवन्त इति यथाक्रमं सूत्रपञ्च केन प्रतिपादयन्नाहol 'धम्मदयाणमित्यादिसूत्रपञ्चकं इह धर्मः चारित्रधर्मः परिगृह्यते, स च श्रावकसाधुधर्मभेदेन द्विधा, श्रावकधर्मोऽणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषाशयरूपः आत्मपरिणामः, सा-18 धुधर्मः पुनः सामायिकादिगतविशुद्धक्रियाभिव्यङ्गयः सकलसत्त्वहिताशयाऽमृतलक्षणः स्वपरिणाम एव, क्षायोपशमिकादिभावस्वरूपत्वाद्धर्मस्य, नायं भगवदनुग्रहमन्तरेण, विचित्रहेतुप्रभवत्वेऽपि महानुभावतयाऽस्यैव प्राधान्यात् , भवत्येवैतदासन्नस्य भगवति बहुमानः, ततो हि सद्देशनायोग्यता, "नायमित्यादि" न-नैवायम्-उक्तरूपो धर्मो भगवदनुग्रहं सहकारिणमन्तरेण-विना, कुत इत्याह-"विचित्रहेतु 0000000000000000000000 For Private & Personel Use Only Page #110 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ४६ ॥ 000 प्रभवत्वेऽपि " विचित्राः - स्वयोग्यतागुरुसंयोगादयो हेतवः प्रभवो - जन्मस्थानं यस्य तद्भावस्तत्त्वं तस्मिन्नपि धर्मस्य " महानुभावतया" अचिन्त्यशक्तितया “अस्यैव” भगवदनुग्रहस्य हेतुषु " प्राधान्यात्" ज्येष्ठतया, तदेव भावयति - "भवत्येव" न न भवति, “एतदासन्नस्य " धर्म्मासन्नस्य “भगवति” परमगुरौ “बहुमानो" भवनिर्वेदरूपः "ततो" भगवद्बहुमानात् “हिः" स्फुटं "सद्देशना योग्यता” सदेशनाया - वक्ष्यमाणरूपाया योग्यता - उचितत्वं ततः पुनरयं नियोगतः इत्युभयतत्स्वभावतया तदाधिपत्यसिद्धेः, कारणे कार्योपचाराद्धम् दद तीति धर्मदाः २० ॥ तथा 'धम्मदेसयाणं' तत्र धर्मः - प्रस्तुत एव तं येथाभव्यमभिदधति, तद्यथा- प्रदीप्तगृहोदरैकल्पोऽयं भवो निवासः शरीरादिदुःखानां न युक्त इह विदुषः प्रमादः, यतः अतिदुर्लभेयं मानुष्यावस्था प्रधानं परलोकसाधनं परिणामकटवो विषयाः विप्रयोगान्तानि सत्सङ्गतानि पातभयातुरमविज्ञातपातमायुः, तदेवं व्यवस्थिते विध्यापनेऽस्य यतितव्यं, एतच्च सिद्धान्तवास| नासारो धर्ममेघो यदि परं विध्यापयति, अतः स्वीकर्त्तव्यः सिद्धान्तः, सम्यक् सेवितव्यास्तदभिज्ञाः, भावनीयं १ धर्म्मप्राप्तिसामीप्यवर्त्तिनो भव्यस्य २ योग्यतानुरूपं ३ तुल्यरूपः ४ शरीरा० प्र० । ५ यत्परलोकहितसंसाधनं तदेव प्रधानं न त्वन्यद्विनश्वरत्वात् ६ दुःखफलकारित्वात् ॥ पं० युता. ॥ ४६ ॥ Page #111 -------------------------------------------------------------------------- ________________ "ततः" सद्देशनायोग्यतायाः “पुनरयं" धर्मो “नियोगतः" अवश्यंतया "इति" एवं परम्परया "उभयतत्स्वभावतया" उभयस्य-भगवद्बहुमानप्रकृतधर्मलक्षणस्य तत्स्वभावतया-कार्यकारणस्वभावतया “तदाधिपत्यसिद्धेः” तस्य-10 भगवद्वहुमानस्य महानुभावतयाऽधिकृतधर्महेतुषु प्रधानभावसिद्धेः, “कारणे” सद्देशनायोग्यतायां "कार्यस्य" धर्मस्य । "उपचारादू" अध्यारोपाद्धर्म ददतीति धर्मदाः॥ __ मुण्डमालालुकाज्ञातं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन उपादेयं प्रणिधानं पोषजाणीयं साधुसेवया धर्मशरीरं रक्षणीयं प्रवचनमालिन्यम् , ऐतच्च विधिप्रवृत्तः सम्पादयति,अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रात् , ज्ञातव्य आत्मभावः, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसकम्पन्नयोगेषु लक्षयितव्या विस्रोतसिका प्रतिविधेयमनागतमस्याः भयशरणायुदाहरणेन, भवत्येवं सोप क्रम कर्मनाशः निरुपक्रमानुबन्धव्यवच्छित्तिरित्येवं धर्मं देशयन्तीति धर्मदेशकाः २१ ॥ ___ "मुण्डमालालुकाज्ञातमिति” मुण्डमाला-शिरःस्रा आलुका-मृन्मयी वार्घटिका ते एव ज्ञातं दृष्टान्तो, यथा “अनित्यताकृतबुद्धिानमाल्यो न शोचति । नित्यताकृतबुद्धिस्तु, भग्नभाण्डोऽपि शोचति ॥१॥" "सूत्रेत्यादि" सूत्राद्... १ निरवद्याहाराच्छादनादिभिः २ योग्यो योग्यगुरुसमीपे विधिप्रबजितो विधिप्रवृत्तः ३ सपत्नयोगेषु प्र० ४ विस्रोतउत्पत्तेः । पूर्वमेवागमोक्तियेया ।। 00000000000000000 For Private & Personel Use Only Page #112 -------------------------------------------------------------------------- ________________ ललितवि० अरक्तद्विष्टादिलक्षणनिरूपकादागमात् "ज्ञातव्यो” बोद्धव्यः “आत्मभावः " रागादिरूप आत्मपरिणामो, यथोक्तं " भावण सुयपाठो तित्थसेवण समयं तयत्थजाणंमि । तत्तो य आयपेहणमइनिउण गुणदोसविक्खाए || १||" इति, “निमित्तानीति” ॐ इष्टानिष्ट सूचकानि शकुनादीनि सहकारिकारणानि वा "भयशरणाद्युदाहरणेनेति” । “सरणं भए उवाओ रोगे किरिया © विसंमि मंतोत्ति" इत्युदाहरणं ॥ ॥ ४७ ॥ 00000 तथा 'धम्मनायगाणं' इह धर्मः - अधिकृत एव, तस्य स्वामिनः, तलक्षणयोगेन, तद्यथा-तद्वशीकरण| भावात् तदुत्तमावासे स्तत्फल परिभोगात्तद्विधातानुपपत्ते:, तथा हि-एतद्वशिनो भगवन्तः धर्मस्य नायकत्वे भगवतां साध्ये तद्वशीकरणादयश्चत्वारो मूलहेतवः, प्रत्येकं स्वप्रतिष्ठापकैः सभावनिकैश्चान्यैश्चतुर्भि| रेव हेतुभिरनुगता व्याख्येयाः, तत्र तद्वशीकरणभावस्य मूलहेतोर्विधिसमासादनं १ निरतिचारपालनं २ यथोचितदानं ३ तत्रापेक्षाभाव ४ चैते संभावनिकाश्चत्वारः प्रतिहेतवो, द्वितीयस्य च तदुत्तमावाप्तिरूपस्य प्रधानक्षायिकधर्मावाप्तिः १ परार्थसम्पादनं २ हीनेऽपि प्रवृत्ति ३ स्तथाभव्यत्ययोग ४ श्वेत्येवंलक्षणाः, तृतीयस्य पुनस्तत्फलपरिभोगलक्षणस्य सफल - | सौन्दर्य १ प्रातिहार्ययोग २ उदारर्द्धानुभूति ३ स्तदाधिपत्यभावश्चेत्येवंरूपाः ४, चतुर्थस्य तु तद्विधातानुपपत्तिरूपस्याबन्ध्यपुण्यवीजत्वं १ अधिकानुपपत्तिः २ पापक्षयभावो ३ऽहेतुकविघातासिद्धि ४ श्वेत्येवंस्वभावाः सभावनि१ मूल हेतुखरूपस्पष्टतादर्शनस्वभावाः । २ तु प्र० ॥ 00000 पं० युता. ॥ ४७ ॥ Page #113 -------------------------------------------------------------------------- ________________ sẽ hệ thống tĩnh điện các vết काश्चत्वार एव प्रतिहेतवः, एते च भावनाग्रन्थेनैव व्याख्याता इति न पुनः प्रयासः, परं "एतदशिनः” इति एषः| अधिकृतो धर्मों वशी-वश्यो येषां ते एतद्वशिन इति । विधिसमासादनेन १ विधिनाऽयमाप्तो भगवद्भिः, तथा निरतिचारपरिपालनतया २ पालितश्चातिचारविरहेण, एवं यथोचितदानतो ३ दत्तश्च यथाभव्यं, तथा तत्रापेक्षाभावेन ४ नामीषां दाने वचनापेक्षा १, एवं च तदुत्तमावाप्तयश्च भगवन्तः प्रधानक्षायिकधर्मावाप्या १ तीर्थकरत्वात्प्रधानोऽयं भगवतां, तथा परार्थसम्पादनेन २ सत्त्वार्थकरणशीलतया, एवं हीनेऽपि प्रवृत्तेः ३ __ "विधिसमासादनेनेति" विधिसमासादितो ह्यर्थोऽव्यभिचारितया वश्यो भवति, न्यायोपात्तवित्तवत् “तत्रेति” दाने | "वचनापेक्षेति" न हि भगवन्तो धर्मदाने अन्यमुनय इव पराज्ञामपेक्षन्ते, क्षमाश्रमणानां हस्तेन सम्यक्त्वसामायिकमारोपयामीत्याद्यनुच्चारणात् ॥ अश्वबोधाय गमनाकर्णनात् । "अश्वबोधाय गमनाकर्णनादिति,” अश्वस्य-तुरङ्गमस्य बोधाय-सम्बोधाय भगवतः श्रीमतो मुनिसुव्रतस्वामिनो भृगुकच्छे गमनश्रवणात् , तथाहि-किल भगवान् भुवनजनानन्दनो द्विषदुःसहप्रतापपरिभूतसमस्तामित्रसुमित्राभिधान १०श्रवणा०प्र०॥ -துருருருருமுகமுருருஒரு For Private & Personel Use Only Page #114 -------------------------------------------------------------------------- ________________ ललितवि० पं० युता. ॥४८॥ 000000000000000 भूपाल कुलकमलखण्डमण्डनामलराजहंसो भुवनत्रयाभिनन्दितपद्मापदपद्मावतीदेवीदिव्योदरशुक्तिमुक्ताफलाकारः श्रीमुनिसुव्रततीर्थनाथो मगधमण्डलमण्डनराजगृहपुरपरिपालितप्राज्यराज्यः सारस्वतादिवृन्दारकवृन्दाभिनन्दितदीक्षावसरः तत्कालमिलितसमग्रवासवविसरविरचितोदारपूजोपचारः चारकाकारसंसारनिःसारसज्या प्रव्रज्यां जग्राह, तदनु पवनवदप्रतिबद्धतया निजचलनकमलपांशुपातपूतं भूतलं कुर्वन् कियन्तमपि कालं छद्मस्थतया विहृत्य निशातशुक्लध्यानकुठारधाराव्यापारविलूनदुरन्तमोहतरमूलजालः सकल कालभाविभावस्वभावावभासनपटिष्ठं केवल ज्ञानमुत्पादयामास, समुत्पन्नज्ञानं च भगवन्तमासनचलनानन्तरं विज्ञाय भक्तिभरनिर्भरी निखिलसुरपतयो विहितसमवसरणादिरमणीयसपर्याः पर्यायेण यथास्थानमुपविश्य भगवन्तं पर्युपासयामासुः, भगवांश्च सनीरनीरद इव भव्यजन्तुसन्तानशिखिमण्डलोल्लासनस्वभावो भासुराभिनवाञ्जनपुञ्जसङ्काशकायः कषायग्रीष्मसमयसंतप्तप्राणिसन्तापापनोददक्षो विक्षिप्तान्धकारभामण्डलतडिल्लतालङ्कतः स्फुरद्धर्मचक्रकान्तिकलापोत्पादितनभोभूषणाऽऽखण्डलकोदण्डाडम्बरः सौधर्मेशानसुरपतिपाणिपल्लवप्रेर्यमाणधवलचामरोपनिपातप्राप्तबलाकापतिप्रभवशोभः सकलसत्त्वसाधारणाभिः सद्धर्मदेशनानीरधाराभिः स्वस्थीचकार निःशेषप्राणिहृदयभूप्रदेशानिति । ततः प्रवृत्ते तीर्थेऽन्यदा भानुमानिव भगवान प्रबोधयन् भव्यपद्माकरान् दक्षिणापथ | मुखमण्डनं जगाम भृगुकच्छाभिधानं नगरमिति, समवससार च तत्र पूर्वोत्तरदिग्भागभाजि कोरिण्टकनामन्युद्याने । | अत्रान्तरे निशम्य निजपरिजनाद् जिनागमनमानन्दनिर्भरमानसः समारुह्य जात्यतुरङ्गममनुगम्यमानो मनुजव्रजेनाजगा १० चरण० प्र०।२०र्भराखिल० प्र० । ३ ०शिखण्डि० प्र० । ४ ०भरुकच्छा० प्र० । मोटिभॐॐॐॐॐ ॥४८॥ For Private & Personel Use Only Page #115 -------------------------------------------------------------------------- ________________ मजगद्गुरुचरणारविन्दवन्दनाय तन्नगरनायको जितशत्रुनामा नरपतिः,प्रणिपत्य सकलकमलानिकेतनं जिनपतिपदकमलमुपविष्टो घटितकरकुड्मलो भगवच्चरणमूले, समाकर्णितवान् कर्णामृतभूतां भगवद्देशनां, तदनु जानन्नपि जनबोधनाय विनयपूर्व प्रणम्य पप्रच्छ परमगुरुगणधरो, यथा-भगवन्नमुष्यां मनुष्यामरतिर्यक्कुलसङ्घलायां पर्षदि कियद्भिर्भव्यजन्तुभिरपूर्वरभ्युपगतं सम्यक्त्वं,परीतः कृतः संसारसागरः, पात्रीकृतो निवृतिसुखानामात्मेति ?, ततः कुन्दकान्तदन्तदीप्तिभिरुद्योतयनभोऽङ्गणं जगाद जगन्नाथो, यथा-सौम्य ! समाकर्णय न केनचित्तुरङ्गरत्नमपहायापरेणेति, ततः श्रुत्वा सर्वज्ञवचनमवोचज्जितशत्रुभूपतिः-भगवन् ! कौतुकाकलितचित्तो जिज्ञासामि तुरगवृत्तान्तमहं । अन्यच्च-भगवन्नहमस्मिन्नश्वरत्ने समारुह्य चलितस्ते चलननलिनमभिवन्दितुं, विलोक्य त्रिलोकीतिलकतुल्यं समवसरणमवतीर्णस्तुरङ्गमात् , प्रवृत्तः पद्भयामेवागन्तुं, तावत्सकलजन्तुजातचित्तानन्ददायिनी सजलजलदनादगम्भीरां गम्भीरभवपयोधिपोतोपमा समाकर्ण्य भगवद्देशनामानन्दका पयःप्लावितपवित्रनेत्रपात्रो निश्चलीकृतकर्णयुगलः समुल्लसितरोमकूपो मुकुलिताक्षः क्षणमात्रमवस्थितोऽसावश्वः, तदनु | पुनर्द्धर्मश्रवणविश्राणितश्रवणोपयोगः समागतः समवसरणतोरणान्तिकं, तत्र चापूर्व प्रमोदरसमनुभवन् भूमिन्यस्तजानुयुगलो गलन्निखिलाशुद्धकलिमलः कथयन्निव निजमानसविशदवासनां शिरसाऽभिवन्ध भगवन्तं तथास्थित एवासितुमारब्धवान् , ततस्तदेवंविधमश्वविलसितं विलोक्य विस्मितोऽहं कदाचिददृष्टपूर्वाश्चर्यपूर्यमाणमानसः समागतो भगवत्समीपमिति, ततः कथयतु मथितमिथ्यात्वो भगवान् किमेतदिति, भगवता भणितं-सौम्य ! समाकर्णय-समस्ति समस्तमे १ पाशीकृतो० प्र०। 00000000000 ल०९ Jain Education Intel For Private & Personel Use Only M w.jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ४९ ॥ दिनीपद्मासद्मभूतं पद्मिनीखेटं नाम नगरं तत्राभ्यस्तजिनधम्मों जिनधर्म्मनामधेयः श्रेष्ठः श्रीसञ्चयसमाश्रयः श्रेष्ठी वसति | स्म, तथाऽपरः सागरदत्ताभिधानः प्रभूतधननिधानं निखिलजनप्रधानं जिनधर्म्मश्रावकपरममित्रं दीनानाथादिदयादान| परायणस्तस्मिन्नेव पुरे श्रेष्ठी तिष्ठति स्म, स च प्रतिदिनं जिनधर्म्मश्रावकसमेतो याति जिनालयं, पर्युपास्ते पञ्चप्रकाराचारधारिणः श्रमणान् । अन्यदा तच्चरणान्तिके धर्म्ममाकर्णयन्निमां गाथामाकर्णयाञ्चकार, यथा - " जो कारवेइ पडिमं, | जिणाण जियरागदोसमोहाणं । सो पावइ अन्नभवे भवमहणं धम्मवररयणं ॥ १ ॥” अवगतश्चानेनास्या भावार्थो, भवि तव्यतानियोगतः समारोपितश्चेतसि, गृहीतः परमार्थबुद्ध्या, निवेदितः स्वाभिप्रायः श्रावकाय, कृता तेनापि तदभिप्राय| पुष्टिः, तदनु कारितवानसौ सकलकल्याणकारिणीं कल्याणमयीं जिनपतिप्रतिमां, प्रतिष्ठापयामास स महता विभवेन । तेन च सागरदत्त श्रेष्ठिना पूर्वमेव नगरबहिष्कारितं रुद्रायतनम्, अन्यदा तत्र पवित्रकारोपणदिने जटाधारिणः प्रव्रजिताः | पशुपति लिङ्गपूरणनिमित्तं शठप्रकृतयो मठेभ्यो घृतादिपूर्णकुम्भान्निष्कासयामासुः, तदधोभागे च भूयस्यो घृतपिपीलिकाः पिण्डीभूता भूतवत्यः, तेषु च निष्कास्यमानेषु भूतले ता निपेतुः, ते च ताः पथि पतिता निर्दयतया मर्दयन्तः सञ्चरन्ति स्म, सोऽपि करुणा चेतास्तच्चरणचूर्यमाणा वस्त्रप्रान्तेनोत्सारयाञ्चकार, तं चोत्सारयन्तं दृष्ट्वा एकेन जटाधारिणा धर्म| मत्सरिणा घृतपिपीलिकापुञ्जं पादेनाक्रम्योपहसितः सागरदत्तः श्रेष्ठी - अहो श्रेष्ठिन् ! श्वेताम्बर इव दयापरः संवृत्तोऽसि, ॐ ततोऽसौ वणिक विलक्षीभूतः किमयमेवमाहेत्यभिधाय तदाचार्यमुखमवालोकत, तेनापि तद्वचनमपकर्णितं, ततश्चिन्तितं 59000609699000000000 पं० युता. 11 89 11 Page #117 -------------------------------------------------------------------------- ________________ भावप्राप्तावन्ध्यवाशिवाय तरणतया, स्थापिता वस्तु प्राचुर्येणोपका कि कया-18 चतुरचेतसा सागरदत्तेन-न खल्वमीषां मूर्खचक्रवर्तिनां मनसि जीवदया न प्रशस्ता चेतोवृत्तिः नापि सुन्दरं धर्मानु10 छानमिति परिभाव्योपरोधविहिततत्कार्यो विशिष्टवीर्यविरहादनुपार्जितसम्यक्त्वरत्नः प्रवर्तितमहारम्भः समुपार्जितवित्त| रक्षणाक्षणिको गृहपुत्रकलत्रादिकृतममत्वः प्रकृत्यैव दानरुचिः प्रचुरद्रविणवाञ्छया कदा ब्रजति सार्थः ? क किं ऋया णकं क्रीणाति लोकः ? कस्मिन्मण्डले कियती भूमिः ? कः क्रयविक्रयकालः ? किं वा वस्तु प्राचुर्येणोपयुज्यते ? इत्या-1का | द्यहर्निशं चिन्तयन्नुपार्जिततिर्यग्गतियोग्यका मृत्वा समुत्पन्नस्तव तुरङ्गतया, स्थापितः स्ववाहनतया । अद्य तु मदीयव-10 |चनमाकर्ण्य पूर्वजन्मनिओपितार्हत्प्रतिमाप्रभावप्राप्तावन्ध्यबोधिबीजो दादवाप्तं सम्यक्त्वं, भाजनीकृतः खल्वात्मा शिवसुखानामिति । एतत्सम्बोधनार्थ चाहमत्रागतवानिति च भगवानुवाचेति । ततः प्रभृति चाश्वावबोध इति नाम तीर्थ भरुकच्छं रूढमिति ॥ al तथा तथाभव्यत्वयोगात् अत्युदारमेतदेतेषाम् २ । एवं तत्फलपरिभोगयुक्ताः सकलसौन्दर्येणे । निरुपमं रूपादि भगवतां, तथा प्रातिहार्ययोगात् , नान्येषामेतत् , एवं उदार_नुभूतेः समग्रपुण्य-15 सम्भारजेयं, तथा तदाधिपत्यतो भावात् न देवानां स्वातन्त्र्येण ३, एवं तद्विघातरहिताः अवन्ध्यToll पुण्यबीजत्वात् एतेषां स्वाश्रयपुष्टमेतत् , तथा अधिकानुपपत्तेः नातोऽधिकं पुण्यं, एवं पापक्षय-12 १ स्वाशय० प्र०॥ GOOGGGGGGE For Private & Personel Use Only Page #118 -------------------------------------------------------------------------- ________________ ललितवि० भावात् निर्दग्धमेतत् , तथाऽहेतुकविघातासिद्धेः सदा सत्त्वादिभावेन ४। एवं धर्मस्य नायका धर्म- पं० युता. नायका इति २२॥ | "तदाधिपत्यतो भावान्न देवानांस्वातन्त्र्येणेति" भगवत्स्वेवाधिपतिषु इयमुदारर्द्धिरुत्पद्यते, न देवेषु कर्तृष्वपि, “अधिकानु| पपत्तेरिति” अधिकपुण्यसम्भवे हि इतरहिन्यते "सदा सत्त्वादिभावेनेति" "नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । | अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ॥१॥” इति । अत्र तथाशब्दा एवंशब्दांश्चानन्तरहेतुना उत्तरहेतो स्तुल्यसाध्यसूचनार्थाः॥ IA तथा-'धम्मसारहीणं' इहापि धर्मोऽधिकृत एव, तस्य स्वपरापेक्षया सम्यक् प्रवर्त्तनपालनदम-18 नयोगतः सारथित्वं, तद्यथा- सम्यक्प्रवर्त्तनयोगेन परिपाकापेक्षणात् प्रवर्तकज्ञानसिद्धेः १ । | "इहापीत्यादि" इहापि न केवलं पूर्वसूत्रे, "धर्मोऽधिकृत एव" चारित्रधर्म इत्यर्थः, "तस्य' रथस्येव "स्वपरापेक्षया" स्वस्मिन्परस्मिंश्चेत्यर्थः, "प्रवर्तनपालनदमनयोगतः" हेतुत्रितयतया साधयिष्यमाणात् , "सारथित्वं" रथप्रवर्तकत्वं, तदेव तद्यथेत्यादिना भावयति, तत्सारथित्वं यथा भवति तथा प्रतिपाद्यत इत्यर्थः, “सम्यक्प्रवर्तनयोगेन" अवन्ध्यमूला- ID॥ ५९॥ रम्भव्यापारेण धर्मसारथित्वमिति संटङ्कः, एषोऽपि कुत इत्याह-"परिपाकापेक्षणात्" परिपाकस्य-प्रकर्षपर्यन्तलक्षणस्या १ इतरद्विहन्यते प्र० । २ ०ब्दार्थाश्चा० प्र० । ३ सफलयाऽऽद्योद्यमोत्पादनक्रियया । D@@3000 3000 For Private & Personel Use Only Page #119 -------------------------------------------------------------------------- ________________ पेक्षणात्-साध्यत्वेनाऽऽश्रयणात्, एतदपि कुत इत्याह-"प्रवर्तकज्ञानसिद्धेः” अर्थित्वगर्भप्रवृत्तिफलस्य ज्ञानस्य भावात् , प्रदर्शकाद्यन्यज्ञानेन प्रवृत्तेरयोगात् , साऽपि कथमित्याह__ अपुनर्बन्धकत्वात् प्रकृत्याभिमुख्योपपत्तेस्तथागाम्भीर्ययोगात् साधुसहकारिप्राप्तेरनुबन्धप्रधान-18 त्वात् अतीचारभीरुत्वोपपत्तेः २।। __ "अपुनर्बन्धकत्वात्" पापं न तीव्रभावात्करोतीत्यादिलक्षणोऽपुनर्बन्धकस्तद्भावात् , तदपि कथमित्याह-"प्रकृत्याभिमुख्योपपत्तेः" प्रकृत्या-तथाभब्यत्वपरिपाकेन स्वभावभूतया धर्म प्रति प्रशंसादिनाऽनुकूलभावघटनात् , तथाशब्दः सम्यक्प्रवर्तनयोगस्यैव प्रथमहेतोः सिद्धये परस्परापेक्षवक्ष्यमाणहेत्वन्तरचतुष्टयसमुच्चयार्थः, “तथागाम्भीर्ययोगाच्च” सम्यक् (प्र) वर्तनयोगो गाम्भीर्य चास्याचिन्त्यत्रिभुवनातिशायिकल्याणहेतुशक्तिसम्पन्नता, एतदपि कुत इत्याह-"साधुसहकारिप्राप्तेः" फलाव्यभिचारिचारुगुर्वादिसहकारिलाभात् , इयमपि कथमित्याह-"अनुबन्धप्रधानत्वात्" निरनुबन्धस्योक्तसहकारिप्राप्त्यभावात् , तदपि कथमित्याह-"अतिचारभीरुत्वोपपत्तेः" अतिचारोपहतस्यानुबन्धाभावात् । इत्थं प्रथमहेतुसिद्धिमभिधाय द्वितीयसिद्ध्यर्थमाह। एतेन पालनाऽयोगः प्रत्युक्तः, सम्यक्प्रवर्त्तनस्य निर्वहणफलत्वात् , नान्यथा सम्यक्त्वमिति सम இருருருருருருருருருருக १ उत्पादनात्सम्पादनाद्वा । Jain Education Intematonal For Private Personel Use Only Page #120 -------------------------------------------------------------------------- ________________ ललितवि०यविदः।एवं दमनयोगेन, दान्तो ह्येवं धर्मः कर्मवशितया कृतोऽव्यभिचारी अनिवर्त्तकभावेन नियुक्तः पं० युता. | "एतेन" सम्यक्प्रवर्तनयोगसाधनेन, किमित्याह-"पालनायोगः" पालनस्यायोगः-अघटनं "प्रत्युक्तो” निराकृतः, ॥५१॥ कुत इत्याह- सम्यकूप्रवर्त्तनस्य” उक्तरूपस्य “निर्वहणफलत्वात्" पालनफलत्वाद्, अथ कथमयं नियमो यदुत-पालनफलमेव सम्यकप्रवर्तनमित्याह-"न" नैव "अन्यथा" पालनाभावे "सम्यक्त्वं” सम्यग्भावः प्रवर्तनस्य, "इति" एवं "समयविदः” प्रवचनवेदिनो वदन्ति । अथ तृतीयहेतुसिद्धिमाह-"एवमिति" यथा सम्यक्प्रवर्तनपालनाख्यहेतुद्वयाद्धर्मसारथित्वं तथा दमनयोगेनापीत्यर्थो, “दमनयोगेन" सर्वथा स्वायत्तीकरणेन । अमुमेव साधयन्नाह-"दान्तो" वशीकृतो "हिः" स्फुटम् “एवं" वक्ष्यमाणेन अव्यभिचारीकरणस्वकार्यनियोगस्वात्मीभावनयनरूपप्रकारत्रयेण, धर्मः, कयेत्याह-“कर्मवशितया” कर्म-चारित्रमोहादि वशि-वश्यमबाधकत्वेन येषां ते तथा तद्भावस्तत्ता तया, तदेव प्रकार-19 त्रयमाह-"कृतो" विहितः "अव्यभिचारी" अविसंवादकः, कथमित्याह-"अनिवर्तकभावेन” आफलप्राप्तेरनुपरमस्वभावेन “नियुक्तो” व्यापारितः स्वकार्ये स्वाङ्गोपचयकारितया नीतः स्वात्मीभावं, तत्प्रकर्षस्यात्मरूपत्वेन । भावधर्माप्तौ हि भवत्येवैतदेवं, तदाद्यस्थानस्याप्येवंप्रवृत्तेरवन्ध्यबीजत्वात् , १ तदावरणीयकर्मणः खायत्तीकरणेन । இருபாதகருதும் 00000000000000000000 For Private & Personel Use Only Page #121 -------------------------------------------------------------------------- ________________ "स्वकार्ये" कृत्स्नकर्मक्षयलक्षणे, कयेत्याह-"स्वाङ्गोपचयकारितया" स्वाङ्गाना-मनुजत्वार्यदेशोत्पन्नत्वादीनामधिकृतधर्मलाभहेतूनामुपचयः-प्रकर्षः तत्कारितया "नीतः" प्रापितः "स्वात्मीभावं" निस्वभावरूपं, कथमित्याह-"तत्प्रकर्पस्य" धर्मप्रकर्षस्य यथाख्यातचारित्रतया “आत्मरूपत्वेन" जीवस्वभावत्वेन । आह-इत्थं धर्मसारथित्वभवने को हेतुरित्याह-"भावधर्माप्ती" क्षायोपशमिकादिधर्मलाभे "हिः" स्फुटं "भवत्येव" न न भवति, “एतत्" धर्मसारथित्वम् “एवं" सम्यक्प्रवर्तनयोगादिप्रकारेण, कुत इत्याह-"तदाद्यस्थानस्यापि” धर्मप्रशंसादिकालभाविनो धर्मविशे-16 | षस्यापि, किं पुनर्वरबोधेः प्राप्तौ ? "एवंप्रवृत्तेः" धर्मसारथीकरणेन भगवतां प्रवृत्तेः, कुत इत्याह-"अवन्ध्यवीजत्वाद्" अनुपहतशक्तिकारणत्वाद्धर्मसारथित्वं प्रति, न हि सर्वथा कारणेऽसत्कार्यमुत्पद्यत इति वस्तुव्यवस्था, परमतेनापि समर्थयन्नाहका सुसंवृतकाञ्चनरत्नकरण्डकप्राप्तितुल्या हि प्रथमधर्मस्थानप्राप्तिरित्यन्यैरप्यभ्युपगमात्, तदेवं धर्मस्य सारथयो धर्मसारथयः २३ ॥ तथा 'धम्मवरचाउरंतचकवट्टीणं' धम्र्मोऽधिकृत एव, स एव । कि वरं-प्रधान, चतुरन्तहेतुत्वात् चतुरन्तं, चक्रमिव चक्रं, तेन वर्तितुं शीलं येषां ते तथाविधाः, इदमत्र हृदयम्-यथोदितधर्म एव वरं-प्रधानं चक्रवर्तिचक्रापेक्षया लोकद्वयोपकारित्वेन कपिलादि १ जिन० प्र० । २ चक्रवादि० प्र० । 00000000000000000000 For Private & Personel Use Only Page #122 -------------------------------------------------------------------------- ________________ ललितवि० प्रणीतधर्मचक्रापेक्षया वा त्रिकोटिपरिशुद्धतया चत्वारो-गतिविशेषाः नारकतिर्यग्नरामरलक्षणाः पं० युता. ॥५२॥ तदुच्छेदेन तदन्तहेतुत्वाच्चतुरन्तं, चतुर्भिर्वाऽन्तो यस्मिंस्तच्चतुरन्तं, कैश्चतुर्भिः ?-दानशीलतपोभाव-18| नाख्यैर्द्धम्मैः, अन्तः प्रक्रमाद्भवान्तोऽभिगृह्यते, चक्रमिव चक्रमतिरौद्रमहामिथ्यात्वादिलक्षणभावशत्रुकालवनात् , तथा च लूयन्त एवानेन भावशत्रवो मिथ्यात्वादय इति प्रतीतं, दानाद्यभ्यासादाग्रहनिवृत्त्या दिसिद्धेः, महात्मनां खोनुभवसिद्धमेतत् । एतेन च वर्तन्ते भगवन्तः तथाभव्यत्वनियोगतो वरबोकाधिलाभादारभ्य तथातथौचित्येन आसिद्धिप्राप्तेः, एवमेव वर्तनादिति।। ___ "सुसंवृतेत्यादि" सुसंवृतः-सर्वथाऽनुद्घाटितः काञ्चनस्य रत्नानां च यः करण्डको-भाजनविशेषः तत्प्राप्तितुल्या हिः–यस्मात्प्रथमधर्मस्थानप्राप्तिः-धर्मप्रशंसादिरूपा, यथा हि कश्चित्क्वचिदनुद्घाटितं काञ्चनरत्नकरण्डकमवाप्नुवंस्तदन्तर्गतं काञ्चनादि वस्तु विशेषतोऽनवबुध्यमानोऽपि लभते, एवं भगवन्तोऽपि प्रथमधर्मस्थानावाप्तौ मोक्षावसानां कल्याणसम्पदं तदाऽनवबोधेऽपि लभन्ते एव, तदवन्ध्यहेतुकत्वात्तस्याः, "इति" इत्येवम् “अन्यैरपि" बौद्धैरैभ्युपगमात्, | १ धने मूच्छितो न ददाति कुटुम्बे मूछितो न शीलं कुरुते न प्रवजितुं दत्ते देहे मूछितस्तपो न तपति न विरतिं करोतीति, मूर्छा|निवृत्तौ तु सर्व भवतीत्यादि ज्ञेयं । २ महात्मनामनु० प्र० । ३ तथाहि प्र०। १ वुद्धैः । dan teman For Private Personal use only Page #123 -------------------------------------------------------------------------- ________________ "त्रिकोटिपरिशुद्धतयेति" तिसृभिरादिमध्यान्तादिसंवादलक्षणाभिः कपच्छेदतापरूपाभिर्वा कोटिभिः-विभागैः परिशु-10 | द्धो-निर्दोषो यः स तथा तद्भावस्तत्ता तया, कषादिलक्षणं चेदम्-पाणवहाईयाणं, पावहाणाण जो उ पडिसेहो । झाणज्झ-|| यणाईणं, जो उ विही एस धम्मकसो ॥१॥ बज्झाणुढाणाणं, जेण न बाहिजए तयं नियमा। संभवइ य पारसुद्ध, I सो पुण धम्ममि छेओत्ति ॥ २॥ जीवाइभाववाओ, बंधाइपसाहगो इह तावो । एएहिं सुपरिसुद्धो, धम्मो धम्मत्तणमुवेइ ॥३॥ "आग्रहनिवृत्त्यादिसिद्धेरिति” आंग्रहो मूर्छा लुब्धिरिति पर्यायाः, ततो विहितदानशीलतपोभावनाभ्यासपरा-10 यणस्य पुंसः आग्रहस्य-मूर्छाया निवृत्तिः-उपरमः, आदिशब्दाद्यथासम्भवं शेषदोषनिवृत्तिग्रहस्तस्याः “सिद्धेः" भावात् ॥|| 8 तदेवमेतेन वर्त्तितुं शीला धर्मवरचतुरन्तचक्रवर्तिनः २४ ॥ एवं धर्मदत्व-धर्मदेशकत्व-धर्म-1101 || नायकत्व-धर्मसारथित्व-धर्मवरचतुरन्तचक्रवर्तित्वैर्विशेषोपयोगसिद्धेः स्तोतव्यसम्पद एव विशेष-॥ कणोपयोगसम्पद् इति ६॥ एते च कैश्चिदिष्टतत्त्वदर्शनवादिभिर्वोद्धभेदैरन्यत्र प्रतिहतवरज्ञानदर्शनधरा || एवेष्यन्ते "तत्त्वमिष्टंतु पश्यतु” इतिवचनाद्, एतन्निराचिकीर्षयाऽऽह-"अप्रतिहतवरज्ञानदर्शनधरेभ्यः" |||| अप्रतिहते-सर्वत्राप्रतिस्खलिते क्षायिकत्वावरे-प्रधाने ज्ञानदर्शने-विशेषसामान्यावबोधरूपे धारय. जान्तीति समासः, सर्वज्ञानदर्शनखभावत्वे निरावरणत्वेन, १ न ददाति सद्धनं न त्यजेल्लब्धान् कामानितिरूपः । २ भावाभ्या० प्र०। PUTUTOCOCCOOOOOOO Jain Education in For Private Personal Use Only Www.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ ललितवि० __ "तत्त्वमिष्टं तु पश्यत्विति-" सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेते'गृध्रानुपास्महे ॥१॥ पं० युता. इतिसम्पूर्णश्लोकपाठः, “सर्वज्ञानेत्यादि" सर्वज्ञानदर्शनस्वभावत्वेन नयान्तराभिप्रायेण सार्वदिके सर्वज्ञसर्वदर्शित्वरूपे सति | "निरावरणत्वेन" घातिक्षयात् अप्रतिहतवरज्ञानदर्शनधरा भगवन्तः, व्यतिरेकमाह अन्यथा तत्त्वायोगात् , सर्वज्ञस्वभावत्वं च सामान्येन सर्वावबोधसिद्धेः, "अन्यथा" उक्तप्रकारव्यतिरेकेण "तत्त्वायोगात्" अप्रतिहतज्ञानदर्शनधरत्वायोगात् , यतो न निरावरणा अपि का धर्मास्तिकायादय उक्तरूपविकलाः सन्त एकेन्द्रियादयो वा उक्तरूपयोगेऽप्यनिरावरणाः प्रकृतसूत्रार्थभाज इति, हेतु.| विशेषणसिद्ध्यर्थमाह-"सर्वज्ञस्वभावत्वं च” हेतुविशेषणतयोपन्यस्तं "सामान्येन" महासामान्यनाम्ना सत्तालक्षणेन “सर्वावबोधसिद्धेः" सर्वेषां-धर्मास्तिकायादिज्ञेयानामवबोधसिद्धेः-परिच्छेदसद्भावादिति, ज्ञेयवस्तुप्रतिबिम्बसङ्क्रमस्य तु तदाकारत्वे ज्ञानस्याभ्युपगम्यमाने अनेकदोषप्रसङ्गात् व्याप्त्यनुपपत्तेः, धर्मास्तिकायादिष्वमूर्त्तत्वेनाकाराभावे प्रतिबिIला बायोगात् , तस्य मूर्तधर्मत्वात् , तथा तत्प्रतिबद्धवस्तुसङ्क्रमाभावेऽभावात् ,न ह्यङ्गनावदनच्छायाणुसङ्क्रमातिरेकेणाऽs दर्शके तत्प्रतिबिम्बसम्भवोऽस्ति, अम्भसि वा निशाकरबिम्बस्येति, अन्यथाऽतिप्रसङ्गात् , उक्तं च परममुनिभिः-"सामा तु दिया छाया, अभासुरगया निसं तु कालाभा । सच्चेव भासुरगया, सदेहवण्णा मुणेयवा ॥१॥ जे आयरसस्संतो, | देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगा न इयरेसिं॥२॥” इत्यादि, चित्रास्तरणाद्यनेकवस्तुग्रहणावसरे १० देतत् । २ सर्वज्ञज्ञानदर्शनत्वेन सावरणत्वेन च । ३ अप्रतिहतवरज्ञानदर्शनधरा न भवन्ति । ४ चित्रगतवर्णविच्छित्तिनीलपीतरेखादयः। पर 00000000000000000 ॥ ५ ॥ For Private & Personel Use Only Page #125 -------------------------------------------------------------------------- ________________ 0000000000000000 चैकत्रानेकप्रतिबिम्बोदयासम्भवात् , सम्भवे वा प्रतिबिम्बसाङ्कोपपत्तेः, तदनुसारेण परस्परसङ्कीर्णवस्तुप्रतिपत्तिप्रसङ्गादिति, एकस्मिन्नपि घटादौ सद्रूपे परिच्छिन्ने तद्रूपानतिक्रमात् शुद्धसङ्ग्रहनयाभिप्रायेण सर्वसत्तापरिच्छेदः सिध्यति । आह–सत्तामात्रपरिच्छेदेऽपि विशेषाणामनवबोधात् कथं सर्वावबोधसिद्धिरित्याशङ्कयाहa विशेषाणामपि ज्ञेयत्वेन ज्ञानगम्यत्वात् , न चैते साक्षात्कारमन्तरेण गम्यन्ते, सामान्यरूपानतिक्रमात्, निरावरणत्वं चावरणक्षयात् , क्षयी च प्रतिपक्षसेवनया, "विशेषाणामपि" न केवलं सामान्यस्य "ज्ञेयत्वेन" ज्ञानविषयत्वेन "ज्ञानगम्यत्वात्" ज्ञानेन-अवबोधरूपेणावबोधनीयरूपत्वात्, यद्येवं ततः किमित्याह-"न च" नैव "एते" विशेषाः "साक्षात्कार" दर्शनोपयोगम् “अन्तरेण" विना, तेनासाक्षात्कृता इत्यर्थो “गम्यन्ते" बुध्यन्ते, कथमित्याह-"सामान्यरूपानतिक्रमात्" सामान्यरूपातिक्रमे ह्यसद्रूपतया खरविषाणादिवदसन्त एव विशेषाः स्युरिति, इदमुक्तं भवति-दर्शनोपयोगेन सामान्यमात्रावबोधेऽपि तत्स्वरूपानतिक्रमात् सङ्ग्रहनयाभिप्रायेण विशेषाणामपि ग्रहणाच्छद्मस्थोऽपि सर्वदा सर्वज्ञस्वभावः स्यात्, घातिकर्मक्षये तु सर्वनयसंमत्या निरुपचरितैव सर्वज्ञस्वभावता, ज्ञानक्रियायोगपद्यस्यैव मोक्षमार्गतेति, सर्वदर्शनस्वभावता तु सामान्यावबोधत एव सिद्धेति न तसिद्धये यत्नः कृत इति । इत्थं विशेषणसिद्धिमभिधाय विशेष्यसिद्ध्यर्थमाह-"निरावरणत्वं च" प्राग | हेतुत योपन्यस्तम् “आवरणक्षयाद्” आवरणस्य-ज्ञानावरणादेः क्षयात्-निर्मूलप्रलयात् । ननु जीवाविभागीभूतस्यावरणस्य १ सामान्यावबोधेऽपि । २ बौद्धसम्मतविशेषमात्रतावेदनेन व्यापाररूपेणार्थज्ञानेन ज्ञातं । ३ जीवप्रदेशैः सह निर्विभागतया बद्धस्य । 0000000000 For Private & Personel Use Only Page #126 -------------------------------------------------------------------------- ________________ ललितवि० पं० युता. ॥५४॥ 90000000000 क्षय एव दुरुपपाद इत्याशङ्कयाह-क्षयश्च उक्तरूपः “प्रतिपक्षसेवनया" मिथ्यादर्शनादीनां सामान्यबन्धहेतूनां ज्ञानप्रत्यनीकान्तरायोपघातादीनां च विशेषहेतूनां प्रतिपक्षस्य-विरोधिनः सम्यग्दर्शनादेर्शानवहुमानादेश्च सेवनया-अभ्यासेन, प्रयोगोऽत्र-यद्यस्य कारणेन सह विरुध्यते तत्तद्विरुध्यमानसेवने क्षीयते, यथा रोमोद्धषणादिकारणे शीतेन विरुध्यमानस्याग्नेरासेवने रोमोद्धषणादिर्विकारः, विरुध्यते चावरणहेतुभिर्मिथ्यात्वदर्शनादिभिः सह सम्यग्दर्शनादिगुणकलाप इति कारणविरुद्धोपलब्धिः । नन्वतीन्द्रियत्वादावरणक्षयस्य कथं तेन हेतोः प्रतिबन्धसिद्धिरित्याशङ्कयाह तत्तानवोपलब्धेः, तत्क्षये च सर्वज्ञानं, तत्स्वभावत्वेन, दृश्यते चावरणहानिसमुत्थो ज्ञानातिशयः । __ "तत्तानवोपलब्धेः" तस्य-आवरणस्य "तान" तुच्छभावो देशक्षयलक्षणप्रत्ययेन प्रतिपक्षसेवनया तस्योपलब्धेः, स्वा. नुभवादिसिद्धज्ञानादिवृद्ध्यन्यथानुपपत्तेः प्रतिबन्धसिद्धिः, नच वक्तव्यं-प्रतिपक्षसेवनया तानवमात्रोपलब्धेः कथं सर्वा. वरणक्षयनिश्चय इति ?, ये यतो देशतः क्षीयमाणा दृश्यन्ते ते ततः प्रकृष्टावस्थात् सम्भवत्सर्वक्षया अपि, चिकित्सासमीरणादिभ्य इव रोगजलधरादय इति, एवं च जीवाविभागीभूतस्यापि चिकित्सातो रोगस्येवावरणस्य प्रतिपक्षसेवनया क्षयोऽदुष्ट इति | यत्किञ्चिदेतत्-यदुतावरणक्षय एव दुरुपपाद इति । अथ प्रकृतसिद्धिमाह-"तत्क्षये च” आवरणक्षये च सर्वज्ञान-सर्वज्ञेयावबोधः, कुत इत्याह-"तत्स्वभावत्वेन" स्वभावो ह्यसौ जीवस्य यदावरणक्षये सर्वज्ञानं प्रतीयते, एतदेव भावयति-"दृश्यते च" स्वानुभवानुमानादिभिः "आवरणहानिसमुत्थो" निद्राद्यावरणक्षयविशेषप्रभवो'ज्ञानातिशयो” ज्ञानप्रकर्षः, ततः किमित्याह-2 १ दुर्बोध्यः । २ पडिणियत्तणनिन्हवउवधायपओसअन्तराएणं इत्यादीनां । ३ कारणविरोधज्ञानात्सुबोधो भवतीति। ४ हेतुसम्बन्धज्ञाननिष्पत्तिः।। 90000GOOOOOOOOO ॥५४॥ है For Private & Personel Use Only Page #127 -------------------------------------------------------------------------- ________________ न चास्य कश्चिदविषय इति स्वार्थानतिलङ्घनमेव, इत्थं चैतद्, अन्यथा अविकलपरार्थसम्पादनास-18 म्भवः, तदन्याशयाद्यपरिच्छेदादिति सूक्ष्मधिया भावनीयं, ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति अप्रतिहतवरज्ञानदर्शनधराः २५ ॥ एतेऽप्याजीविकनयमतानु-16 सारिभिर्गोशालशिष्यैस्तत्त्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते, "तीर्थनिकारदर्शनादागच्छन्तीति" वचनाद्, एतन्निवृत्त्यर्थमाह न चास्य-ज्ञानातिशयस्य प्रकृष्टरूपस्य 'कश्चित्' ज्ञेयविशेषः 'अविषयः' अगोचरः, सर्वस्य सतो ज्ञेयस्वभावानतिक्रमात, केवलस्य निरावरणत्वेनाप्रतिस्खलितत्वात् , 'इति' एवमुक्तयुक्त्या 'स्वार्थानतिलवनमेव' स्वार्थः-प्रकृतसूत्रस्याप्रतिहतवरज्ञानदर्शनधरत्वं तस्यानतिलकनमेव-अनतिक्रमणमेव, प्रतिहतवरज्ञानदर्शनधरत्वे हि भगवतां वितथार्थतया सूत्रस्य | स्वार्थातिलवनं प्रसजतीति, "इत्थं चैतद्” इत्थमेवाप्रतिहतवरज्ञानदर्शनप्रकारमेव “एतद्" अहंलक्षणं वस्तु, विपक्षे बाधा|माह-"अन्यथा" उक्तप्रकाराभावे "अविकलपरार्थसम्पादनाऽसम्भवः' अविकलस्य-परिपूर्णस्य परार्थस्य-परोपकारस्य भगवतां घटनाऽयोगः, कुत इत्याह-"तदन्याशयाद्यपरिच्छेदात्" तदन्येषां पुरुषार्थोपयोगीष्टतत्त्वविलक्षणानामाशToll यादीनाम्-अभिप्रायद्रव्यक्षेत्रकालभावानामपरिच्छेदादू-अनवबोधात्, सकलहेयपरिज्ञाने ह्यविकलमुपादेयमवबोर्बु १ पदार्थ इत्यपि पाठः । २ गोशालक० प्र० । ३ ज्ञानेन ग्राह्यत्वं ज्ञेयत्वं तत्खभावो येषां ते तथा तदनतिक्रमात् ॥ 00000000000000000000000 GEESOGORGEORG ल०१० Jain Education Interi For Private & Personel Use Only w.jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ TM पं० युता. ललितवि० शक्यं, परस्परापेक्षात्मलाभत्वाद्धेयोपादेययोः, इस्वदीर्घयोरिव पितृपुत्रयोरिव वेति सर्वमनवबुध्यमानाः कथमिवाविकलं परार्थ सम्पादयेयुरिति ॥५५॥ No "वियदृच्छउमाणं” व्यावृत्तच्छद्मभ्यः, छादयतीति छद्म-घातिकाभिधीयते ज्ञानावरणादि, तद्वन्धयोग्यतालक्षणश्च भवाधिकार इति, असत्यस्मिन्कर्मयोगाभावात् , अत एवाहुरपरे___ "तद्वन्धेत्यादि” तस्य-ज्ञानावरणादिकर्मणो बन्धयोग्यता-कषाययोगप्रवृत्तिरूपा लक्षणं-स्वभावो यस्य स तथा, चकारः समुच्चये भिन्नक्रमश्च, ततो भवाधिकारश्च छदूमकारणत्वाच्छद्मोच्यते, कुत इत्याह-"असतीत्यादि” सुगम चैतद् “अत एव" भवाधिकाराभावे कर्मयोगाभावादेवाहुः-ब्रुवते अपरे-तीर्थ्याः ___ असहजाऽविद्येति, व्यावृत्तं छद्म येषां ते तथाविधा इति विग्रहः, नाक्षीणे संसारेऽपवर्गः क्षीणे| च न जन्मपरिग्रह इत्यसत् , हेत्वभावेन सदा तदापत्तेः, न तीर्थनिकारो हेतुः, अविद्याऽभावेन तत्सं-10 भवाभावात् , तद्भावे च छद्मस्थास्ते, कुतस्तेषां केवलमपवर्गों वेति ?, भावनीयमेतत् , न चान्यथा भव्योच्छेदेन संसारशून्यतेत्यसदालम्बनं ग्राह्य, आनन्त्येन भव्योच्छेदासिद्धेः, अनन्तानन्तकस्यानुच्छेद १ एवं व्यावृ० प्र०। PTTH t ếch về TT - VIỆT 4 For Private & Personel Use Only Page #129 -------------------------------------------------------------------------- ________________ रूपत्वाद् , अन्यथा सकलमुक्तिभावेनेष्टसंसारिवदुपचरितसंसारभाजः सर्वसंसारिण इति बलादापद्यते, 18 अनिष्टं चैतदिति, व्यावृत्तच्छद्मान इति २६ ॥ एवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया | चैतद्रूपत्वात् स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पदिति ७।। | "असहजा" जीवेनासहभाविनी जीवस्वभावो न भवतीत्यर्थः "अविद्या" कर्मकृतो बुद्धिविपर्यासः, कर्मव्यावृत्तौ तद्वद्या16 वृत्तेः "इति” एवं कार्यकारणरूपं “व्यावृत्तं छदूम येषामित्यादि” सुगमं चैतत् नवरं “न चान्यथेति" न च-नैवान्यथामोक्षात्पुनरिहागमनाभावे "इष्टसंसारिवदिति" मोक्षव्यावृत्तविवक्षितगोशालकादिसंसारिवत् ॥ एतेऽपि कल्पिताविद्यावादिभिस्तत्त्वान्तवादिभिः परमार्थेनाजिनादय एवेष्यन्ते "भ्रान्तिमात्रम-10 सदविद्येति" वचनाद , एतव्यपोहायाह___ "तत्त्वान्तवादिभिरिति” तत्वान्त-तत्त्वनिष्ठारूपं निराकारं स्वच्छसंवेदनमेव वस्तुतया वदितुं शीलं येषां ते तथा तैः, एते च सुगतशिष्यचतुर्थप्रस्थानवर्तिनो माध्यमिका इति सम्भाव्यते, तेषामेव निराकारं स्वच्छसंवेदनमात्रमन्तरेण संवेदनान्तराणां भ्रान्तिमात्रतया एकान्तत एवासत्त्वाभ्युपगमात् , तथा च सौगतप्रस्थानचतुष्टयलक्षणमिदं, यथा-अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते, प्रत्यक्षो नहि बाह्यवस्तुविसरः सूत्रान्तिकैराश्रितः। योगाचारमतानुगैरभिहिता १०खभावा प्र० । २ खखरूपेण पूर्णाऽवस्थाज्ञानमात्रं ॥ இருருருருருருருருருருருருருருரு Jan Education Inteman For Private Personel Use Only Page #130 -------------------------------------------------------------------------- ________________ ललितवि० 16 साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् ॥१॥” इति । “प्रत्यक्षो नहि बाह्यवस्तुविसर"IOना . इति यतोऽसावालम्बनप्रत्ययत्वेन स्वजन्यप्रत्यक्षज्ञानकाले क्षणिकत्वेन ब्यावृत्तत्वात्तत् ज्ञानगतनीलाद्याकारान्यथाऽनुपपत्तिवशेन पश्चादनुमेय एव, प्रत्यक्षस्तु तद्ज्ञानस्य स्वात्मैव, स्वसंवदेनरूपत्वादिति, तथा तैरपि बुद्धो जिनत्वेनाभ्युपगम्यते. तदुक्तम्-"शौद्धोदनिर्दशवलो, बुद्धः शाक्यस्तथागतः सुगतः।मारजिदद्वयवादी,समन्तभद्रो जिनश्च सिद्धार्थः॥१॥" इति। | "जिणाणं जावयाणं" जिनेभ्यो जापकेभ्यः, तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गघातिकमजेतृत्वा|जिनाः, न खल्वेषामसतां जयः, असत्त्वादेव हि सकलव्यवहारगोचरातीतत्वेन जयविषयताऽयोगात् , का भ्रान्तिमात्रकल्पनाऽप्येषामसङ्गतैवानिमित्तमन्तरेण भ्रान्तेरयोगात् ,न चासदेव निमित्तम,अतिप्रसङ्गात, |2|| ___ "नेत्यादि" न खलु-नैवैषां-रागादीनामसताम्-अविद्यमानानां जयो-निग्रहः, कुत इत्याह-"असत्त्वादेव" अविद्यमानत्वादेव "हि" स्फुटं "सकलव्यवहारगोचरातीतत्वेन" अनुग्रहनिग्रहादिनिखिललोकव्यवहारयोग्यतापेतत्वेन वान्ध्येयादिवत् , "जयविषयताऽयोगात्" जयक्रियां प्रति विषयभावायोगाद् , अभ्युच्चयमाह-"भ्रान्तिमात्रकल्पनाऽपि भ्रान्तिमात्रमसदविद्यमान मितिवचनात्, न केवलं जय इत्यपिशब्दार्थः “एपां" रागादीनाम् “असङ्गतैव” अघटमाना, कुत| इत्याह-"निमित्तं" जीवात्पृथक्कर्मरूपम् “अन्तरेण" विना, भ्रान्तेरयोगात् , पराशङ्कापरिहारायाह-"न च" नैव १ तुल्यार्थाः प्र०। २ वेतेषा०प्र०। ३ खच्छसंवेदनस्य भ्रान्तेरहेतुत्वात् । DOHOOS990000 “नेत्यादिना स्फुटं "सकलव्यवहारगाविषयभावायोगादू , अभ्युचमगादीनाम् “असङ्गतैव” अघ For Private Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ १०००००690000940099603 |" असदेव" न किञ्चिदेवेत्यर्थी, निमित्तं प्रकृतवान्तेः हेतुमाह - "अतिप्रसङ्गात् " नित्यं सत्त्वमसत्त्वं वाऽहेतोरिति प्राप्तेरिति, पुनरप्याशङ्कयाह चितिमात्रादेव तु तदभ्युपगमेऽनुपरम इत्यनिर्मोक्षप्रसङ्गः, तथापि तदसत्त्वेऽनुभवबाधा, न हि | मृगतृष्णिकादावपि जलाद्यनुभवोऽनुभवात्मनाऽप्यसन्नेव, “चितिमात्रादेव” चैतन्यमात्रादेव पुनः स्वव्यतिरिक्तकर्म्मलक्षणसहकारिरहितात् " तदभ्युपगमे" भ्रान्तिमात्राभ्युपगमे “ अनुपरमो” भ्रान्तिमात्रस्यानुच्छेदोऽभ्रान्तज्ञानेष्वपि भ्रान्तिनिमित्ततया परिकल्पितस्य चितिमात्रस्य भावात्, ततः | किमित्याह - "इति” एवम् " अनिर्मोक्षप्रसङ्गः " संसारानुच्छेदापत्तिः, चितिमात्रस्य मोक्षेऽपि भावात्, अभ्युपगम्यापि दूषण| माह - " तथापि " चितिमात्रादेव भ्रान्तिमात्राभ्युपगमेऽपि " तदसत्त्वे" भ्रान्तिमात्रासत्त्वे "अनुभवबाधा" तस्य स्वयं | संवेदनं न प्राप्नोति, न ह्यसच्छशशृङ्गाद्यनुभूयत इति, एनामेव व्यतिरेकतः प्रतिवस्तूपन्यासेन भावयन्नाह - " न ह मृगतृष्णिकादावपि” मरुमरीचिकाद्विचन्द्रादावपि मिथ्यारूपे विषये, आस्तां सत्याभिमते जलादौ "अनुभवः" तज्ज्ञानवृत्तिः " अनुभवात्मना " ज्ञानात्मनाऽप्यसन्नेव, सविषयतया तु स्यादप्यसन्नित्यपिशब्दार्थः ॥ १ निमित्ते सति नैमित्तिकेनावश्यं भवितव्यं, अन्यथा तत्तस्य निमित्तमपि न स्यादनलमिबाङ्करोत्पत्तेरनुच्छेद एव चितिभावे भ्रान्तेः । २ अभ्युपगमेऽपि प्र० । ३ तज्जलाद्यनुभवरूपतया स्वस्त्येव ॥ 5000090050 Page #132 -------------------------------------------------------------------------- ________________ ललितवि० आविद्वदङ्गनादिसिद्धमेतत् , न चायं पुरुषमात्रनिमित्तः, सर्वत्र सदाऽभावानुपपत्तेः, नैवं चिति- पं० युता॥५७॥ मात्रनिवन्धना रागादय इति भावनीयम् , एवं च तथाभव्यत्वादिसामग्रीसमुद्भूतचरणपरिणामतो || 3 रागादिजेतृत्वादिना तात्त्विकजिनादिसिद्धिः २७ ॥ एते चावर्त्तकालकारणवादिभिरनन्तशिष्यैर्भाव-18 तोऽतीर्णादय एवेष्यन्ते "काल एव कृत्स्नं जगदावर्त्तयती” तिवचनाद् , एतन्निरासायाह-"तीर्णेभ्य-| का स्तारकेभ्यः" ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तस्तीर्णाः ____“आविद्वदङ्गनादिसिद्धमेतत्" सर्वजनप्रतीतमित्यर्थः, अत्रैव विशेषमाह-"न चाय” मृगतृष्णिकाद्यनुभवः “पुरुषमात्रनिमित्तः” पुरुषमात्रं-पुरुष एव तदनुभववान् स्वव्यतिरिक्तरविकरादिकारणनिरपेक्षो निमित्तं-हेतुर्यस्य स तथा, कुत | इत्याह-"सर्वत्र" क्षेत्रे द्रष्टरि वा "सदा" सर्वकालम् "अभावाऽनुपपत्तेः" अनुपरमप्राप्तेः, प्रस्तुतयोजनामाह-"न" नैव “एवं" मृगतृष्णकाद्यनुभववत् चितिमात्रनिबन्धना रागादयः, किन्तु चैतन्यव्यतिरिक्तपौद्गलिककर्मसहकारिनिमित्ता “इति भावनीयं" प्राग्वदस्य भावना कार्या । “एते च आवर्त्तकालकारणवादिभिरिति” आवर्तस्य-नरनारकादिपर्या-100 || यपरिवर्तरूपस्य काल एव कारणं-निमित्तमिति वावदूकैः, तीर्णाः ॥ 1नैतेषां जीवितावर्त्तवद्भवावों, निबन्धनाभावात् , न ह्यस्यायुष्कान्तरवद्भवाधिकारान्तरं, तद्भा12वेऽत्यन्तमरणवन्मुक्त्यसिद्धेः, तत्सिद्धौ च तद्भावेन भवनाभावः, हेत्वभावात् , न हि मृतः 00000000000000000 ॥ ५७ ॥ For Private & Personel Use Only Page #133 -------------------------------------------------------------------------- ________________ "नैतेषामित्यादि” न-नैव एतेषां-तीर्णानां "जीवितावर्तवत्" जीवितस्य-प्रागनुभूतस्यावर्त्तवत्-पुनर्भवनमिव "भवावों" भवस्य-काष्टकोदयलक्षणस्य क्षीणस्यावर्त्त-उक्तरूपः, कुत इत्याह-"निवन्धनाभावात्" निबन्धनस्य-हेतोर्वक्ष्यमाणस्याभावात् , इदमेव भावयति-"न" नैव "हि:" यस्माद् "अस्य" तीर्णस्य "आयुष्कान्तरवत्" नारकाद्यायुष्कविशेषवद् "भवाधिकारान्तरं" क्षीणतद्भवाधिकारादन्यो भवाधिकारो येनासाविह पुनरावर्त्तते,विपक्षे बाधामाह-"तद्भावे"-तस्यआयुष्कान्तरस्य भवाधिकारान्तरस्य च भावे-सत्तायाम् “अत्यन्तमरणवत्" सर्वप्रकारजीवितक्षयेण मरणस्येव "मुक्त्य| सिद्धेः" मुक्तेः-तीर्णताया असिद्धेः-अयोगाद्, व्यतिरेकमाह-"तत्सिद्धौ च" तस्य-अत्यन्तमरणस्य मुक्तेर्वा सिद्धावभ्युप| गतायां "तद्भावेन" आयुष्कान्तरसाध्येन भवाधिकारान्तरसाध्येन च भावेन "भवनाभावः" परिणतेरभावः, कुत इत्या ह-"हेत्वभावात्" हेतोः-आयुष्कान्तरस्य भवाधिकारान्तरस्य चाभावात् , पुनस्तदेव प्रतिवस्तूपमया भावयति-"नहि" | "मृतः" परासुः 1 तद्भावेन भवति, मरणभावविरोधात् , एतेन ऋत्वावर्तनिदर्शनं प्रत्युक्तं, न्यायानुपपत्तेः, तदावृत्तौ तदवस्थाभावेन परिणामान्तरायोगात, अन्यथा तस्यावृत्तिरित्ययुक्तं, तस्य तदवस्थानिबन्धनत्वात् ॥ "तद्भावेन" अतीतामृतभावेन भवति, कथमित्याह-"मरणभावविरोधात्" मरणामरणयोरात्यन्तिको विरोध १ नष्टायाः कर्मबन्धयोग्यतायाः सकाशादन्या नास्ति । २ आयुष्कान्तरस्य भवाधिकारस्य च विद्यमाने सति तीर्णत्वाऽसिद्धेरेव । ३ मृतस्यैवामरणमिव ॥ திருக்கருகரு ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ For Private & Personel Use Only Page #134 -------------------------------------------------------------------------- ________________ पं० युता. ललितवि० इतिकृत्वा, "एतेन" मृतस्यामृतभावप्रतिषेधेन "ऋत्त्वावर्त्तनिदर्शन"ऋतुर्व्यतीतः परिवर्त्तते पुन' रिति दृष्टान्तः "प्रत्युक्तं" निराकृतं, कुत इत्याह "न्यायानुपपत्तेः" तामेव दर्शयति "तदावृत्तौ” तस्य-ऋतोर्वसन्तादेरावृत्तौ-पुनर्भवने "तदवस्थाभावेन" तस्या-अतीतवसन्तादिऋतुहेतुकायाश्तादेरङ्कुरादिकायाः पुरुषस्य च वालकुमारादिकाया अवस्थाया भावेन-प्राप्त्या, परिणामान्तराभावात् स एव प्राक्परिणामः प्राप्नोति नापर इति भावः, विपक्षे बाधामाह-"अन्यथा" परिणामान्तरे | "तदावृत्तिः" तस्य ऋतोः आवृत्तिः-पुनर्भवनम् “इति” एतद् "अयुक्तम्" असाम्प्रतं, कुत इत्याह-"तस्य" ऋतोः "तदवस्थानिबन्धनत्वात्” तस्याः चूतादेरङ्कुरादिकाया अवस्थाया निबन्धनत्वात् , तदवस्थाजननस्वभावो ह्यसौ ऋतुः | | कथमिवासौं अवस्था तत्सन्निधौ न स्याद् ?, एतदेव व्यतिरेकत आह | अन्यथा तदहेतुकत्वोपपत्तेः, एवं न मुक्तः पुनर्भवे भवति, मुक्तत्वविरोधात् , सर्वथा भवाधिकारिनिवृत्तिरेव मुक्तिरिति, तद्भावेन भावतस्तीर्णादिसिद्धिः २८ ॥ एतेऽपि परोक्षज्ञानवादिभिर्मीमांस कभेदैर्नीत्या अबुद्धादय एवेष्यन्ते, “अप्रत्यक्षा च नो बुद्धिः, प्रत्यक्षोऽर्थः” इति वचनाद्, एतद्वयवच्छेदार्थमाह-"बुद्धेभ्यः बोधकेभ्यः” अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, स्वसंविदितेन ज्ञानेन, अन्यथा बोधायोगात्, नाखसंविदिताया बुद्धेरवगमे कश्चिदुपायः, १ ज्ञानं परोक्षमेव भवति, न तु प्रत्यक्षं, प्रत्यक्षज्ञानस्य खप्रत्यक्षतामावादित्येवं वदितुं शीलं येषां ते परोक्षज्ञानवादिनस्तैः । 00000000000000000 Jan Education Intematonal For Private Personel Use Only Page #135 -------------------------------------------------------------------------- ________________ @ 0000 0@ “अन्यथा” तत्सन्निधानेऽप्यभवने "तदहेतुकत्वोपपत्तेः" सः-अतीतऋतुलक्षणोऽहेतुर्यस्याः सा तथा तद्भावस्तत्त्वं तदुपपत्तेः,तद्धेतुकाऽसौ न प्राप्नोतीति भावः, “अन्यथा बोधेत्यादि" अन्यथा-अखसंविदितत्वे बुद्धोधायोगात्-जीवादितत्त्वस्य संवेदनायोगात् , स्याद्वक्तव्यं-बुद्ध्यन्तरेण बुद्धिसंवेदने प्रकृतसिद्धिर्भविष्यतीत्याशङ्कयाह-"नास्वसंविदि| ताया बुद्धेः-प्रत्यक्षादिरूपाया अवगमे कश्चिदुपायो-बुद्ध्यन्तरलक्षणः, कुत इत्याह अनुमानादिबुद्धेविषयत्वात् , न ज्ञानव्यक्तिविषयः, तदा तदसत्वात् , न तत्सामान्यं, तदात्मकत्वात् , न च व्यक्त्यग्रहे तद्रह इत्यपि चिन्त्यं, ol "अनुमानादिबुद्धेरविषयत्वाद" अनुमानागमादिबुद्ध्यन्तरस्य तत्राप्रवृत्तेः, एतदेव भावयति-"न ज्ञानव्यक्तिः" प्रैति-17 नियतबहिरर्थयाहिका प्रत्यक्षादिरूपाऽनुमानादिबुद्धेः "विषयो" ग्राह्यः, कुत इत्याह-"तदा" अनुमानादिबुद्धिकाले | "तदसत्त्वात्" तस्या-ज्ञानव्यक्तग्राह्यरूपाया असत्त्वात्, योगपद्येन ज्ञानद्वयस्यानभ्युपगमात्, ताह तत्सामान्य विषयो भविष्यतीत्याह-"न तत्सामान्य" न प्रत्यक्षादिवस्तुसामान्यं, विषय इत्यनुवर्तते, कुत इत्याह-"तदात्मकत्वात्" व्यक्तिरूपज्ञानस्वभावत्वात् , सामान्यस्य व्यक्त्यभावे तदभावाद, अभ्युच्चयमाह-"नच" नैव "व्यक्त्यग्रहे" व्यक्तीतदाधारभूतायामपरिच्छिद्यमानायां "तनहः" सामान्यग्रहः, किञ्चिद्व्यक्तिभ्यो भेदाभ्युपगमे “इत्यपि” एतदपि, न केवलं १ यद् ज्ञानं खस्वरूपज्ञानेऽसमर्थ तत् ज्ञानान्तरेणापि ज्ञातुमशक्यं तच्च स्वपरभाववेदनाऽनह । २ बुद्धभिन्नं बुद्ध्यन्तरमनुमानादि । •| ३ अनुमानागमादिज्ञानैरगम्यस्वरूपा बुद्धिः प्रत्यक्षतेतिहेतोः । ४ प्रत्येकनियतबहिरर्थस्वरूपग्राहिणी ज्ञानवृत्तिरूपा ॥ GOOGG0000GGGOGO0OCG004 For Private Personel Use Only Page #136 -------------------------------------------------------------------------- ________________ युता. ललितवि० व्यक्त्यभावे सामान्याभाव इत्यपिशब्दार्थः "चिन्त्य" परिभाव्यं, वृक्षादिशेषप्रमेयेषु इत्थमेव दर्शनात्, किञ्च-साध्यावि॥ ५९॥ नाभुवो लिङ्गानिश्चितात्साध्यनिश्चायकमनुमानं, न चात्र तथाविधं लिङ्गमस्ति, तथा चाहI नार्थप्रत्यक्षता लिङ्गं, यत्प्रत्यक्षपरिछेद्योऽर्थ एवार्थप्रत्यक्षता, प्रत्यक्षकर्मरूपतामापन्नोऽर्थ एव, न चेयमस्य विशिष्टावस्था विशेषणाप्रतीतौ प्रतीयत इति परिभावनीयम् ॥ ___ "न" नैव "अर्थप्रत्यक्षता" लिङ्गान्तरासम्भवेनापरैर्लिङ्गतया कल्पिता वक्ष्यमाणरूपा “लिङ्ग" हेतुर्बुद्धिग्राहकानुमाI नस्य, कुत इत्याह-“यद्” यस्मात् “प्रत्यक्षपरिच्छेद्योऽर्थ एव" न तु तत्परिच्छेदोऽपि "अर्थप्रत्यक्षता" लिङ्गाभिमता, एतदेव स्पष्टयति-"प्रत्यक्षकर्मरूपतां" प्रत्यक्षस्य-इन्द्रियज्ञानस्य कर्मरूपतां-विषयतामापन्नोऽर्थ एव, न तु तद्व्यतिरिक्तं किञ्चिद्, यदि नामैवं ततः किमित्याह-"न चेयं प्रत्यक्षता “अस्य" अर्थस्य “विशिष्टावस्था" प्रत्यक्षज्ञानविषयभावपरिणतिरूपा "विशेषणाप्रतीती" विशेषणस्य-प्रत्यक्षज्ञानस्याप्रतीतौ-असंवेदने "प्रतीयते” निश्चीयत इति परिभावनीयं, नहि प्रदीपादिप्रकाशाप्रतीतौ तत्प्रकाशितघटादिप्रतीतिरुपलभ्यते, न चान्वयव्यतिरेकाभ्यामनिश्चिताद्धेतोः साध्यप्रतीतिरिति, | स्याद्वक्तव्यं यथेन्द्रियं स्वयमप्रतीतमपि ज्ञानं प्रत्यक्षं जनयति, तथा तद्भवा बुद्धिरपि स्वयमप्रतीताऽप्यर्थप्रत्ययं| करिष्यतीत्याशङ्कां परिहरन्नाह___ एवं चेन्द्रियवदज्ञातखरूपैवेयं खकार्यकारिणीत्यप्ययुक्तमेव, तत्कार्यप्रत्यक्षत्वेन वैधादू ,अतोऽर्थ-18 १ प्रत्यक्षज्ञानस्य विषयग्रहणपरिणामरूपा । २ अज्ञाते ज्ञाने ज्ञेयज्ञानं । 00000000000000000 For Private & Personel Use Only Page #137 -------------------------------------------------------------------------- ________________ प्रत्यक्षताऽर्थपरिच्छेद एवेति नीत्या बुद्धादिसिद्धिः २९॥ एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्तादय एवेष्यन्ते, "ब्रह्मवद्ब्रह्मसङ्गतानां स्थिति' रिति वचनाद्, एतन्निराचिकीर्षयाऽऽह___ "एवं च” अनेन प्रकारेणानुमानादिविषयताऽघटनेन प्रत्यक्षबुद्धिः इन्द्रियवदज्ञाता-स्वयमप्रतीतैव प्रत्यक्षबुद्धिः “स्वकार्यकारिणी” स्वकार्य विषयस्य परिच्छेद्यत्वं तत्कारिणी "इत्यपि” एतदपि , न केवलमस्यानुमानादिविषयत्वमयुक्तमेव, कुतइत्याह-"तत्कार्यप्रत्यक्षत्वेन" तस्य-इन्द्रियस्य कार्य-विज्ञानं तस्य प्रत्यक्षत्वं तेन “वैधात्" वैसदृश्यागुद्धिकृतार्थप्रत्यक्षतायाः, अन्यादृशं हीन्द्रियप्रत्यक्षमन्यादृशं बुद्धेः, इदमेवाह-"अतः” इन्द्रियादू अर्थप्रत्यक्षता-अर्थपरिच्छेद एव विषयप्रतीतिरेवोपलब्धव्यापाररूपा, बुद्धेस्तु विषयस्योपलभ्यमानतैवार्थप्रत्यक्षता, साधर्म्यसिद्धौ च दृष्टान्तसिद्धिरिति ॥ | "मुत्ताणंमोयगाणं" "मुक्तेभ्यो मोचकेभ्यः, चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वान्मुक्ताः कृतकृत्या निष्ठितार्था इति योऽर्थः, न जगत्कर्तरि लये निष्ठितार्थत्वं, तत्करणेन कृतकृत्यत्वायोगात् , हीनादिकरणे चेच्छाद्वेषादिप्रसङ्गः, तद्व्यतिरेकेण तथाप्रवृत्त्यसिद्धेः, एवं सामान्यसंसारिणोऽविशिष्टतरं मुक्तत्वमिति की चिन्तनीयं, निमित्तकर्तृत्वाभ्युपगमे तु १ स्वस्मिन्नर्थस्फुरायमानस्वभावा बुद्धिप्रत्यक्षता । २ इन्द्रियार्थसन्निकर्षेऽर्थप्रतीतिरूपा प्रत्यक्षता ॥ DOGHODOOॐॐ000000 For Private & Personel Use Only Page #138 -------------------------------------------------------------------------- ________________ ललितवि० "नेत्यादि,” न-नैव जगत्कर्तरि-ब्रह्मलक्षण आधारभूते लये-अभिन्नरूपावस्थाने मुक्तानां निष्ठितार्थत्वं, कुत इत्या-13 | पं० युता. Enह-"तत्करणेन" तस्य-जगतः करणेन-ब्रह्मसाङ्गत्येन युक्तानां, अतः कृतकृत्यत्वायोगाद् , अत्रैवाभ्युच्चयमाह-"हीनाI|| दिकरणे च” हीनमध्यमोत्कृष्टजगत्करणे मुक्तानाम् “इच्छाद्वेषादिप्रसङ्गः" सङ्कल्पमत्सराभिष्वङ्गप्राप्तिः, कुत इत्याह-"त व्यतिरेकेण" इच्छाद्यन्तरेण "तथाप्रवृत्त्यसिद्धेः" वैचित्र्येण प्रवृत्त्ययोगादू, एवं जगत्करणे “सामान्यसंसारिणो" मनुष्या॥ देरन्यतरस्मादू, "अविशिष्टतरम्" अतिजघन्य"मुक्तत्वमिति चिन्तनीयम्" अस्य भावना कार्या, अन्यस्य जगत्कर्तुमशक्त त्वेन परिमितेच्छादिदोषत्वाद् ,अथ कर्मादिकृतं जगद्वैचित्र्यं, पुरुषस्तु निमित्तमात्रत्वेन कर्तेत्यपि निरस्यन्नाह-"निमित्तकर्तृत्वाभ्युपगमे तु" निमित्तं सन्नसौ कर्त्ता, इच्छादिदोषपरिजिहीर्पयेत्येवमङ्गीकरणे तत्त्वतोऽकर्तृत्व, स्वातन्त्र्यासिद्धेः, न च द्वयोरेकीभावोऽन्यतराभावप्रसङ्गात् , न सत्तायाः सत्तान्त-1 10 रप्रवेशेऽनुपचयः, उपचये च सैव सेत्ययुक्तं, तदन्तरमासन्नः स इति नीतिः । "तत्त्वतो" निरूपचरिततया अकर्तृत्वं पुरुषस्य, हेतुमाह-"स्वातन्त्र्यासिद्धेः” स्वतन्त्रः कतैतिकतलक्षणानुपपत्तेः, तथाऽन्यस्यान्यत्र लयोऽप्यनुपपन्न इति दर्शयन्नाह-"न च" द्वयोः" मुक्तपरमपुरुषयोः “एकीभावो" लयलक्षणः, कुत | इत्याह-"अन्यतराभावप्रसङ्गाद् , अन्यतरस्य-मुक्तस्य परमपुरुषस्य वाऽसत्त्वप्राप्तेरन्यतरस्येतरस्वरूपपरिणतो तत्रं लीनत्वोपपत्तेः, एतदनभ्युपगमे दूषणान्तरमाह-"न" "सत्तायाः" परमपुरुषलक्षणायाः “सत्तान्तरे" मुक्तलक्षणे प्रविष्टे सती-10 १ नारकादिरूपेण हीनादित्वम् । २ तत्त्वे ली०प्र०॥ இருமுருடு in Education Intematon For Private Personel Use Only Page #139 -------------------------------------------------------------------------- ________________ त्यर्थोऽनुपचयः किन्तूपचय एव वृद्धिरूपः, घृतादिपलस्य पलान्तरप्रवेश इव, यद्येवं ततः किमित्याह-उपचये च-सत्तायाः "सैव" प्राक्तनी पुरुषस्य मुक्तस्य वा “सा" सत्तेति "अयुक्तम्" असङ्गतं, कुतो ? यतः “तदन्तरं" सत्तान्तरं पृथक् तत्स-17 तापेक्षया आपन्नः पाठान्तरे आसन्नः-प्राप्तः, स इत्युपचयः, क्वचिच्चासन्नमिति पाठस्तत्र तदन्तरमिति योज्यमिति, "नीतिः” एषा न्यायमुद्रा ॥ || नैवमन्यस्यान्यत्र लय इति मोहविषप्रसरकटकबन्धः, तदेवं निमित्तकर्तृत्वपरभावनिवृत्तिभ्यां तत्त्व-16 तो मुक्तादिसिद्धिः ३० ॥ एवं जिनजापकतीर्णतारकबुद्धबोधकमुक्तमोचकभावेन वपरहितसिद्धेरा॥ त्मतुल्यपरफलकर्तृत्वसम्पदिति ८॥ एतेऽपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिनश्चे10 ष्यन्ते, "बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते” इति वचनाद्, एतन्निराकरणायाह ___ अथ प्रकृतसिद्धिमाह-"न" नैव "एवं" द्वयोरेकीभावेऽन्यतराभावप्रसङ्गेनोपचये तदन्तरापत्त्या वा “अन्यस्य" सामान्येन मुक्तादेः “अन्यत्र" पुरुषाकाशादौ लय इति, एष लयनिषेधो मोहविषप्रसरकटकबन्धः, एवं निषेधे हि कट| कबन्ध इव विषं न मोहः प्रसरतीति, “तत्" तस्माद् "एवम्” उक्तनीत्या "निमित्तकर्तृत्वपरभावनिवृत्तिभ्यां” निमित्त| कर्तृत्वं च मुख्यकर्तृत्वायोगेन भव्यानां परिशुद्धप्रणिधानादिप्रवृत्त्यालम्बनतया परभावनिवृत्तिश्च लयायोगलक्षणा ताभ्यां "तत्त्वतो" मुख्यवृत्त्या “मुक्तादिसिद्धिः"मुक्तमोचकसिद्धिः॥“बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते” इति अत्र हि सांख्यप्रक्रिया-10 ल०११ Page #140 -------------------------------------------------------------------------- ________________ ॥ ६१ ॥ ललितत्रि० ॐ सत्त्वरजस्तमोलक्षणास्त्रयो गुणाः, तत्साम्यावस्था प्रकृतिः, सैव च प्रधानमित्युच्यते, प्रकृतेर्महान्, महदिति बुद्धेराख्या, महतोऽहङ्कारः आत्माभिमानः, ततः पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि वाक्पाणिपादपायूपस्थलक्षणानि पञ्चैव कर्मेन्द्रियाणि एकादशमिच्छारूपं मनः, तथा पञ्च तन्मात्राणि, गन्धरसरूपस्पर्शशब्दस्वभावानि, तन्मात्रेभ्यश्च यथाक्रमं भूप्रभृतीनि पञ्च महाभूतानि प्रवर्त्तन्त इति, अत्र च प्रकृतिविकारत्वेनाचेतनापि बुद्धिचैतन्यस्वतत्त्व पुरुषोपगमात् सचेतनेवावभासते, 6) तदुक्तं - "पुरुषोऽविकृतात्मैव, स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फेटिकं यथा ॥१॥" अस्य व्याख्याॐ “पुरुषः " आत्मा "अविकृतात्मैव" नित्य एव "स्वनिर्भासं" स्वाकारम् “अचेतनं” चैतन्यशून्यं सत् "मनः” अन्तःकरणं |" करोति” विदधाति "सान्निध्यात्" सांनिध्यमात्रेण, निदर्शनमाह - “ उपाधिः" पद्मरागादिः “स्फटिकम्" उपलविशेषं 6 यथा स्वनिर्भासं करोति, तत्परिणामान्तरापत्तेः, भोगोऽप्यस्य मनोद्वारक एव, अत्राप्युक्तम् – “विभक्के कूपरिणती, बुद्धौ | भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ॥ १ ॥" अस्य व्याख्या - विभक्ता चासौ आत्मन ईदृक्परिणतिश्च प्रतिबिम्बोदयरूपेति विग्रहः, तस्यां सत्यां, सैव भोग इत्यर्थः, क् या परिणतिरित्याह - " बुद्धौ” अन्तःकरणलक्षणायां "भोगो" विषयग्रहणरूपः अस्य - आत्मनः " कथ्यते" आसुरिप्रभृतिभिः, किंवदित्याह - "प्रतिबिम्बोदयः” प्रतिबिम्बपरिणामः "स्वच्छे" निर्म्मले यथा चन्द्रमसो वास्तवस्य “अम्भसि" उदके तद्वदिति । अथ प्रकृतं व्याख्या१ स्फुटिकं प्र० । २ अन्यत्रा० प्र० । ३ कया प्र० । 940404300099600009999009 Jain Education Inte पं० युता. ॥ ६१ ॥ ww.jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ यते-बुद्ध्या-अनन्तरोक्तया अध्यवसितं-प्रतिपन्नं “अर्थ" शब्दादिविषयं “पुरुषः" आत्मा “चेतयते" जानाति. ला अर्थचेतने बुद्धेरन्तरङ्गकरणत्वात् ।। all "सर्वज्ञेभ्यः सर्वदर्शिभ्यः” सर्व जानन्तीति सर्वज्ञाः, सर्वं पश्यन्तीति सर्वदर्शिनः, तत्स्वभावत्वे | 18 सति निरावरणत्वात् , मत्तोऽन्ये मदर्थाश्च गुणा इत्यतस्तत्तत्स्वभावत्वसिद्धिः, उक्तं च-"स्थितः || शीतांशुवजीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद् ॥१॥” इत्यादि, 18 न करणाभावे कर्ता तत्फलसाधक इत्यनैकान्तिकं, पेरिनिष्ठितप्लवकस्य तरकाण्डाभावे प्लवनसंदर्श-10 || नादिति, न चौदायिकक्रियाभावरहितस्य ज्ञानमात्राद् दुःखादयः, | "मत्तोऽन्ये मदर्थाश्चेत्यादि" इह किलैकदा भगवानहन् द्रव्यान् पर्यायान् भिन्नानभिन्नांश्च स्वशिष्येभ्य आचिख्याकासुरात्मानमेवातिसन्निहिततयोद्दिश्याह-मत्तो-मत्सकाशादन्ये-पृथक् गुणा-ज्ञानदर्शनोपयोगादयः, लक्षणसङ्ख्याप्रयोजन संज्ञाभेदात् , तथाहि-"गुणपर्यायवद्रव्यमिति" (तत्त्वा० अ० ५ सू० ३७ ) लक्षणोऽहं, "द्रव्याश्रया निर्गुणा गुणाः" (तत्त्वा० अ०५ सू०४०) इतिलक्षणाश्च गुणाः, एकोऽहमनेके गुणाः, बन्धमोक्षादिक्रियाफलवानहं विषयावगमादिफलाश्च गुणाः, अर्हत्तीर्थकरपारगतादिशब्दवाच्योऽहं, धर्मपर्यायादिशब्दवाच्याश्च गुणाः, मदर्थाश्चेति-अहमर्थः-साध्यं येषां ते| १ एकान्तोऽत्र नास्ति, करणाभावेऽपि कश्चित् किञ्चित्करोति । २ सुनिपुणनिर्यामकादेनों काऽभावेऽपि सन्तरणं दृश्यते । PROOOOOOOOGகருரு 000000000000000000000 For Private Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ६२ ॥ 19900900 | तथा, न हि गुणवृत्तिविलक्षणा काचिदैकान्तिकी ममापि प्रवृत्तिरस्ति, तथाप्रतिभासाद् “इतिः” वाक्यपरिसमाप्तौ “अतः " | एतद्वाक्यात्, "तत्तत्स्वभावत्वसिद्धिः" तेषां गुणानां तत्स्वभावत्वसिद्धिः - द्रव्यस्वभावत्वसिद्धिः, अर्धचेतने पुरुषस्य किल बुद्धिः करणं, प्रकृतिवियोगे च मुक्तावस्थायां करणाभावान्न सर्वज्ञत्वं सर्वदर्शित्वं वा सम्भवतीतिपराकूंत निराकरणायोवाच - " न करणेत्यादि" सुगमं चैतत, ननु नीलपीतादय इव बहिरर्थधर्मा दुःखद्वेषशोकवैषयिकसुखादयः, ततो मुक्तावस्थायां सर्वज्ञत्व सर्व दर्शित्वाभ्युपगमे बहिरर्थवेदनवेलायां सर्वदुःखाद्यनुभवस्तस्य प्राप्नोतीत्याशङ्कापरिहारायाह - "न चौदयिके| त्यादि" न च नैवौदयिकक्रियाभावरहितस्य - असद्वेद्यादिकर्म्मपाकप्रभवस्वपरिणामरहितस्य "ज्ञानमात्रात् " परिज्ञानादेव "दुःखादयो” दुःखद्वेषादयो, हेतुमाह - तथानुभवतस्तत्स्वभावत्वोपपत्तेः । अन्यस्त्वाह - ज्ञानस्य विशेषविषयत्वाद्दर्शनस्य च सामान्यविषय| त्वात्तयोः सर्वार्थविषयत्वमयुक्तं, तदुभयस्य सर्वार्थविषयत्वादिति, उच्यते, नहि सामान्यविशेषयोर्भेद एव, किन्तु त एव पदार्थाः समविषमतया सम्प्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रतिपद्यन्ते, ततश्च त एव ज्ञायन्ते त एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । | आह - एवमपि ज्ञानेन विषमताधर्म्मविशिष्टा एव गम्यन्ते, न समताधर्म्मविशिष्टा अपि, तथा दर्श१ आत्मद्रव्यस्वभावास्तत्स्वरूपा एव गुणा ज्ञानादय इति सिद्धं निष्पन्नम् । २ कारणं प्र० । ३ परोक्तं तन्निरा० प्र० । पं० युता. ॥ ६२ ॥ Page #143 -------------------------------------------------------------------------- ________________ नेन च समताधर्मविशिष्टा एव गम्यन्ते, न विषमताधर्मविशिष्टा अपि, ततश्च ज्ञानेन समताख्यधांग्रहणादर्शनेन विषमताख्यधर्माग्रहणाद् धर्माणामपि चार्थत्वादयुक्तमेव तयोः सर्वार्थविषयत्वकू मिति, न, धर्मधर्मिणोः सर्वथा भेदानभ्युपगमात् , ततश्चाभ्यन्तरीकृतसमताख्यधर्माण एव विष16 मताधर्मविशिष्टा ज्ञानेन गम्यन्ते, तथा अभ्यन्तरीकृतविषमताख्यधर्माण एव च समताधर्म विशिष्टा दर्शनेन गम्यन्ते इत्यतो न दोषः, एतदुक्तं भवति-जीवखाभाव्यात्सामान्यप्रधानं उपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमच्यते, तथा प्रधानविशेषमपसर्जनीकृतसामान्यं च ज्ञानमिति कृतं वि-10 स्तरेण । अपर आह-मुक्तात्मनोऽमूर्त्तत्वात् ज्ञानस्यापि तद्धर्मत्वेन तत्वात् विषयाकारताऽयोगतस्तका त्वतो ज्ञानाभावः, निस्तरङ्गमहोदधिकल्पो ह्यसौ तत्तरङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय इति 21 तदभावात्तदभावः, "तथानुभवतो” ज्ञानमात्रादेव दुःखाद्यनुभवतः "तत्स्वभावत्वोपपत्तेः" दुःखादीनामौदयिकक्रियाभावस्वभावत्वोपपत्तेरिति । "अपरेत्यादि" अपरः-सायः आह-प्रेरयति, मुक्तात्मन:-क्षीणकर्मणः अमूर्तत्वाद्-रूपादिरहितत्वात् , किमित्याह १ कल्पाश्च प्र०। २ स्वभावो० प्र०। For Private & Personel Use Only Page #144 -------------------------------------------------------------------------- ________________ ललितवि० 900000 "ज्ञानस्यापि " न केवलं मुक्तात्मनः " तद्धर्म्मत्वेन" मुक्तात्मधर्म्मत्वेन "तत्त्वाद्” अमूर्त्तत्वात् ततः किमित्याह – “विष - याकारताऽयोगतः” विषयस्येव - गोचरस्येवाकारः - स्वभावो यस्य तत्तथा तद्भावस्तत्ता तस्याः अयोगतः - अघटनात् “तत्त्वतो” ॥ ६३ ॥ निरुक्तवृत्त्या ज्ञायतेऽनेनेति करणसाधनज्ञानाभाव एव तदेव भावयति - निस्तरङ्गमहोदधिकल्पो हासौ - मुक्तात्मा, "तत्त | रङ्गतुल्याश्च महदादिपवनयोगतो वृत्तय इति" बुद्ध्यहङ्कारादिप्रकृतिविकारपवनसम्बन्धात्, वृत्तयो - विषयज्ञानादिकाः प्रवृत्तयः, "इति" एवं " तदभावात्" महदादिपवनयोगाभावात् “तदभावः " तरङ्गतुल्यवृत्त्यभावः, ततः किमित्याहएवं सर्वज्ञत्वानुपपत्तिरेवेति एतदप्यसत्, विषयग्रहणपरिणामस्याकारत्वात् तस्य चामूर्त्तेऽप्यविरोधात् अनेकविषयस्यापि चास्य सम्भवात्, चित्रास्तरणादौ तथोपलब्धेरिति ॥ " " एवं " वृत्त्यभावात् "सर्वज्ञत्वानुपपत्तिरेव" मुक्त्यवस्थायां, निराकारेण तु विज्ञानेन ग्रहणाभ्युपगमे विषयप्रतिनियमॐ स्याघटनात् "इतिः” परवक्तव्यतासमाप्तौ, “एतदपि” साङ्ख्योक्तम् “असद्" असुन्दरं, कुत इत्याह - " विषयग्रहणपरिणा| मस्य" विषयग्राहकत्वेन जीवपरिणतेरेव आकारत्वात्, तस्य च - उक्तरूपस्याकारस्य "अमूर्त्तेऽपि " मुक्तात्मन्यपि, न केवलं मूर्त्ते इत्यपेरर्थः, “अविरोधात् " केनाप्यबाध्यमानत्वात्, अभ्युच्चयमाह – “ अनेकविषयस्यापि च” युगपदनेकं विषयमाश्रित्य प्रवृत्तस्यापि च, किं पुनरेकविषयस्य, “अस्य” उक्तरूपाकारस्य “सम्भवात् " घटनात्, एतदपि कुत इत्याह-- “ चित्रास्त| रणादौ " चित्रे-प्रतीते आस्तरणे च-वर्णकम्बले आदिशब्दादन्यबहुवर्णविपयग्रहः “तथोपलब्धेः " युगपद्बहुविषयाकारोपलब्धेः स्वसंवेदनेनैव ॥ 10000 पं० युता. ॥ ६३ ॥ Page #145 -------------------------------------------------------------------------- ________________ @ @@@ IR एतेन विषयाकाराप्रतिसक्रमादिना ज्ञानस्य प्रतिबिम्बाकारताप्रतिक्षेपः प्रत्युक्तः,विषयग्रहणपरिजाणामस्यैव प्रतिबिम्बत्वेनाभ्युपगमात् , एवं साकारं ज्ञानमनाकारं च दर्शनमित्यपि सिद्धं भवति, ततश्च सर्वज्ञाः सर्वदर्शिनस्तेभ्यो नम इति क्रियायोगः ३१॥ अथ प्रसङ्गसिद्धिमाह-"एतेन" विषयग्रहणपरिणामस्यैवाकारत्वेन, "विषयाकाराप्रतिसङ्कमादिना" विषयाकारस्थग्राह्यसंनिवेशस्याप्रतिसङ्क्रमः-स्वग्राहिणि ज्ञानेऽप्रतिबिम्बनं विषयाकाराप्रतिसङ्क्रमः, विषयाकारप्रतिसङ्कमे हि एकत्वं वा ज्ञानज्ञेययोरेकाकारीभूतत्वात् , विषयो वा निराकारः स्यात् ,तदाकारस्य ज्ञाने प्रतिसङ्क्रान्तत्वाद् ,यदाह धर्मसङ्ग्रहणीकारः"तदभिन्नाकारत्ते, दोण्हं एगत्तमो कहं न भवे ? । नाणे व तदाकारे, तस्साणागारभावोत्ति ॥१॥" आदिशब्दात् प्रति| नियतप्रतिपत्तिहेतो येन तुल्याकारतायां ज्ञानस्य प्रतिषेधो दृश्यः,क्रमवृत्तिनोज्ञेयज्ञानयोः क्षणिकयोः क्षणस्थायिना ज्ञानेन | उभयाश्रितायास्तस्या एव प्रतिपत्तुमशक्यत्वात् , किञ्च-तुल्यत्वं नाम सामान्यं, तच्चैकमनेकव्यक्त्याश्रितमिति कथं न तदाश्रितदोषप्रसङ्गः ?, अत्राप्याह-"सिय तत्तुल्लागारं, जं तं भणिमो ततो तदागारं । अत्रोत्तरं-तग्गहणाभावे नणु, तुल्लतं गम्मई कह णु ? ॥१॥ तुलत्तं सामन्नं, एगमणेगासियं अजुत्ततरं । तम्हा घडादिकज, दीसइ मोहाभिहाणमिदं ॥२॥" ततस्तेन विषयाकाराप्रतिसङ्क्रमादिना कारणेन विज्ञानस्य विषयग्राहिणः प्रतिबिम्बाकारताप्रतिक्षेपो-ज्ञानवादिप्रतिज्ञातो विषयप्रतिबिम्बाकारविज्ञानं न घटते, किन्तु बाह्याकारमेव सत्स्वभावमात्रप्रतिभासीत्येवंरूपः “प्रत्युक्तो" @@@@@ 0000000000000000 09 Jan Educaton Infomation For Private & Personel Use Only Page #146 -------------------------------------------------------------------------- ________________ युता. ललितवि० निराकृतो । “विषयग्रहणेत्यादि” हेतुश्च प्रतीत एव,मुक्तरूपपरिणामस्याकारत्वे सामा(म)यिकविवक्षया साकारं विशेषग्रह णपरिणामवत् ज्ञानमुपयोगविशेषोऽनाकारं च सामान्यग्रहणपरिणामवद्दर्शनमुपयोगभेद एवेत्यपि सिद्धं भवति ॥ ॥६४॥ एते च सर्वेऽपि सर्वगतात्मवादिभिर्द्रव्यादिवादिभिस्तत्वेन सदा लोकान्तशिवादिस्थानस्था एवे. काष्यन्ते, “विभुनित्य आत्मे” ति वचनाद्, एतदपोहायाह-"शिवमचलमरुजमनन्तमक्षयमव्याबाध-18 लमपुनरावृत्तिसिद्धिगतिनामधेयं स्थानं सम्प्राप्तेभ्यः" इह तिष्ठन्त्यस्मिन्निति स्थानं, व्यवहारतः सिद्धिवाक्षेत्रं, "इह बोदिं चइत्ता णं, तत्थ गंतण सिज्झइ"त्तिवचनात, निश्चयतस्तु तत्स्वरूपमेव, सर्वे का भावा आत्मभावे तिष्ठन्ती" तिवचनात्, एतदेव विशेष्यते, तत्र "शिवम्” इति सर्वोपद्रवरहितत्वा||च्छिवं, तथा स्वाभाविकप्रायोगिकचलनक्रियापोहान्न चलमचलं, तथा रुजाशब्देन व्याधिवेदनाभिधानं || ततश्चाविद्यमानरुजमरुजं, तन्निबन्धनयोः शरीरमनसोरभावात् , तथा नास्यान्तो विद्यत इत्यनन्तं, || केवलात्मनोऽनन्तत्वात् , तथा नास्य क्षयो विद्यत इत्यक्षयं, विनाशकारणाभावात् , सततमनश्वरमि-10 ॥६४॥ त्यर्थः, तथा अविद्यमानव्याबाधमव्याबाधं,अमूर्तत्वात् ,तत्स्वभावत्वादितिभावना, तथा न पुनरावृत्तिः ५ १ तिष्ठत्य० प्र० । २ रहितत्वा० प्र०। ३ यस्मादपुनरावृत्ति प्र०। For Private & Personel Use Only Page #147 -------------------------------------------------------------------------- ________________ आवर्तनमावृत्तिर्भवार्णवे तथा तथाऽऽवर्तनमित्यर्थः, तथा सिध्यन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, सैव च गम्यमानत्वाद्गतिः, सिद्धिगतिरेव नामधेयं यस्य तत्तथाविधमिति, स्थानं प्रायुक्तमेव, इह च स्थानस्थानिनोरभेदोपचारादेवमाहेति, “सम्प्राप्ताः” इति। सम्यग-अशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापत्त्या प्राप्ताः। न विभूनां नित्यानां चैवं । प्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात् , विभूनां सदा सर्वत्र भावः, नित्यानां चैकरूपत-161 | याऽवस्थानं, तद्भावाव्ययस्य नित्यत्वाद्, अतः क्षेत्रासर्वगतपरिणामिनामेवैवंप्राप्तिसम्भव इति भाव-12 कानीयं, तत्तेभ्यो नम इति क्रियायोग । इति ३२ ॥ "द्रव्यादिवादिभिरिति” द्रव्यगुणकर्मसामान्यविशेषसमवायवादिभिवैशेषिकैरित्यर्थो, “विभुरिति” साकाशव्यापी एवंभूता एव प्रेक्षावतां नमस्कारार्हाः, आद्यन्तसङ्गतश्च नमस्कारो मध्यव्यापीति भावना, | जितभया अप्येत एव नान्ये इति प्रतिपादयन्नाह-"नमो जिनेभ्यः जितभयेभ्यः" नम इति || कापूर्ववत् , जिना इति च, जितभयाः-भवप्रपञ्चनिवृत्तेः क्षपितभया इत्युक्तं भवति, अनेना-18 १ तिः सिद्धिगतिः सि० प्र० । For Private & Personel Use Only Page #148 -------------------------------------------------------------------------- ________________ ललितवि० 80000000000000004 द्वैतमुक्तव्यवच्छेदः, तत्र हि क्षेत्रज्ञाः परमब्रह्मविस्फुलिङ्गकल्पाः, तेषां च ततः पृथग्भावेन ब्रह्मसत्तात पं० युता. एव कश्चिदपरो हेतुरिति, | "अनेनेत्यादि" अनेन भावतो जितभयत्वनिर्देशेनाद्वैते-परमब्रह्मलक्षणे सति मुक्ताः-क्षीणभवास्तेषां व्यवच्छेदोनिरासः, कृत इतिगम्यं, कुत इत्याह-"तत्र" अद्वैते “हिः” यस्मात् "क्षेत्रज्ञाः” संसारिणः “परमब्रह्मविस्फुलिङ्गकल्पाः" परमब्रह्मणः-परमपुरुषस्यावयवा एवेतिभावः, यदि नामैवं ततः किमित्याह-"तेषां च" क्षेत्रज्ञानां “ततः" परमब्रह्मणः "पृथग्भावन" विघटनेन "ब्रह्मसत्तात एव" ब्रह्मसत्ताया एव सकाशात् “कश्चित्" कालादिः “अपर" अन्यो “हेतुः" निमित्तम् “इति” एवं ___ सा तल्लयेपि तथाविधैव, तद्वदेव भूयः पृथक्त्वापत्तिः, एवं हि भूयो भवभावेन न सर्वथा जितभ-16 यत्वं, सहजभवभावव्यवच्छित्तौ तु तत्तत्स्वभावतया भवत्युक्तवत् शक्तिरूपेणापि सर्वथा ___ “सा" ब्रह्मसत्ता "तल्लयेऽपि” तस्मिन्-ब्रह्मणि मुक्तात्मनो लयेऽपि "तथाविधैव विचटनहेतुरेव "तद्वदेव" एकवारमिव "भूयः” पुनः “पृथक्त्वापत्तिः” विचटनप्रसङ्गः इति, ततः किमित्याह-"एवं” भूयः पृथक्त्वापत्त्या “हिः” यस्मादू | ॥६५॥ "भूयो भवभावेन" पुनः संसारापत्त्या "न" नैव "सर्वथा" शक्तिक्षयेणापि “जितभयत्वम्” उक्तरूपं, यथा स्यात्तथाह १ मुक्तात्मनां भवयोग्यतायामक्षीणायां सत्यां कथमपि सर्वथा जितभयत्वं नोत्पद्यते, ब्रह्मसत्तायाः पूर्ववद्विचटनाहेतुतया सत्त्वात् ॥ 98060@@@@ Be6 For Private & Personel Use Only Page #149 -------------------------------------------------------------------------- ________________ “सहजभवभावव्यर्वाच्छत्तौ तु” सहजस्य -ब्रह्मविचटनादेः कुतोऽप्यप्रवृत्तस्य जीवतुल्यकालभाविनो भवभावस्य - संसारपर्यायस्य व्यवच्छित्तौ-क्षये, पुनः किमित्याह - “ तत्तत्स्वभावतया” तस्याः - सहजभवभावव्यवच्छित्तेर्जितभयत्वस्वभावतया भवत्येतदित्युत्तरेण सह सम्बन्धः कीदृशमित्याह - “निरुपचरितं तत्त्विकं कुत इत्याह- " उक्तवत्" प्रागुतशिवाचलादिस्थानप्राप्तिन्यायेन “ शक्तिरूपेणापि” भययोग्यस्वभावेनापि किं पुनः साक्षाद्भयभावेन, अत एवाह"सर्वथा " सर्वप्रकारैः 150093 भयपरिक्षय इति निरुपचरितमेतत्, न सकृद्विचटनस्वभावत्वकल्पनयाऽद्वै तेऽप्येवमेवादोष इति न्याय्यं वचः, अनेकदोषोपपत्तेः, तथाहि तहिचटनं शुद्धादशुद्धाद्वा ब्रह्मण इति निरूपणीयमेतत् "भयपरिक्षयो” भयनिवृत्तिः "इति" अस्माद्धेतोः "एतत् " जितभयत्वमिति । अत्रैव परमतमाशङ्क्य परिहरन्नाह - "न" | नैव "सकृद्विचटनस्वभावत्वकल्पनया" एकवारं परमब्रह्मणः सकाशाद्विभक्तिभावस्वभावत्वकल्पनया " अद्वैतेऽपि " परमॐ ब्रह्मलक्षणे किं पुनः द्वैते, “एवमेव” भवदभ्युपगमन्यायेनैव "अदोषः " उपचरितं जितभयत्वमेवलक्षणदोषाभावः "इति” एवंरूपं "न्याय्यं” न्यायानुगतं "वचो” वचनं, कुत इत्याह- अनेकदोषोपपत्तेः, तामेव भावयति, " तथाहीति" पूर्वोतभावनार्थः " तत्” सकृद्विचटनं विभागो ब्रह्मणः सकाशात् क्षेत्रविदामिति गम्यते, "शुद्धात्" सकलदोपरहिताद् १ स्वाभाविकभव भावव्यवच्छित्तौ हि स्वतन्त्र मोक्षत्वेन भूयोभवभवनस्य योग्यतायाः सर्वथा नष्टत्वात् । २ लक्षणदोषाभाव इत्येवं क० प्र० । 300000000000000 000000 Page #150 -------------------------------------------------------------------------- ________________ ललितवि० "अशुद्धादू" इतररूपात्, वाशब्दो विकल्पार्थो, "ब्रह्मणः” परमपुरुषाद्वैतरूपात् "पुरुष एवेद" मित्यादिवेदवाक्यनिरूपि- पं० सुता ताद "इति' एवं "निरूपणीय" पर्यालोच्यं, "एतत्" सकृद्विचटनं, प्रकारद्वयेऽपि दोषसम्भवाद, दोषमेव दर्शयति शुद्धविचटने कुतस्तेषामिहाशुद्धिः, अशुद्धविचटने तु तत्र लयोऽपार्थकः, न चैवमेकमविभागं च । तदिति, अनेकत्वे च परमताङ्गीकरणमेव, तद्विभागानामेव नीत्या आत्मत्वादिति, एतेन यदाह शुद्धाद्ब्रह्मणो विचटने कुतः, न कुतश्चिदित्यर्थः, “तेषां" क्षेत्रविदाम् "इह” संसारेऽशुद्धिः, यत्क्षयार्थ यमनियमा-| भ्यासो योगिनामिति, "अशुद्धविचटने तु' अशुद्धाद्विचटने पुनः ब्रह्मणि "लय” उक्तरूपः “अपार्थकः” निरर्थकः, तद-10 शुद्धिजन्यस्य क्लेशस्य तत्रापि मुक्तानां प्राप्तः, तदभ्युपगमेनापि ब्रह्म दूषयन्नाह-"नच" नैव “एवं" परमब्रह्मणः क्षेत्रज्ञानां | विचटने लये चैकम्-अद्वितीय अविभागं च-निरवयवं तत्-परमब्रह्मेति, किन्तु ? विपर्यय इति, एवमपि किमित्याह"अनेकत्वे च" क्षेत्रज्ञापेक्षया परमब्रह्मणः, परमताङ्गीकरणमेवाभ्युपगतं स्यात् , कुत इत्याह-"तद्विभागानामेव" तस्य-परमब्रह्मणः आत्मसामान्यरूपस्य विभागानां-व्यक्तिरूपाणां"नीत्या" युक्त्या “आत्मत्वात्" क्षेत्रज्ञत्वात् , “एतेन" ब्रह्मनिरासेन, यदाह कश्चिदेतत् तदपि प्रतिक्षिप्तमिति योगः, उक्तमेव दर्शयति___“परमब्रह्मण एते क्षेत्रविदोऽशा व्यवस्थिता वचनात् । वह्रिस्फुलिङ्गकल्पाः समुद्रलवणोपमा-1 १ पुरुषाद्वैतलक्षणस्यैतेशास्त्रलोकसिद्धाः प्र० । २ कश्चिदेतदपि प्र० प्र०। 0000000000000000000 ॥॥६६। For Private & Personel Use Only Page #151 -------------------------------------------------------------------------- ________________ ल० १२ Jain Education In | स्त्वन्ये ॥ १ ॥ सादिपृथक्त्वममीषामनादि वाऽहेतुकादि वा चिन्त्यम् । युक्त्या ह्यतीन्द्रियत्वात् प्रयोजनाभावतश्चैव ॥ २ ॥ कूपे पतितोत्तारणकर्त्तुस्तदुपायमार्गणं न्याय्यम् । ननु पतितः कथमय| मिति हन्त तथादर्शनादेव ॥ ३ ॥ भवकूपपतितसत्त्वोत्तारणकर्तुरपि युज्यते ह्येवम् । तदुपायमार्गणमलं वचनाच्छेषव्युदासेन ॥ ४ ॥ "परमब्रह्मे” त्यादिरार्या, परमब्रह्मणः - पुरुषाद्वैतलक्षणस्यैते - शास्त्रलोकसिद्धाः क्षेत्रविदो - जीवाः अंशा - विभागा व्यवस्थिताः - प्रतिष्ठिताः कुतः प्रमाणादित्याह - " वचनाद्" आगमात्, ते च द्विधा इत्याह- वह्निस्फुलिङ्गकल्पाः - पृथगेव विचटनेन संसारिणः, समुद्रलवणोपमास्त्वन्ये - यथा समुद्रे लवणमपृथगेव लीनतया व्यवस्थितम् एवं मुक्तात्मानः | प्राग्विचनात् संसारिणोऽपि च ब्रह्मणीति ॥ १ ॥ सादीत्याद्यार्यात्रयं सुगममेव परं “हन्त तथादर्शनादेवेति " हन्तेति प्रत्यवधारणे प्रत्यवधारयत तथादर्शनादेव - कूपपतनकारणविचारणमन्तरेणोत्तरणोपायमार्गणस्यैव दर्शनात्, “ शेषव्युदासेने" ति वचनव्यतिरिक्तप्रमाणपरिहारेण साद्यनादिविचटनविचारपरिहारेण वा ॥ G 996966400 एवं चाद्वैते सति वर्णविलोपाद्यसङ्गतं नीत्या । ब्रह्मणि वर्णाभावात् क्षेत्रविदां द्वैतभावाच्च ॥५॥ " इत्यादि, एतदपि प्रतिक्षिप्तं, श्रद्धामात्रगम्यत्वात्, "एवं चे”त्यादिरार्या, एवमिति वचनप्रमाणतः चः - समुच्चये अद्वैते-आत्मनामेकीभावे सति वर्णविलोपादि - वर्णा-ब्राह्म 1000969695955666666 Page #152 -------------------------------------------------------------------------- ________________ ललितवि० 0000000000000000 णक्षत्रियविशुगलक्षणास्तेषां विलोपः-प्रतिनियतस्वाचारपरिहारेण परवर्णाचारकरणम् ,आदिग्रहणात् स्वाचारपराचारानुवृ. || पं० युता. त्तिरूपसंस्कारः “असङ्गतम्" अयुक्तं "नीत्या" न्यायेन, तामेवाह-ब्रह्मणि-परमपुरुषलक्षणे वर्णाभावात्-ब्राह्मणादिवर्णवि|| भागाभावात् , मा भूद्ब्रह्मणि वर्णविभागः तदंशेष्वात्मसु भविष्यतीत्याशङ्कयाह-"क्षेत्रविदां द्वैतभावाच्च" क्षेत्रविदोऽपि | मुक्तामुक्तभेदेन द्वैविध्यमेवाश्रिताः अतस्तेष्वपि न वर्णविभागोऽतः कथमसत्यां वर्णव्यवस्थायां वर्णविलोपादि तात्त्विकमिति | ॥५॥"इत्यादि" एवमन्यदपि वचनं गृह्यते, "एतदपि' अनन्तरोक्तं, किं पुनः परम्परोक्तं प्राच्यमित्यपिशब्दार्थः, "प्रति| क्षिप्तं" निराकृतं, कुत इत्याह-“श्रद्धामात्रगम्यत्वाद् रुचिमात्रविषयत्वात् , ननु वचनादित्युक्तं तत्कथमित्युच्यत इत्याह___ दृष्टेष्टाविरुद्धस्य वचनस्य वचनत्वाद् , अन्यथा ततः प्रवृत्त्यसिद्धेः, वचनानां बहुत्वात् मिथो विरुद्वोपपत्तेः, विशेषस्य दुर्लक्षत्वात् , एकप्रवृत्तेरपरवाधितत्वात् , तत्त्यागादितरप्रवृत्तौ यदृच्छा, वचन-2 स्याप्रयोजकत्वात् __ "दृष्टेत्यादि,” “दृष्टेष्टाविरुद्धस्य" दृष्टम्-अशेषप्रमाणोपलब्धमिष्ट-वचनोक्तमेव तयोरविरोधेनाविरुद्धस्य वचनस्य || | "वचनत्वाद्” आगमत्वात् , कुत इत्याह-"अन्यथा" उक्तलक्षणविरहे "ततो" वचनात् "प्रवृत्त्यसिद्धेः” हेयोपादेययो-II॥ ६७ ॥ होनोपादानासिद्धेः, कुत इत्याह-"वचनानां" शिवसुगतसुरगुरुप्रभृतिप्रणीतानां "बहुत्वाद" व्यक्तिभेदेनैव, ततः किमि १ प्रोच्य० प्र० । २ नास्तीदम् प्र० । 909090030OGG@GG066000 For Private & Personel Use Only Page #153 -------------------------------------------------------------------------- ________________ 9000000000000000 त्याह-"मिथः" परस्परं "विरुद्धोपपत्तेः" नित्यानित्यादिविरुद्धार्थाभिधानात् , तर्हि विशिष्टादेव ततःप्रवृत्तिरित्याह"विशेषस्य" दृष्टेष्टाविरोधलक्षणस्य विचारमन्तरेण "दुर्लक्षत्वात्" सर्ववचनेभ्यो युगपत्प्रवृत्तिरसम्भविन्येवेति एकत एव ततः प्रवर्तितव्यं, तत्र च “एकप्रवृत्तेः" एकतो वचनात् प्रवृत्तेः-उक्तलक्षणायाः "अपरबाधितत्वाद्" अपरेण-वचनेन निराकृतत्वात् , ततः किमित्याह-"तत्त्यागौद्" बाधकवचनत्यागाद् "इतरप्रवृत्तौ" बाध्यमानवचनप्रवृत्तौ “यदृच्छा" स्वेच्छा, कथमित्याह-“वचनस्य” कस्यचिद् “अप्रयोजकत्वाद्" अप्रवर्तकत्वाद्, एतदपि कुत इत्याह तदन्तरनिराकरणादिति, न ह्यदुष्टं ब्राह्मणं प्रत्रजितं वा अवमन्यमानो दुष्टं वा मन्यमानः तद्भक्त | इत्युच्यते, न च दुष्टेतरावगमो विचारणमन्तरेण, विचारश्च युक्तिगर्भ इत्यालोचनीयमेतत् , कूपपतितोदाहरणमप्युदाहरणमात्रं, न्यायानुपपत्तेः, ___ "तदन्तरनिराकरणात्" तदन्तरेण-वचनान्तरेण सर्ववचनानां निराकरणात्, भवतु नाम वचनानां विरोधस्तथापि वचनबहुमानात् प्रवृत्तस्य यतः कुतोऽपि वचनादिष्टसिद्धिर्भविष्यतीत्याशक्य व्यतिरेकतः प्रतिवस्तूपन्यासमाह-"न" नैव "हिः” यस्माद् “अदुष्टम्" अनपराधं "ब्राह्मणं" द्विज "प्रबजितं वा" भागवतादिकम् “अवमन्यमानः" अनाद्रियमाणो “दुष्टं वा" सदोष “मन्यमानो" वचनकरणादिना "तद्भक्तो" ब्राह्मणभक्तः प्रव्रजितभक्तो वा “इति" एवमुच्यते १ व्यमित्याह तत्र प्र० । २ गादिति प्र०। ३ विचार० प्र० । தஞ்சாசுருசு For Private & Personel Use Only Page #154 -------------------------------------------------------------------------- ________________ ललितवि०/श कुशलैः, अतो दुष्टभक्त एव ब्राह्मणादिभक्तः, एक्मत्रापि योजना कार्या, एवं तीदुष्टात्ततः प्रवर्तिष्यत इत्याशङ्कयाह-न च "दुष्टेतरावगमो” दुष्टादुष्टयोरवगमो विचारमन्तरेणातो विचार आश्रयणीयो, विचारश्च युक्तिगर्भो, न च युक्तिः प्रमाणं, पं० युता. ॥६८॥ परमते वचनमात्रस्यैव प्रमाणत्वाभ्युपगमाद् “इति” एवं ब्राह्मणादिन्यायेन आलोचनीयमेतत्-वचनमात्रात्प्रवर्त्तनमिति ॥ । तदुद्भूतादेरपि तथादर्शनाभावात् , तत्र चोत्तारणे दोषसम्भवात् , तथा कर्तुमशक्यत्वात् , प्रया-6/ सनैष्फल्यात् , न चोपायमार्गणमपि न विचाररूपं, तदिहापि विचारोऽनाश्रयणीय एव, तदालम्बनेत्यादिः,"तदुद्भूतादेरपि"तस्मिन्-कूपे उद्भूतो-मत्स्यादिरादिशब्दादतद्भूतोऽपि प्रयोजनवशात्तत्रैव बद्धस्थितिस्तस्यापि "तथादर्शनाभावात्" पतनकारणमविचाय्येवोत्तारणोपायमार्गणस्यानवलोकनाद्, एवं च तथादर्शनादितिहेतोः। प्रागुक्तस्य प्रतिज्ञैकदेशासिद्धता,अथ तदुद्भूतादिरप्युत्तारयिष्यते,ततो न हेतोः प्रतिज्ञैकदेशासिद्धता इत्याह-"तत्र च" तदुद्भूतादेरपि उत्तारणे "दोषसम्भवात्" मरणाद्यनर्थसम्भवात् , तथेति हेत्वन्तरसमुच्चये "कर्तुम्" उत्तारणस्य तदुद्भूतादेः, अशक्यत्वात् , हेतुमाह-"प्रयासनैष्फल्यात्" प्रयासस्य-प्रयत्नस्य नैष्फल्याद्-उत्तारणीयोत्तारलक्षणफलाभावात् , अभ्युच्चयमाह-"नच” नैव "उपायमार्गणमपि" उत्तारणोपायगवेषणमपि परोपन्यस्तं न विचाररूपं, किन्तु विचाररूपमेव, यदि नामैवं ततः किमित्याह-"तत्" तस्मादू "इहापि” उत्तारणोपाये, आस्तां तावत्प्रकृतवचनार्थे "विचारो" विमर्शः “अना १ एवं शास्त्रमनाद्रियमाणः सदोषं वा मन्यमानः शास्त्राराधको न स्यादिति । २ वेदोक्तमात्रत्वेन प्रवर्त्तनं ॥ 000000000000000000000 அGOOGGERCOG C in Education Intematon For Private Personel Use Only Page #155 -------------------------------------------------------------------------- ________________ जा श्रयणीय एव" न विधेय एव परमते, अथातीन्द्रियत्वात् युक्तेरविषयो वचनार्थः, इदं च कूपपतितोत्तारणं तथाविधं न भविष्यतीत्याशङ्कयाह दैवायत्तं च तद्, अतीन्द्रियं च दैवमिति युक्तेरविषयः, शकुनाद्यागमयुक्तिविषयतायां तु समान का 18 एव प्रसङ्ग इतरत्रापीति, तस्माद्यथाविषयं त्रिकोटिपरिशुद्धविचारशुद्धितः प्रवर्त्तितव्यमित्युक्तं च-18 ___ "देवायत्तं च" काधीन "त" उत्तारणं, ततः किमित्याह-"अतीन्द्रियं च” इन्द्रियविषयातीतं च तदुत्तारणहेतुः "दैवं" कर्म "इति” अस्माद्धेतोः “युक्तेः" विचारणस्याविषयो, भवन्मतेन वचनमात्रस्यैव विषयत्वात् , कथं तत्र सम्यगविज्ञाते तदायत्तायोत्तारणाय प्रवृत्तिरिति, पुनरप्यभिप्रायान्तरमाशङ्कयाह-"शकुनाद्यागमयुक्तिविषयतायां तु" शकुनाद्यागमश्चादिशब्दाद् ज्योतिष्काद्यागमग्रहो युक्तिश्च-विचारस्तद्विषयतायां तु दैवस्यानुकूलेतररूपस्य समान एव प्रसङ्गः "इतरत्रापि” परमब्रह्मादावतीन्द्रिये वचनार्थे, तदपि युक्त्यागमाभ्यां विचारयितुं प्रयुज्यत इत्ययुक्तमुक्तं प्राकू "सादिप-100 थक्त्वममीषामनादि चेत्यादि" इतिः-प्रक्रमसमाप्त्यर्थः, तस्माद्-वचनमात्रस्याप्रामाण्यात् “यथाविषयं” कषादिसर्वविषयानतिक्रमेण"त्रिकोटिपरिशुद्धविचारशुद्धितः" तिसृभिः-कपच्छेदतापलक्षणाभिरादिमध्यावसानाविसंवादलक्षणाभिर्वा कोटिभिः | परिशुद्धो-निर्दोषो यो विचारो-विमर्शस्तेन या शुद्धिः-वचनस्य निर्दोषता तस्याः सकाशात् , प्रवर्तितव्यं हेयोपादेययोः, "आगमेनानुमानेन, ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां, लभते तत्त्वमुत्तमम् ॥ १॥ 00000000000000000000000 थक्त्वममा काटिपरिशुद्धविचारणामस्तेन या शुद्धिः या प्रकल्पय For Private & Personel Use Only Page #156 -------------------------------------------------------------------------- ________________ ॥ ६९ ॥ ललितवि० आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ २ ॥ आगमो ७ ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसम्भवात् ॥ ३ ॥ तच्चैतदुपपत्त्यैव, | गम्यते प्रायशो बुधैः । वाक्यलिङ्गा हि वक्तारः, सद्वाक्यं चोपपत्तिमत् ॥ ४ ॥ अन्यथाऽतिप्रसङ्गः स्यात्, तत्तया रहितं यदि । सर्वस्यैव हि तत्प्राप्तेरित्यनर्थो महानयम् ॥ ५ ॥” इत्यलं प्रसङ्गेन, तदेवमर्हतां बहुत्वसिद्धि:, विषय बहुत्वेन च नमस्कर्तुः फलातिशयः, सदाशयस्फातिसिद्धेः । आह— एकया क्रियया अनेकविषयीकरणे कैवाशयस्फातिः, ?, नन्वियमेव यदेकया अनेकविषयीकरणं, विवेकफलमेतत्, आह - एवं ह्येकक्रिययाऽनेकसन्माननं बहुब्राह्मणैकरूपकदानतुल्यं, तत् कथं नाल्पत्वम् ?, उच्यते, क्रियाभेदभावात् सा हि रत्नावलीदर्शन क्रियेवैकरत्नदर्शनक्रियातो भिद्यते, हेतुफलभेदात्, सर्वार्ह - दालम्बनेयमिति हेतुभेदः, प्रमोदातिशयजनिकेति च फलभेदः, कथमित्थमल्पत्वं ?, ब्राह्मणैकरूपकदानोदाहरणं त्वनुपन्यसनीयमेव, रूपकादिव नमस्कारात् ब्राह्मणानामिवार्हतामुपकारायोगात्, | कथं तर्हि तत्फलमिति ?, उच्यते, तदालम्बनचित्तवृत्तेः, १ विधि० प्र० । २ प्रायशो गम्यते बुधैः प्र० । 960900666 १००००0000000 पं० युता. ॥ ६९ ॥ Page #157 -------------------------------------------------------------------------- ________________ RT "तदालम्बनचित्तवृत्तेरिति” भगवदालम्बनचित्तवृत्तेर्नमस्काररूपायाः, तत्फलमिति सम्बध्यते, नन्वेवं तर्हि भगव-11 लद्भ्य इत्याशङ्कयाहमतदाधिपत्यतः तत एव तद्भावात्,चिन्तामणिरत्नादौ तथा र्दशनादिति वक्ष्यामः,कथमेकपूजया सर्वपूजा भिधानं?,तथा चागमः 'एगम्मि पूइयंमी,सवे ते पूइया होति”अस्ति एतद्,विशेषविषयं तु तुल्यगुणत्व-18 ज्ञापनेनैषामनुदारचित्तप्रवर्त्तनार्थं तदन्येषां सर्वसम्पत्परिग्रहार्थ सङ्घपूजादावाशयव्याप्तिप्रदर्शनार्थं च ॥ ____ "तदाधिपत्यतो" भगवदाधिपत्यतो, भगवन्त एव तच्चित्तवृत्तेस्तजनकेषु हेतुषु प्रधानत्वेनाधिपतयस्ततः "तत" एव | भगवद्भ्य एव "तद्भावात्" क्रियाफलभावात् , कथमित्याह-"चिन्तामणिरत्नादौ तथा दर्शनात्" चिन्तामण्यादौ प्रणिधानादेर्भवत् फलं चिन्तामणिरत्नादेर्भवतीति लोके प्रतीतिदर्शनाद्, “अनुदारे"त्यादि, "अनुदारचित्तप्रवर्तनार्थम्" अनु| दारचित्तो हि कार्पण्यात्सर्वपूजां कर्तुमशक्नुवन्नैकमपि पूजयेद्, अतस्तत्प्रवर्त्तनार्थमुच्यते एगमीत्यादि, द्वितीयं कारणमाह-"तदन्येषां पूज्यमानादन्येषां भगवतां, "सर्वसम्पत्परिग्रहार्थं च" सर्वा-निरवशेषाः सम्पदः-स्तोतव्यहेतुसम्पदादय उक्तरूपास्तासामवबोधनार्थ च, तेऽपि परिपूर्णसम्पद एवेति भावः, “सङ्घपूजादौ" सङ्घचैत्यसाधुपूजादौ आशयव्याप्तिप्रदर्शनार्थ चेति तृतीयं कारणमिति ॥ १ तद्भग० प्र० 000000000000000000000000 అంతంతంంంంంంంంంంంంంంం en Education For Private Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ ललितवि० एवंभूतश्चायमाशय इति, तदाऽपरागत हर्षादिलिङ्गसिद्धेर्भावभावकस्य विज्ञेय इति एवमात्मनि ॥ ७० ॥ गुरुषु च बहुवचनमित्यपि सफलं वेदितव्यं तत्तुल्या परगुणसमावेशेन तत्तुल्यानां परमार्थेन तत्त्वात्, | कुशलप्रवृत्तेश्च सूक्ष्माभोगपूर्वकत्वात्, अतिनिपुणबुद्धिगम्यमेतदिति पर्याप्तं प्रसङ्गेन । नमो जिनेभ्यो । | जितभयेभ्य इति । सर्वज्ञ सर्वदर्शिनामेव शिवाचलादिस्थान संप्राप्तेर्जितभयत्वाभिधानेन प्रधानगुणाप| रिक्षयप्रधानफलाये भय सम्पदुक्तेति ९ ॥ इह चादौ प्रेक्षापूर्वकारिणां प्रवृत्त्यङ्गत्वात् अन्यथा तेषां १००००० "एवंभूतश्च” व्यापकश्च "अयं" सङ्घदिपूजाविषय आशयः, कुत इत्याह "इति" एवं यथा एकस्मिन् पूज्यमाने तथा |" तदा " एक पूजाकाले “अपरागतहर्षादिलिङ्गसिद्धेः" अपरेष्वपूज्यमानेषु सङ्घादिदेशेष्वागतेषु - तत्कालमेव प्राप्तेषु तेषु विषये आगतस्य - आरूढस्य हर्षपूजाभिलाषादिलिङ्गस्य सिद्धेर्भावश्रावकस्य विज्ञेयो न त्वन्यथा, तथाविधविवेकाभावेन पूज्य| मानव्यतिरेकेणान्येषु हर्षादिलिङ्गाभावात्, “कुशलप्रवृत्तेरिति" कुशलानां - बुद्धिमतां प्रवृत्तेः - ' एगंमि पूइयंमी' त्यादिकायाः प्रवृत्त्यसिद्धेः प्रेक्षापूर्व कारित्वविरोधात् स्तोतव्यसम्पदुपन्यासः, तदुपलब्धावस्या एव प्रधानासा धारणासाधारणरूपां हेतुसम्पदं प्रति भवति विदुषां जिज्ञासा तद्भाजनमेते इति तदुपन्यासः, तद्१ लाप्यु० प्र० । २ नेदम् प्र० । पं० युता ॥ ७० ॥ Page #159 -------------------------------------------------------------------------- ________________ GOOT@G वगमेऽप्यस्या एवासाधारणरूपां हेतुसम्पदं प्रति परम्परया मूलशुद्ध्यन्वेषणपरा एते इति तदुप-का न्यासः, तत्परिज्ञानेऽपि तस्या एव सामान्येनोपयोगसम्पदं प्रति परम्परया फलप्रधानारम्भप्रवृत्तिशीला एते इति तदुपन्यासः, तत्परिच्छेदेऽपि उपयोगसम्पद एव हेतुसम्पदं प्रति विशुद्धिनिपुणारम्भभाज। एते इति तदुपन्यासः, एतद्दोधेऽपि स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पदं प्रतीति सामान्यविशेषरूपफलदर्शिन एत इति तदुपन्यासः, एतद्विज्ञानेऽपि स्तोतव्यसम्पद एव सकारणां खरूपस-16 लम्पदं प्रति विशेषनिश्चयप्रिया एते इति तदुपन्यासः, एतत्संवेदनेऽप्यात्मतुल्यपरफलकर्तृत्वसम्पदं । प्रतीति अतिगम्भीरोदारा एते इति तदुपन्यासः, एतत्प्रतीतावपि प्रधानगुणापरिक्षयप्रधानफलाप्या भयसम्पदं प्रति भवति विदुषां जिज्ञासा दीर्घदर्शिन इति तदुपन्यासः, अनेनैव क्रमेण प्रेक्षापूर्वका-1 रिणां जिज्ञासाप्रवृत्तिरित्येवं सम्पदामुपन्यासः, एतावत्सम्पत्समन्विताश्च निःश्रेयसनिबन्धनमेते | एतद्गुणबहुमानसारं "तद्भाजनमेत इति" तद्भाजन-जिज्ञासाभाजनं एते-प्रेक्षापूर्वकारिणः, "एतद्गुणेत्यादि" एतद्गुणबहुमानसारम् एतेषां१ नेदम् प्र० । २ एतत्प० प्र। ३ प्रतीति प्र०। ४ फलाप्यु० प्र०। இருருருருருருரு 00000000000 For Private & Personel Use Only Page #160 -------------------------------------------------------------------------- ________________ ललितषिरस्तोतव्यसम्पदादीनां गुणानां बहुमानेन-प्रीत्या सारं स एव वा सारो यत्र तत्सम्यगनुष्ठानं भवतीति सम्बन्धः, कथमित्याह॥ ७१॥ विशेषप्रणिधाननीतितस्तत्तद्दीजाक्षेपसौविहित्येन सम्यगनुष्ठानमिति च ज्ञापनार्थं, एकानेकखभा |ववस्तुप्रतिबद्धश्चायं प्रपञ्च इति सम्यगालोचनीयं, "विशेषप्रणिधाननीतितः" विशेषेण-विभागेन स्तोतव्यसम्पदादिषु गुणेषु प्रणिधान-चित्तन्यासस्तदेव नीतिः-प्रणिधी| यमानगुणरूपस्वकार्यप्राप्तिहेतुस्तस्याः "तद्वीजाक्षेपसौविहित्येन" तस्य-गुणस्याहत्त्वभगवत्त्वादेबीज-हेतुस्तदावारककर्महासस्तदनुकूलशुभकर्मबन्धश्च तस्य "अक्षेपः” अन्यभिचारस्तेन सौविहित्य-सुविधानं तेन “सम्यग" भावरूपम् अनुष्ठानमिति च ज्ञापनार्थम्-एतच्च ज्ञापितं भवतीतिभावः, इयं च चित्रा सम्पन्न स्याद्वादमन्तरेण सङ्गतिमङ्गतीति तत्सिद्ध्यर्थमाह-"एकानेकस्वभाववस्तुप्रतिबद्धश्च" द्रव्यपर्यायस्वभावाहल्लक्षणवस्तुनान्तरीयकः पुनः “अयम्" अनन्तरोक्तः । "प्रपञ्चः" चित्रसम्पदुपन्यासरूप "इति” एतत् “सम्यगालोचनीयं" अन्वयव्यतिरेकाभ्यां यथेदं वस्तु सिध्यति तथा विमर्शनीयं, विपक्षे बाधामाह___ अन्यथा कल्पनामात्रमेता इति फलाभावः, एकानेकखभावत्वं तु वस्तुनो वस्त्वन्तरसम्बन्धावि-| भूतानेकसम्बन्धिरूपत्वेन पितृपुत्रभ्रातृभागिनेयादिविशिष्टैकपुरुषवत् , १ चित्ररूपस्य गु० प्र०। ॥ ७१॥ For Private & Personel Use Only Page #161 -------------------------------------------------------------------------- ________________ "अन्यथा" एकानेकस्वभावाभावेऽहंतां "कल्पनामात्र" कल्पना एव केवला निर्विषयबुद्धिप्रतिभासरूपा "एताः" चित्राः सम्पदः, ततः किमत आह-"इति" अतः कल्पनामात्रत्वात् “फलाभावो" मिथ्यास्तवत्वेन सम्यक्स्तवसाध्यार्थाभावो, न चैवं, सफलारम्भिमहापुरुषप्रणीतत्वादासामित्येतदुपन्यासान्यथानुपपत्त्यैव चित्ररूपवस्तुसिद्धिरिति । पुनः सामान्येन चित्ररूपवस्तुप्रत्यायनाय प्रयोगमाह-एकानेकस्वभावत्वं तु वस्तुन इति साध्यनिर्देशः, अत्र हेतुः वस्त्वन्तरैःसाध्यधर्मिव्यतिरिक्तैर्यः सम्बन्धः-तत्स्वभावापेक्षालक्षणस्तेनाविर्भूतान्यनेकानि-नानारूपाणि सम्बन्धीनि-सम्बन्धवन्ति रूपाणि स्वभावात् यस्य तत्तथा तस्य भावस्तत्त्वं तेन, दृष्टान्तमाह-पितृपुत्रभ्रातृभागिनेयैरादिशब्दात् पितृव्यमातुलपितामहमातामहपौत्रदौहित्रादिभिर्जनप्रतीतैः विशिष्ट-उपलब्धसम्बन्धो यः "एको” द्रव्यतया पुरुषः-तथाविधपुमां|स्तस्येव, अस्यैव दृढत्वसम्पादनार्थ पुनदृष्टान्तान्तरमाह पूर्वापरान्तरितानन्तरितदूरासन्ननवपुराणसमर्थासमर्थदेवदत्तकृतचैत्रखामिकलब्धक्रीतहतादिरूपघट- 18 विद्वा, सकललोकसिद्धश्चेह पित्रादिव्यवहारः, भिन्नश्च मिथः, तथा प्रतीतेः, तत्तत्वनिबन्धनश्च, Is “पूर्वेत्यादि” तत्तदपेक्षया पूर्वापरादिपञ्चदशरूपः, आदिशब्दादणुमहदुच्चनीचाद्यनेकरूपश्च यो घटस्तस्येव वा 0 १ हेतुमाह प्र०। २ एको घटोऽन्यैर्घटैविशिष्टो वाच्यतया भिद्यते । ருருருருருருரு For Private & Personel Use Only Page #162 -------------------------------------------------------------------------- ________________ युता. ललितविक एकानेकस्वभावत्वमिति, हेतुसिद्ध्यर्थमाह-"सकललोकसिद्धश्च" अविगानप्रवृत्तेः "इह" जगति “पित्रादिव्यवहारः" तथाविधाभिधानप्रत्ययप्रवृत्तिरूपो “भिन्नश्च" पृथक् "मिथः" परस्परम्, अन्यो हि पितृव्यवहारोऽन्यश्च पुत्रादीनां, कुत ॥७२॥ इत्याह-"तथा" मिथो भिन्नतया "प्रतीते" सर्वत्र सर्वदा सर्वैः प्रत्ययात् “तत्तत्त्वनिवन्धनश्च" तस्य-पित्रादितया व्यवहरणीयस्य तत्त्वं-पित्रादिरूपत्वं निबन्धनं यस्य स तथा, चकार उक्तसमुच्चये, एतदपि कुत इत्याह अत एव हेतोः, वासनाभेदादेवायमित्ययुक्तं, तासामपि तन्निबन्धनत्वात, नैकखभावादेव ततस्ता इतिरूपात् , __“अत एव" तथाप्रतीतेरेव हेतोः, न च सम्यक्प्रतीतिरप्रमाणं, सर्वत्रानाश्वासप्रसङ्गाद्, अत्रैव पराकृतं निरस्यन्नाहTO “वासनाभेदादेव” व्यवहर्तृवासनावैचित्र्यादेव, न पुनश्चित्रकस्वभावाद्वस्तुनः “अयं” पितृपुत्रादिव्यवहारो दृष्टान्ततयो पन्यस्त “इति" एतत्सुगतशिष्यमतम् “अयुक्तम्" असङ्गतं, ते हि निरंशैकस्वभावं प्रतिक्षणभङ्गवृत्ति वस्तु प्रतिपन्ना इति न तालम्बनोऽयमेकस्मिन्नपि स्थिरानेकखभावसमर्पकः पितृपुत्रादिव्यवहारः, किन्तु प्रतिनियतव्यवहारार्थिकुशलकल्पितसङ्केताहितविचित्रवासनापरिपाकतः कल्पितकथाव्यवहारवद् असद्विषय एव प्रवर्तत इति, कुतोऽयुक्तत्वमित्याह-"तासामपि" वासनानां न केवलं व्यवहारस्य, "तन्निबन्धनत्वाद् व्यवह्रियमाणवस्तुनिबन्धनत्वाद् , अत १ पृथक्त्वं प्र० । २ स्वरूपस्वभावत्वं । ३ पित्रादिव्यवहारस्य । ४ मनस्कारः । ५ यः पूर्व वस्तुनोऽनेकस्वभावसिद्धयर्थ दृष्टान्ततयोक्तः पित्रादिव्यवहारः स वासनाभेदात् प्रवृत्तोऽस्ति न वस्त्वनेकस्वभावतोऽस्तीति । ६ निरंशैकवस्तुस्वभावालम्बनप्रवृत्तौ न भवति ॥ கருருருருருரு व्यवहर्तृवासनावैचित्र्यादअयुक्तम्” असङ्गतं, तपतपुत्रादिव्यवहारः, किन्तु इति, कुतोऽयुक्त Jan Education Intemanona For Private Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ निबन्धनत्वे 'नित्यं सत्त्वमसत्त्वं वे'त्यादिप्रसङ्गात् , एवमपि किमित्याह-"नैकस्वभावादेव"नैकान्तकरूपादेव "ततो" व्यवहारविषयवस्तुनः “ताः" पित्रादिवासना इति, विपर्यये बाधकमाह-"रूपात्" कृष्णनीलादेर्वर्णात् रसादिवासनापत्तेः, जातिभेदतो नैतदित्यप्ययुक्तं, नीलात्पीतादिवासनाप्रसङ्गात काभावत्वान्नैतदित्यप्यसत्, वामात्रत्वेन युक्त्यनुपपत्तेः, न हि नीलवासनायाः "रसादिवासनापत्तेः" रसस्पर्शादिविचित्रवासनांपत्तेः, एकस्वभावादपि परैरनेकवासनाभ्युपगमात्, परिहारान्तरमाश|| याह-"जातिभेदतो" रूपरसादिजातिविभागतो "नैतत्" न रूपाद्रसादिवासनापत्तिः, अत्यन्तभिन्ना हि रूपजाते र सादिजातिः, कथमिव ततो रसादिवासनाप्रसङ्ग इति, तदप्ययुक्तं, कुत इत्याह-"नीलाद्" रूपविशेषाद्रूपत्वेनाभिन्नजातीयात् “पीतादिवासनाप्रसङ्गाद" द्रष्टुः पीतरक्तादिसजातीयवासनाप्रसङ्गात्, परिहारान्तरापोहायाह-"तत्तत्स्वभावत्वात्" तस्य-नीलादेस्तत्स्वभावत्वात्-पीतादिवासनानां सजातीयानामप्यजननस्वभावत्वात् , नीलादिवासनाया एव जननखभावत्वात् , न च स्वभावः पर्यनुयोगार्हः, 'अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यते' इति, "न" नैव "एतत्" नीलात्पीतादिवासनाजन्मप्रसञ्जनम् “इति” एतदपि परिहारान्तरमसत्-असुन्दरं, कुत इत्याह-"वाङमात्रत्वेन" वाङ्मात्रमेवेदमिति युक्त्यनुपपत्तेः, तामेव भावयति-"न हि नीलवासनायाः" सकाशात् , १ यद्येतत्स्यात्तदा चक्षुषोऽपि रसादिज्ञानोद्भवः स्यात्सर्वेन्द्रियेभ्यः सर्वविषयज्ञानोद्भवः सुलभः स्यान्न च भवतीति ॥ ल०१३ Jain Education Intel For Private & Personel Use Only HDww.jainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ७३ ॥ पीतादिवत्पित्रादिवासनाया न भिन्ना पुत्रादिवासनेति निरूपणीयं, नोपादानभेदोऽप्यत्र परिहारः “पीतादिवत्” पीतरक्तादिवासनावत् “पित्रादिवासनायाः" पित्रादिवासनामपेक्ष्य" न भिन्ना" न पृथकू पुत्रादिवासना किन्तु ! भिन्नैवेति, “इति” एतन्निरूपणीयं सूक्ष्माभोगेन, यथा नीलादि दृष्टं सन्नीलादिस्ववासनामेव करोति, न भिन्नां | पीतादिवासनामपि, तथैकस्वभावं वस्तु पित्रादि वासनामेकामेव कुर्यात्, न तद्व्यतिरिक्तामन्यां पुत्रादिवासनामपीति, | पुनराशङ्कापरिहारायाह – “न” नैव “उपादानभेदोऽपि न केवलं व्यवहरणीयपित्रादिनिमित्तो वासनाभेदः, किन्तु ? ॐ व्यवहारकोपादानकारणविशेषोऽपि वासनाभेदहेतुः "अत्र” एकस्वभावे वस्तुनि अनेकव्यवहारासाङ्गत्ये प्रेरिते "परिहारः " उत्तरं, परो हि पुत्रादेर्वासनाभेदनिमित्तत्वे प्रतिहते सति कदाचिदिदमुत्तरमभिदध्यात् यदुत - येयमेकस्मिन्नपि देवदत्ता - दावनेकेषां तं प्रति पितृपुत्रादिरूपतया व्यवस्थितानां या पुत्रादिवासनाप्रवृत्तिः सा तेषामेव स्वसन्तानगतमनस्कारलक्ष| गोपादानकारणभेदनिबन्धना, ने व्यवहियमाणवस्तुस्वभावभेदनिमित्तेति एतदपि अनुत्तरमेव, कुत इत्याह 90961 एकस्यानेकनिमित्तत्वायोगात्, न दर्शनादेवाविरोध इति, अभ्युपगेमे विचारोपपत्तेः न च सो | ऽप्येवं न विरुध्यत एव तदेकस्वभावत्वेन विरोधात् न चैकानेकस्वभावेऽप्ययमिति, तथा दर्शनोपपत्ते १ नेदम् प्र० २ अभ्युपगमवि० प्र० ॥ 46699000C************ पं० युता. ॥ ७३ ॥ Page #165 -------------------------------------------------------------------------- ________________ रिति, न हि पितृवासनानिमित्तस्वभावत्वमेव पुत्रवासनानिमित्तखभावत्वं, नीलपीतादावपि तद्भावापत्तेरिति, परिभावनीयमेतत् , एवं उभयथाऽपि "एकस्य" देवदत्तादेः "अनेकनिमित्तत्वायोगादू" अनेकेषां-पितृपुत्रादिव्यवहर्तृणां सहकारिभावायोगात् , ते हि तमेकं सहकारिणमासाद्य उपादानभेदेऽपि तथा सर्ववासनावन्तो भवन्ति, न च तस्य तदनुगुणतावत्स्वभावदरिद्रस्यानेकसहकारित्वं युक्तम्, अथ स्यात् 'न हि दृष्टेऽनुपपन्नं नाम दृश्यते हि एकस्मिन्नविभागवति सहकारिणि स्वोपादानभेदादनेकवासनाप्रवृत्तिः, एतत्परिहारायाह-"न" नैव “दर्शनादेव" प्रत्यक्षज्ञानरूपात् केवलाद् अविरोधः प्रस्तुतवासनाभेदस्येति, कुत इत्याह-"अभ्युपगमे विचारोपपत्तेः" अभ्युपगमो हि विचारयितुमुपपन्नो न दर्शनं, यद्येवं ततः किमित्याह-"न च” नैव "सोऽपि” अभ्युपगमः, अपिशब्दाद्दर्शनं च, "एवम्" एकस्यानेकसहकारित्वाभ्युपगमे न विरु| ध्यत एव, किन्तु विरुध्यत एव, कथमित्याह-"तदेकस्वभावत्वेन" व्यवह्रियमाणवस्तुनो निरंशैकस्वभावत्वेन "विरोधात्" निराकरणाद् , अनेकसहकारित्वाभ्युपगमस्य तस्यानेकस्वभावापेक्षित्वात्, अथानेकान्तेऽप्येकान्तपक्षक्षणप्रसङ्गपरिहारायाह-"न च" नैव “एकानेकस्वभावे" अनेकान्तरूपे विरोध एवेत्यपिशब्दार्थः, “अयमिति" व्यवहारविरोध | इति, कुत इत्याह-"तथा दर्शनोपपत्तेः" यथा वस्त्वभ्युपगतं तथा दर्शनेन व्यवहारस्योपपत्तेः-घटनात्, तामेवाह-नहि पितृवासनानिमित्तस्वभावत्वमेव, एकानेकस्वभावे वस्तुनि, पुत्रवासनानिमित्तस्वभावत्वं, स्वभाववैचित्र्यदारिद्याद्, वि १ भावनीय पञ्जिका २ पित्रादित्वेन भाषकाणां ३ वक्तव्यं ४ प्रसूतिः प्र० ५०वाक्षेपात् ॥ For Private & Personel Use Only Page #166 -------------------------------------------------------------------------- ________________ ललितवि० पं० युता. ॥ ७४॥ கருடு 000000000000 पक्षे बाधामाह-"नीलपीतादावपि" विषये "तद्भावापत्तेः" नीलवासनानिमित्तस्वभावत्वमेव पीतादिवासनानिमित्तस्व| भावत्वमित्याद्यापत्तेरिति, "भावनीय" परिभावनीयमेतत् यदुत-एकमेव वस्तु विचित्रवासनावशेन विचित्रव्यवहारप्रवृत्तिहेतुरिति न भवतीत्यर्थः, अन्यथा तत एव सर्वव्यवहारसिद्धेः किं जगद्वैचित्र्याभ्युपगमेन ?, प्रकृतसिद्धिमाह-"एवम्" उक्तनीत्या उभयथापि प्रकारद्वयेनापि, तदेवाह उपादाननिमित्तभेदेन न सर्वथैकखभावादेकतोऽनेकफलोदयः, केषाञ्चिदहेतुकत्वोपपत्तेः, "उपादाननिमित्तभेदेन” उपादानभेदेन निमित्तभेदेन च 'न' नैव "सर्वथैकस्वभावतः" एकान्तकस्वभावात्, “एकतः" एकस्माद्धेतोः “अनेकफलोदयः” अनेकस्य-ऐहिकामुष्मिकरूपस्य फलस्य-कार्यस्य प्रसवः, यथा परैः परिकल्प्यते, तेषां हि | किल रूपालोकमनस्कारचक्षुलक्षणा रूपविज्ञानजननसामग्री, यथोक्तम्-"रूपालोकमनस्कारचक्षुर्व्यः सम्प्रवर्त्तते । विज्ञानं मणिसूर्याशुगोसकृद्भय इवानलः ॥१॥” इति, अत्र च रूपविज्ञानजनने प्राच्यज्ञानक्षणलक्षणो मनस्कार उपादानहेतुरिति, शेषाश्च रूपादित्रितयक्षणा निमित्तहेतवः, एवं रूपालोकचक्षुषामपि स्वस्वप्राच्यक्षणाः स्वस्वकार्यजनने उपादानहेतवः, |शेष त्रितयं च निमित्तहेतुरिति, एवमेकस्मादेकस्वभावादेकवस्तुनोऽन्येनान्येनोपादानहेतुनाऽन्यैश्चान्यैश्च निमित्तहेतुभिः | सहायैरनेककार्योदयः सर्वसामग्रीषु योज्य इति, एतन्निषेधानभ्युपगमे बाधकमाह-"केषामित्यादि" एकतोऽनेकफलो IO७४॥ |दये “केपाश्चित्" फलानाम् 'अहेतुकत्वोपपत्तेः" निर्हेतुकत्वोपपत्तेः, कथमित्याह १ स्वप्रा० प्र०२ स्वकार्य प्र०॥ 3900000000000000000 For Private & Personel Use Only Page #167 -------------------------------------------------------------------------- ________________ TEGOGGOOGO ___ एकस्यैकत्रोपयोगेनापरत्राभावात्, अनेककार्यकरणैकखभावत्वकल्पना तु शब्दान्तरेणैतदभ्युपग-10 मानुपातिन्येव, निरूपितमेतदन्यत्र, 'यतः स्वभावतो जातमेकं नान्यत्ततो भवेत् । ___ "एकस्य" हेतुस्वभावस्य "एकत्र" फले “उपयोगेन” व्यापारेण"अपरत्र" फलान्तरे अभावात् उपयोगस्य, आशङ्कान्तरपरिहारायाह-"अनेककार्यकरणैकस्वभावत्वकल्पना तु" एकोऽपि वस्तुस्वभावोऽनेककार्यकरणस्वभावः, ततो न केषाञ्चिदहेतुकत्वमित्येषा पुनः कल्पना "शब्दान्तरेण" अस्मदभ्युपगमादेकमनेकस्वभावमित्यस्माच्छब्दान्तरेण एकमनेककार्यकरणस्वभावमेवंलक्षणेन "एतदभ्युपगमानुपातिन्येव" एकमनेकस्वभावमित्यस्मन्मतानुसारिण्येव, न ह्येकस्मात्कथञ्चित्स्वभावभेदमन्तरेणानेकफलोदय इति प्राकूचर्चितमेव, निरूपितम् “एतद्" अनन्तरोक्तम् “अन्यत्र" अनेकान्तजयपताकायां, यथा निरूपितं तथैवाह-“यत इत्यादिश्लोकद्वयं" यतो-यस्मात् “स्वभावतो" वस्तुगतरूपरसादिरूपादुपादानभूतात् | "जातम्" उत्पन्नं "एक" कार्य वस्त्ररागादि, "नान्यत्" द्वितीयं स्वग्राहकप्रत्यक्षादिकं सहकारिभावेन “ततो" वस्तुस्वभावात् "भवेत्” जायेत, हेतुमाह, कृत्स्नं प्रतीत्य तं भूतिभावत्वात्तत्स्वरूपवत् ॥ १॥ अन्यच्चैवंविधं चेति, यदि स्याकिं विरुध्यते?। al तत्वभावस्य कात्स्येन, हेतुत्वं प्रथमं प्रति' ॥२॥ इत्यादिना ग्रन्थेनेति नेह प्रतन्यते । तदेवं | शानिरुपचरितयथोदितसम्पत्सिद्धौ सर्वसिद्धिरिति व्याख्यातं प्रणिपातदण्डकसूत्रम् ॥ SECREGாரு ECOBOOSE For Private & Personel Use Only Page #168 -------------------------------------------------------------------------- ________________ ललितवि० "कृत्स्नं" समस्तं "प्रतीत्य" आश्रित्य "त" वस्तुस्वभावं “भूतिभावत्वाद्" भवनस्वभावत्वाद्, आद्यस्यैव कार्यस्य दृष्टान्त॥७५ ॥ माह-"तत्स्वरूपवद्” यथा स्वभावस्य हेतुभूतस्याधिकृतककार्यगतस्वभावस्य वा स्वरूपं स्वभावकात्याश्रयेणैव भवति, तथा प्रथममपि कार्यमिति पराभिप्रायमाशङ्कयाह-"अन्यच्च" द्वितीयं च, कार्यमिति गम्यते, “एवंविधं च” त तुजन्यं च "इति" एतद् "यदि स्याद्" यदि भवेत् किं विरुध्यते?, न किञ्चित्, तदपि भवत्विति भावः, अत्रोत्तरं-"तत्स्वभावस्य"वस्तुगतरूपरसादिरूपस्य “कार्येन" सर्वात्मना “हेतुत्वं" निमित्तत्वं "प्रथमं प्रति" आदिकार्यमाश्रित्य विरुध्यते, इदमुक्तं भवति-सर्वात्मनोपयुक्तत्वादाद्यकार्य एवं कुतस्ततः कार्यान्तरसम्भवः, तत्सम्भवे च न प्रथमकार्ये तस्य कात्योपयोगः, का इति बलादनेकरूपवस्तुसिद्धिरिति, आदिशब्दादन्यकारिकाग्रन्थो दृश्यः, ___ तदेतदसौ साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्गप्रणिपातं करोति, भूयश्च पादपुञ्छनादि-12 ॐ निषण्णो यथाभावं स्थानवालम्बनगतचित्तः सर्वसाराणि यथाभूतान्यसाधारणगुणसङ्गतानि भगवतां दुष्टालङ्कारविरहेण प्रकृष्टशब्दानि भाववृद्धयेऽपरयोगव्याघातवर्जनेन परिशुद्धामापादयन्योगमन्येषां सद्विधानतः सर्वज्ञप्रणीतप्रवचनोन्नतिकराणि भावसार परिशुद्धगम्भीरेण ध्वनिना सनि " राना सान भताङ्गः सम्यगनभिभवन् गुरुध्वनि, तत्प्रवेशात् , अगणयन् देशमशकादीन् देहे योगमुद्रया रागा१ स्वरूपं स्वरूपं प्र० ३ यथाभव्यं ३ ०णीतवचनो० प्र०॥ 000000000000000 ॥ ७५ ।। For Private & Personel Use Only Page #169 -------------------------------------------------------------------------- ________________ दिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति, एतानि च तुल्यान्येव प्रायशः, अन्यथा योगव्याघातः, का तदज्ञस्य तदपरश्रवणं, एवमेव शुभचित्तलाभः, “यथेत्यादि” यथाभावं-यथायोग्यं “स्थानवालम्बनगतचितः” स्थान-योगमुद्रादि, वर्णाः-चैत्यवन्दनसूत्रगताः, अर्थः-तस्यैवाभिधेयम् आलम्बन-जिनप्रतिमादि तेषु गतम्-आरूढं चित्तं यस्य स तथा, यो हि यत्स्थानवालम्बनेषु || || मध्ये मनसाऽवलम्बितुं समर्थः तद्गतचित्तः सन्नित्यर्थः॥ 2 तद्व्याघातोऽन्यथेति योगाचार्याः, योगसिद्धिरेव अत्र ज्ञापकं, द्विविधमुक्तं-शब्दोक्तमर्थोक्तं च, तदेतदर्थोक्तं वर्त्तते, शुभचित्तलाभार्थत्वाद्वन्दनाया इति, एवं च सति तन्न किञ्चिद् यदुच्यते परैरुप-lel हासबुद्धया प्रस्तुतस्यासारतापादनाय, तद्यथा-"अलमनेन क्षपणकवन्दनाकोलाहलकल्पेन अभाकविताभिधानेन”, उक्तवदभाविताभिधानायोगात् , स्थानादिगर्भतया भावसारत्वात् , तदपरस्याऽऽगम-10 |बाह्यत्वात्. पुरुषप्रवृत्त्या तु तहाधाऽयोगात , अन्यथाऽतिप्रसङ्गादिति न किञ्चिदेव । एवंभः = 1 त्रैर्वक्ष्यमाणप्रतिज्ञोचितं चेतोभावमापाद्य पञ्चाङ्गप्रणिपातपूर्वकं प्रमोदवृद्धिजनकानभिवन्द्याचार्यादीन् । १०चार्यादीनां प्र. 0000000000000000 00000000000000000000 For Private & Personel Use Only Page #170 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ७६ ॥ 100000 1000003 गृहीतभावः सहृदयेनटवत् अधिकृत भूमिकासम्पादनार्थं चेष्टते वन्दनासम्पादनाय ॥ ( इति प्र| णिपातसूत्रव्याख्या ) ॥ “द्विविधेत्यादि” द्विविधं द्विप्रकारमुक्तं प्रवचनार्थदेशः, तदेव व्यनक्ति - "शब्दोक्तं" सूत्रादिष्टमेव " अर्थोक्तं " सूत्रार्थयुक्तिसामर्थ्यगतं । इति श्रीमुनिचन्द्रसूरिविरचितललितविस्तरा पञ्जिकायां प्रणिपातदण्डकः समाप्तः ॥ स चोत्तिष्ठति जिनमुद्रया पठति चैतत्सूत्रम् - 'अरिहंत चेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए बोहिलाभवत्तिआए निरुवसग्गवत्तिआए | सद्धाए मेहाए धिइए धारणाए अणुप्पेहाए वडमाणीए ठामि काउस्सगं' । अनेन विधिनाऽऽराधयति स महात्मा वेन्दनाभूमिकां, | आराध्य चैनां परम्परया नियोगतो निवृत्तिमेति, इतरथा तु कूटनटनृत्तवत् अभावितानुष्ठानप्रायं न विदुषामास्थानिबन्धनम्, अतो यतितव्यमत्रेति । सूत्रार्थस्त्वयम् - अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजाम र्हन्तीत्यर्हन्तः - तीर्थकराः तेषां चैत्यानि - प्रतिमालक्षणानि अर्हचैत्यानि, चित्तम् - अन्तःकरणं १ सभ्यचित्ताऽभिप्रायचित्र दृढनृत्यवन्निजकार्यसिद्धचित्तः २ वन्दनायामेव परिणतो यदात्मा प्राप्यते तदा वन्दनाभूमिका तामाराधयति जयति ३ निर्वृत्तिमेति नियोगत इति प्र० ४ ०हार्यरूपा० प्र० पं० युता ॥ ७६ ॥ Page #171 -------------------------------------------------------------------------- ________________ 10000 3000000 तस्य भावः कर्म वा वर्णदृढादिलक्षणे व्यत्रि ( वर्णदृढादिभ्यः ष्यञ्च पा० ५-१-१२३ ) कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादकत्वादर्हचैत्यानि भण्यन्ते तेषां किम् ? - 'करोमि ' | इत्युत्तमपुरुषैकवचननिर्देशेनात्माभ्युपगमं दर्शयति, किमित्याह - कायः - शरीरं तस्योत्सर्गः - कृताका| रस्य स्थान मौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्याग इत्यर्थः, तं कायोत्सर्गम् । | आह— कायस्योत्सर्ग इति षष्ठ्या समासः कृतः, अर्हचैत्यानामिति च प्रागावेदितं, तत्किमर्हच्चै - त्यानां कायोत्सर्ग करोमीति, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिरभिसम्बध्यते, ततश्चार्हचैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यं, “कृताकारस्येति” विहितकायोत्सर्गार्हशरीरसंस्थानस्य उच्चरित कायोत्सर्गापवादसूत्रस्य वेतिं ॥ तत्र वन्दनम् - अभिवादनं प्रशस्तकायवाङ्मनः प्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं, तत्फलं मे | कथं नाम कायोत्सर्गादेव स्यादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा “पूयणवत्तियाएत्ति" पूजनप्रत्ययं - पूजननिमित्तं, पूजनं - गन्धमाल्यादिभिः समभ्यर्चनं । तथा "सक्कारवत्तियाएत्ति" सत्कार१ ०रस्थान० प्र० २ चेति प्र० 9000903999369००३०००८ Page #172 -------------------------------------------------------------------------- ________________ ललितषि० ॥ ७७ ॥ 1000000000 " | प्रत्ययं - सत्कारनिमित्तं, प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः । आह – साधुः श्रावको वा ?, तत्र | साधोस्तावत्पूजन सत्कारावनुचितावेव, द्रव्यस्तवत्वात्, तस्य च तत्प्रतिषेधात् "तो कसिणसञ्जमविऊ पुप्फाईयं न इच्छन्ति” इतिवचनात् श्रावकस्तु सम्पादयत्येवैतौ यथाविभवं, तस्य तत्प्रधा ॐ नत्वात्, तंत्र तत्त्वदर्शित्वात्, 'जिणपूयाविभवबुद्धि त्तिवचनात्, तत्कोऽनयोर्विषय इति, उच्यते, सामान्येन द्वावपि साधु श्रावकौ, साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः सामान्येन, तदनुमतिभावात् भवति च “तत्फलेत्यादि” “तत्फलं " तस्य-वन्दनस्य फलं-कर्मक्षयादि मे मम कथं नाम - क्रेनापि प्रकारेण कायोत्सर्गस्यैवावस्थाविशेषलक्षणेन कायोत्सर्गादेव न त्वन्यतोऽपि व्यापारात्, तदानीं तस्यैव भावात् “स्याद्” भूयाद् 'इति' अनया आशंसया “अतोऽर्थम्” वन्दनार्थमिति, 000000000 भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः, साधु शोभनमिदमेतावज्जन्मफलमैविरतानामि| तिवचनलिङ्गगम्यः, तदनुमतिरियं, उपदेशदानतः कारणापत्तेश्च ददाति च भगवतां पूजासत्कारविषयं १ प्रवरवस्त्रादि० प्र० २ तेन द्रव्यस्तवे धनव्ययान्महादोषनिवृत्तिर्दृष्टत्वात् ज्ञायमानघोर बन्धाभावात् ३० मविरतीना० प्र० ॥ 909999999999999999996 पं० युता ॥ ७७ ॥ Page #173 -------------------------------------------------------------------------- ________________ 000000000000000000 सदुपदेश-कर्त्तव्या जिनपूजा,न खलु वित्तस्यान्यच्छुभतरं स्थानमितिवचनसन्दर्भेण, तत्कारणमेतत्, अनवयं च तद,दोषान्तरनिवृत्तिद्वारेण,अयमत्र प्रयोजकोशः, तथाभावतःप्रवृत्तेः,उपायान्तराभावात, ननु यावज्जीवमुज्झितसर्वसावद्यस्य साधोः कथं सावधप्रकृतेः द्रव्यस्तवस्योपदेशेनं कारणं युज्यते? इत्याशङ्कयाह"अनवद्यं च" निर्दोषं च "एतदू" द्रव्यस्तवकारणं, हेतुमाह-"दोषान्तरनिवृत्तिद्वारेण" दोषान्तरादू-द्रव्यस्तवापेक्षयाऽन्यस्मादिन्द्रियार्थहेतोर्महतः कृष्याद्यारम्भविशेषात्तस्य वा या निवृत्तिः-उपरमः स एव द्वारम्-उपायस्तेन, ननु कथ| मिदमनवद्यम् ? अवद्यान्तरे प्रवर्तनादित्याशङ्कयाह-"अयं" दोषान्तरान्महतो निवृत्तिरूपः “अत्र" द्रव्यस्तवोपदेशने | "प्रयोजकः" प्रवर्तकः "अंशः” निवृत्तिरूपाया द्रव्यस्तवकर्तृक्रियाया विभागः, कुत इत्याह-"तथाभावतो" दोषान्तरनिवृत्तिभावात् "प्रवृत्तेः" चेष्टायाः “उपायान्तराभावात्" द्रव्यस्तवपरिहारेण अन्यहेतोरभावात्, कथमित्याह__ नागभयसुतगर्त्ताकर्षणज्ञातेनं भावनीयमेतत् , तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः, ॐा वचनप्रामाण्यात् , इत्थमेवेष्टसिद्धेः, अन्यथाऽयोगादिति, श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयात् । अधिकसम्पादनार्थमाह, न तस्यैतयोः सन्तोषः, "नागेत्यादि"नागभयेन-सर्पभीत्या सुतस्य-पुत्रस्य गर्त्तात्-श्वभ्रादाकर्षणम्-अपनयनमेतदेव ज्ञातं-दृष्टान्तस्तेन"भावनी१०पदेशनेन प्र०२ उपायादुपायान्तरं तस्याभावात् ३ न्यायेन प्र०॥ For Private & Personel Use Only Page #174 -------------------------------------------------------------------------- ________________ ललितविला यमेतत्" साधोव्यस्तवकारणं देशनाद्वारेण, तथाहि-किल काचित्स्त्री प्रियपुत्रं रमणीयरूपमुपरचय्य रमणाय मन्दिरस्य पं० युता बहिर्विससर्ज, स चातिचपलतया अविवेकतया च इत इतः पर्यटन्नवटप्रायमतिविषमतटमेक गर्तमाविवेश, महान्तरे ॥ ७८ ॥ च प्रत्यपायसम्भावनया चकितचेता माता तमानेतुं तं देशमाजगाम, ददर्श च गर्लान्तर्वतिनं निजसून, तमनु च प्रचलितमनाकलितकोपप्रशममञ्जनपुञ्जकालकायमुद्घटितातिविकटस्फटाटोपं पन्नगं,ततोऽसौ गुरुलाघवालोचने चतुरा नूनमतः | पन्नगादस्य महानपायो भवितेति विचिन्त्य सत्वरप्रसारितकरा गोत् पुत्रमाचकर्ष, यथाऽसौ स्तोकोत्कीर्णशरीरत्वक्तया सपीडेऽपि तत्र न दोषवती, परिशुद्धभावत्वात् , तथा सर्वथा त्यक्तसर्वसावद्योऽपि साधुरुपायान्तरतो महतः सावद्यान्तरानिवृत्तिमपश्यन् गृहिणां द्रव्यस्तवमादिशन्नपि न दोषवानिति । का तद्धर्मस्य तथाखभावत्वात् , जिनपूजनसत्कारयोः करणलालसः खल्वायो देशविरतिपरिणामः || औचित्यप्रवृत्तिसारत्वेन, उचितौ चारम्भिण एतौ, सदारम्भरूपत्वात् , | "तद्धर्मेत्यादि" तद्धर्मस्य-श्रावकधर्मस्य "तथास्वभावत्वात्" जिनपूजासत्कारयोराकाङ्कातिरेकात् असन्तोषस्वभाव|त्वात् , एतदेव भावयति-"जिनपूजासत्कारयोः" उक्तरूपयोः “करणलालस एव" विधानलम्पट एव, खलुशब्दस्यैवकारार्थत्वात् , यः सचित्ताऽऽरैम्भवर्जाभिधानाष्टमप्रतिमाभ्यासात् प्राक्कालभावी “देशविरतिपरिणामः" श्रावका१ कृतयोरपि एतयोर्न संतोष इतिखरूपात् २ सचित्तवर्जा-प्र०॥ 0000000000000000 0000000000000000000 in Education internanna For Private & Personel Use Only Page #175 -------------------------------------------------------------------------- ________________ 0000000000000000 ध्यवसायः, कथमित्याह-"औचित्यप्रवृत्तिसारत्वेन" निजावस्थाया आनुरूप्येण या प्रवृत्तिः-चेष्टा तत्प्रधानत्वेन, औचित्यमेव भावयन्नाह-"उचितौ च" योग्यौ च "आरम्भिणः" तत एव पृथिव्याद्यारम्भवतः"एतौ" पूजासत्कारी, कुत इत्याह"सदारम्भरूपत्वात्" सन्-सुन्दरो जिनविषयतया आरम्भः-पृथिव्याधुपमर्दस्तद्रूपत्वाद्, आरम्भविशेषेऽपि कथमनयोः। सदारम्भत्वमित्याशङ्कयाह औचित्याज्ञाऽमृतयोगात् , असदारम्भनिवृत्तेः, अन्यथा तदयोगादतिप्रसङ्गादिति, तथाहि-द्रव्यस्तव || एवैतौ, स च भावस्तवाङ्गमिष्टः, ___“आज्ञामृतयोगाद्” आज्ञैव-"जिनभवनं जिनबिम्ब" मित्याद्याप्तोपदेशरूपाऽमृतम्-अजरामरभावकारित्वात् तेन || | योगाद्, आज्ञापि किंनिबन्धनमित्थमित्याशङ्ख्याह-“असदारम्भनिवृत्तेः” असत इन्द्रियार्थविषयतया असुन्दरस्यारम्भस्य ततो वा जिनपूजादिकाले निवृत्तेः, ननु तन्निवृत्तिरन्यथापि भविष्यतीत्याशयाह-"अन्यथा" आज्ञामृतयुक्ती पूजा| सत्कारों विमुच्य “तदयोगाद्" असुन्दरारम्भनिवृत्तेरयोगाद्, विपक्षे बाधामाह-"अतिप्रसङ्गात्" प्रकारान्तरेणाप्यसदारम्भनिवृत्त्यभ्युपगमे द्यूतरमणान्दोलनादावपि तत्प्राप्त्याऽतिप्रसङ्गादिति, "इतिः" वाक्यसमाप्तौ, औचित्यमेव पुनविशेषतो भावयन्नाह तथाहि-द्रव्यस्तवः “एतौ" पूजासत्कारी, ततः किमित्याह-"सच" द्रव्यस्तवो “भावस्तवाङ्गं" शुद्धसाधुभावनिबन्धनम् “इष्टः" अभिमतः, कुत इत्याह १ आज्ञामृत० प्र०२ प्रशमरतो. 000000000000004 ल०१४ For Private & Personel Use Only Page #176 -------------------------------------------------------------------------- ________________ ललितवि० TIT CITI TI TI 4 TTTT तदन्यस्याप्रधानत्वात् , तस्याभव्येष्वपि भावात्, अतः आज्ञयाऽसदारम्भनिवृत्तिरूप एवायं स्यात् , पं० युता. औचित्यप्रवृत्तिरूपत्वेऽप्यल्पभाववाद द्रव्यस्तवः, गुणाय चायं कूपोदाहरणेन, "तदन्यस्य" भावस्तवानङ्गस्य "अप्रधानत्वाद्" अनादरणीयत्वात् , कुत इत्याह-"तस्य" अप्रधानस्य "अभव्येध्वपि" किं पुनरितरेषु "भावात्" सत्त्वात् , न च ततः काचित्प्रकृति (त) सिद्धिः, “अतः” अन्यस्य अप्राधान्याद्धेतोः | "आज्ञया" आप्तोपदेशेन "असदारम्भनिवृत्तिरूप एव" असदारम्भाद्-उक्तरूपात्तस्य वा या निवृत्तिः-उपरमः तद्रूप एव, न पुनरन्यो बहुलोकप्रसिद्धः “अयं" शास्त्रविहितो द्रव्यस्तवः "स्याद्" भवेद् , आह-कथमसौ न भावस्तवः ?, | औचित्यप्रवृत्तिरूपत्वात् , साधुधर्मवदित्याशङ्याह-"औचित्यप्रवृत्तिरूपत्वेऽपि' श्रावकावस्थायोग्यव्यापारस्वभावता| यामपि, किं पुनः तदभावे “अल्पभावत्वात्" तुच्छशुभपरिणामत्वात् , "द्रव्यस्तवः" पूजासत्कारौ, एवं तर्हि अल्पभाव-| | त्वादेवाकिञ्चित्करोऽयं गृहिणामित्याशङ्कयाह-"गुणाय च" उपकाराय च, "अयं" द्रव्यस्तवः, कथमित्याह-“कूपो|दाहरणेन" अवटज्ञातेन, इह चैवं साधनप्रयोगो-गुणकरमधिकारिणः किश्चित्सदोपमपि पूजादि, विशिष्टशुभभावहेतु|त्वात् , यद् विशिष्टशुभभावहेतुभूतं तद्गुणकरं दृष्टं, यथा कूपखननं, विशिष्टशुभभावहेतुश्च यतनया पूजादि, ततो गुणकरमिति, कूपखननपक्षे शुभभावस्तृष्णादिव्युदासेनानन्दाद्यवाप्तिरिति, इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमो Jol॥७९॥ ஒருருருருருருருருருருருருருருரும் १ गुणाय प्र०। Jan Education Intemani For Private Personel Use Only Page #177 -------------------------------------------------------------------------- ________________ @ @ @ पलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय वा यथाकालं भवति, एवं पूजादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेनाशुभकर्मनिर्जरणपुण्यबन्धकारणं भवतीति, दृष्टान्तशुद्ध्यर्थमाह न चैतदप्यनीदृशं इष्टफलसिद्धये, किंवाज्ञामृतयुक्तमेव, स्थाने विधिप्रवृत्तेरिति सम्यगालोचनीयमेतत॥ ol "न च” नैव “एतदपि” कूपोदाहरणमपि “अनीदृशम्” उदाहरणीयबहुगुणद्रव्यस्तवविसदृशं यथाकथञ्चित् खनन प्रवृत्त्या “इष्टफलसिद्धये" इष्टफलम्-आरम्भिणां द्रव्यस्तवस्य बहुगुणज्ञापनं तत्सिद्धये भवतीति, दार्शन्तिकेन वैध-101 माद् , यथा तु स्यात्तथाऽऽह-किन्तु "आज्ञामृतयुक्तमेव" आज्ञैवामृतं परमस्वास्थ्यकारित्वादाज्ञामृतं तद्युक्तमेव-तत्स-10 लम्बन्धमेव, तथाहि-महत्यां पिपासाद्यापदि कूपखननात्सुखतरान्योपायेन विमलजलासम्भवे निश्चितस्वादुशीतस्वच्छजलायां । का भूमौ अन्योपायपरिहारेण कूपखननमुचितं, तस्यैव तदानीं बहुगुणत्वाद्, इत्थमेव च खातशास्त्रकाराज्ञा, कुत एतदि-16 त्याह-"स्थाने"द्रव्यस्तवादी कृपखननादिके च उपकारिणि "विधिप्रवृत्तेः" औचित्य प्रवृत्तेरन्यथा ततोऽपिअपायभावात् ॥ तदेवमनयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन । तथा "सम्माणवत्तियाएत्ति” सन्मानप्रत्ययंसन्माननिमित्तं, स्तुत्यादिगुणोन्नतिकरणं सन्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये । अथ वन्दनपू-10 जनसत्कारसन्मानाः किंनिमित्तमित्यत आह-"बोहिलाभवत्तियाए” बोधिलाभप्रत्ययं-बोधिलाभनि१०स्तवबहु० प्र०२ ०यामिलायां । @ 0000000000000000 000000@ For Private & Personel Use Only Page #178 -------------------------------------------------------------------------- ________________ ॥८ ॥ ललितवि०मित्तं, जिनप्रणीतधर्मप्राप्तिर्वाधिलाभोऽभिधीयते,अथबोधिलाभ एव किंनिमित्तमित्यत आह-"निरु-10 ता वसग्गवत्तियाए” निरुपसर्गप्रत्ययं-निरुपसर्गनिमित्तं, निरुपसर्गो-मोक्षःजन्माद्युपसर्गाभावेन, आहसाधुश्रावकयो/धिलाभोऽस्त्येव, कथं तत्प्रत्ययं, सिद्धस्यासाध्यत्वात्, एवं तन्निमित्तो निरुपसगर्गोऽपि | तथाऽनभिलषणीय एवेति किमर्थमनयोरुपन्यास इति ?, उच्यते, क्लिष्टकम्र्मोदयवशेन बोधिलाभस्य || ला प्रतिपातसम्भवाजन्मान्तरेऽपि तदर्थित्वसिद्धेः, निरुपसर्गस्यापि तदायत्तत्वात् सम्भवत्येवं भावाति-|| * शयेन रक्षणमित्येतदर्थमनयोरुपन्यासः, न चाप्राप्तप्राप्तावेवेह प्रार्थना, प्राप्तभ्रष्टस्यापि प्रयत्नप्राप्यत्वात्, क्षायिकसम्यग्दृष्टयपेक्षयाऽप्यक्षेपफलसाधकबोधिलाभापेक्षयैवमुपन्यासः । अयं च कायोत्सर्गः क्रिय-16 माणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-“सद्धाए मेहाए धीइए धाIरणाए अणुप्पेहाए, वड्डमाणीए ठामि काउस्सग्गंति" श्रद्धया-हेतुभूतया न बलाभियोगादिना श्रद्धा-निजोऽभिलाषः, मिथ्यात्वमोहनीयकैर्मक्षयोपशमादिजन्यश्चेतसः प्रसाद इत्यर्थः, अयं च ॥८॥ 1000000000000000000 0000000000000000000 १०लाभोऽपि प्र०।२०नीयक्षयोः । For Private & Personel Use Only Page #179 -------------------------------------------------------------------------- ________________ जीवादितत्त्वार्थानुसारी समारोपविघातकृत् कर्मफलसम्बन्धास्तित्वादिसम्प्रत्ययाकारश्चित्तकालुष्या-81 पनायी धर्मः, यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः पङ्कादिकालुष्यमपनीयाच्छतामापादयति, 1 एवं श्रद्धामणिरपि चित्तसरस्युपपन्नः सर्वं चित्तकालुष्यमपनीय भगवदर्हत्प्रणीतमार्ग सम्यग्भावय-16 तीति, एवं मेधया-न जडत्वेन, मेधा ग्रन्थग्रहणपटुः परिणामः, ज्ञानावरणीयकर्मक्षयोपशमजः चि. |त्तधर्म इति भावः, अयमपीह सद्भन्थप्रवृत्तिसारः पापश्रुतावज्ञाकारी गुरुविनयादिविधिवल्लभ्यो, की महाँस्तदुपायेन परिणामः। ___ "श्रद्धासमारोपेत्यादि" समारोपविघातकृत-समारोपो नामासतः स्वभावान्तरस्य मिथ्यात्वमोहोदयात्तथ्ये वस्तुन्यध्यारोपणं काचकामलाद्युपघातात् द्विचन्द्रादिविज्ञानेष्विवेति, तद्विघातकृत्-तद्विनाशकारी "कर्मफलसम्बन्धास्तित्व-|| (आदि) सम्प्रत्ययाकार इति" कर्म-शुभाशुभलक्षणं फलं चतत्कार्य तथाविधमेव तयोः सम्बन्ध-आनन्तर्येण कार्यकारण|भावलक्षणो वास्तवः संयोगो न तु सुगतसुतपरिकल्पितसन्तानव्यवहाराश्रय इवोपचरितो, यथोक्तं तैः-"यस्मिन्नेव हिं सन्ताने, आहिता कर्मवासना । फलं तत्रैव सन्धत्ते, काप्पासे रक्तता यथा ॥१॥" तस्यास्तित्वं-सद्भावः, आदिशब्दाद् । १०स्युत्पन्नः । २ प्रणीतमार्गे प० । ३ ०तदुपादेयप० प्र० । 000000000000000000000 0000000000000 For Private & Personel Use Only Page #180 -------------------------------------------------------------------------- ________________ 00000 0 ललितवि० 'आत्माऽस्ति स परिणामी, बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाऽहिंसादि तद्धेतुः॥१॥ इत्यादि,' इत्या पं० युता. दिचित्रप्रावचनिकवस्तुग्रहः, तस्य सम्प्रत्ययः-सम्यश्रद्धानयुता प्रतीतिः स आकारः-स्वभावो यस्य स तथा। ॥८१॥5 आतुरौषधाप्युपादेयतानिदर्शनेन-यथा प्रेक्षावदातुरस्य तथा तथोत्तमौषधाप्तौ विशिष्टफलभव्यतयेतरापोहेन तत्र महानुपादेयभावो ग्रहणादरश्च, एवं मेधाविनो मेधासामर्थ्यात्सद्वन्ध एवो-12 12 पादेयभावो ग्रहणादरश्च, नान्यत्र, अस्यैव भावौषधत्वादिति, एवं च धृत्या-न रागाद्याकुलतया, धृ. कातिर्मनःप्रणिधानं, विशिष्टा प्रीतिः, इयमप्यत्र मोहनीयकर्मक्षयोपशमादिभूता रहिता दैन्यौत्सु-12 क्याभ्यां धीरगम्भीराशयरूपा अवन्ध्यकल्याणनिबन्धनवस्त्वाप्त्युपमया, यथा-दौर्गत्योपहतस्य चिन्ता-101 मण्याद्यवाप्तौ विज्ञाततद्गुणस्य गतमिदानी दौर्गत्यमिति विदिततद्विघातभावं भवति धृतिः, एवं जिनधर्मचिन्तारत्नप्राप्तावपि विदिततन्माहात्म्यस्य क इदानीं संसार इति तदुःखचिन्तारहिता सञ्जायत एवेयमुत्तमालम्बनत्वादिति, एवं धारणया-न चित्तशून्यत्वेन, धारणा-अधिकृत- ८१ ॥ 00000000000000000 90000000000 १०धावाप्तौ प्र०। For Private Personel Use Only Page #181 -------------------------------------------------------------------------- ________________ "00000000000000000000 वस्त्वविस्मृतिः, इयं चेह ज्ञानावरणीयकर्मक्षयोपशमसमुत्था अविच्युत्यादिभेदवती प्रस्तुतवस्त्वानुपूर्वीगोचरा चित्तपरिणतिः, जात्यमुक्ताफलमालाप्रोतकदृष्टान्तेन तस्य यथा तथोपयो-10 गदाढर्यात्, अविक्षिप्तस्य सतो यथार्ह विधिवदेतत्प्रोतनेन गुणवती निष्पद्यते अधिकृतमाला, एवमेतद्दलात् स्थानादियोगप्रवृत्तस्य यथोक्तनीत्यैव निष्पद्यते योगगुणमाला, पुष्टिनिबन्धत्वादिति । एवम् 'अनुप्रेक्षया' न प्रवृत्तिमात्रतया, अनुप्रेक्षा नाम तत्वार्थानुचिन्ता, 27 इयमप्यत्र ज्ञानावरणीयकर्मक्षयोपशमसमुद्भवोऽनुभूतार्थाभ्यासभेदः परमसंवेगहेतुस्तदायवि-16 धायी उत्तरोत्तरविशेषसम्प्रत्ययाकारः केवलालोकोन्मुखश्चित्तधर्मः, यथा रत्नशोधकोऽनलः | रत्नमभि सम्प्राप्तः रत्नमलं दग्ध्वा शुद्धिमापादयति तथा अनुप्रेक्षानलोऽप्यात्मरत्नमुपसंप्राप्तः कर्ममलं | ॐ दग्ध्वा कैवल्यमापादयति, तथा तत्स्वभावत्वादिति । एतानि श्रद्धादीन्यपूर्वकरणाख्यमहासमाधिबी-12 | जानि, तत्परिपाकातिशयतस्तत्सिद्धेः, परिपाचना त्वेषां कुतर्कप्रभवमिथ्याविकल्पव्यपोहतः श्रवण-181 पाठप्रतिपत्तीच्छाप्रवृत्त्यादिरूपा, अतिशयस्त्वस्यास्तथा स्थैर्यसिद्धिलक्षणः प्रधानसत्त्वार्थहेतुरपूर्वकर १ प्रज्ञात प्र०। For Private & Personel Use Only Page #182 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ८२ ॥ 1000 30000000 3 | णावह इति परिभावनीयं स्वयमित्थम् एतदुच्चारणं त्वेवमेवोपधाशुद्धं सदेनुष्ठानं भवतीति एतद्वानेव | चास्याधिकारीति ज्ञापनार्थं, वर्द्धमानया - वृद्धिं गच्छन्त्या नावस्थितया प्रतिपदोपस्थाय्येतत्, श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, लाभक्रमादुपन्यासः श्रद्धादीनां श्रद्धायां सत्यां मेधा तद्भावे धृतिः ततो धारणा तदन्वनुप्रेक्षा, वृद्धिरप्यनेनैव क्रमेण, एवं तिष्ठामि कायोत्सर्गमित्यनेन प्रतिपत्तिं दर्शयति, “अविच्युत्यादिभेदवतीति” अविच्युतिस्मृतिवासनाभेदवती, “श्रवणपाठप्रतिपत्तीच्छाप्रवृत्त्यादिरूपेति" श्रवणं-धर्मशास्त्राकर्णनं, पाठः- तत्सूत्रगतः प्रतिपत्तिः – सम्यक् तदर्थप्रतीतिः इच्छा - शास्त्रोक्तानुष्ठानविषया चिन्ता प्रवृत्तिः| तदनुष्ठानमादिशब्दाद्विप्रजयसिद्धिविनियोगा दृश्याः, तत्र विघ्नजयो - जघन्यमध्यमोत्कृष्टप्रत्यूहाभिभवः सिद्धिः - अनुष्ठेयार्थनिष्पत्तिः विनियोगः- तस्या यथायोगं व्यापारणं ततस्ते रूपं यस्याः सा तथा ॥ प्राक् " करोमि " करिष्यामि इति क्रियाभिमुख्यमुक्तं, साम्प्रतं त्वासन्नतरत्वाक्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात्तिष्ठाम्येवाहं, अनेनाभ्युपगमपूर्वं श्रद्धादिसमन्वितं च सदनुष्ठानमिति दर्शयति । | आह— श्रद्धादिविकलस्यैवमभिधानं मृषावादः को वा किमाहेति, सत्यम्, इत्थमेवैतदिति १ अनुष्ठानं प्र० । উত पं० युता. ॥ ८२ ॥ Page #183 -------------------------------------------------------------------------- ________________ १००००० तन्त्रज्ञाः, किन्तु न श्रद्धादिविकलः प्रेक्षावानेवमभिधत्ते, तस्यालोचितकारित्वात्, “प्रतिपत्तिमिति” प्रतिपत्तिः — कायोत्सर्गारम्भरूपा तां “क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदादिति” कथञ्चित्-नि| श्चयनयवृत्त्या स हि क्रियमाणं क्रियाकालप्राप्तं कृतमेव - निष्ठितमेव मन्यते, अन्यथा क्रियोपरमकाले क्रियानारम्भकाल इवानिष्ठितप्रसङ्गात् उभयत्र क्रियाभावाविशेषात्, कृतं पुनः क्रियमाणमुपरतक्रियं वा स्यादिति, यदुक्तं - " तेणेह कज्जमाणं, ॐ नियमेण कथं कयं च भयणिज्जं । किञ्चिदिह कज्जमाणं, उवरयकिरियं व होज्जाहि ॥ १ ॥” व्यवहारनयस्त्वन्यत् | क्रियमाणमन्यच्च कृतमिति मन्यते, यदाह - "नारम्भे च्चिय दीसइ, न सिवादद्धाऍ दीसइ तयन्ते । जम्हा घडाइकज्जं, न कज्जमाणं कथं तम्हा ॥ १ ॥ ततोऽत्र निश्चयनयवृत्त्या व्युत्त्रष्टुमारब्धकायस्तद्देशापेक्षया व्युत्सृष्ट एव द्रष्टव्य इति, ननु कदाचिच्छ्रद्धादिविकलः प्रेक्षावानप्येवमभिदधद्द्दश्यते इत्याशङ्कयाह मन्दतीत्रादिभेदाश्चैते, तथादरादिलिङ्गा इति, नातद्वत आदरादीति, अतस्तदादरादिभावेऽना| भोगवतोऽप्येत इति । “मन्देत्यादि” मन्दो - मृदुस्तीत्रः - प्रकृष्टः, आदिशब्दात्तदुभयमध्यवर्त्ती मध्यमः त एव भेदा - विशेषा येषां ते तथा “चः” समुच्चये “एते” श्रद्धादयः, किंविशिष्टा इत्याह-- “ तथा” तेन प्रकारेण ये आदरादयो वक्ष्यमाणास्त एव लिङ्गं - गमकं येषां ते तथा, “इतिः” वाक्यसमाप्तौ, ननु कथमेषां लिङ्गत्वं सिद्धमित्याह - “न” नैव "अतद्वतः" अश्रद्धादिमतो यत Page #184 -------------------------------------------------------------------------- ________________ पं० युता. ललितवि०16 इति गम्यते "आदरादि" वक्ष्यमाणमेव "इति" अतः श्रद्धादिकारणत्वाल्लिङ्गमिति, ततः किं सिद्धमित्याह-"अतः" श्रद्धादिकारणत्वात् “तदादरादिभावे" तत्र-कायोत्सगर्गे आदरादेः लिङ्गस्य भावे-सत्तायाम् “अनाभोगवतोऽपि" चल-10 चित्ततया प्रकृतस्थानवर्णाधुपयोगविरहेऽपि किंपुनराभोगे? इत्यपिशब्दार्थः, "एते" श्रद्धादयः कार्याविनाभावित्वात | कस्यचित् कारणस्य यथा प्रदीपस्य प्रकाशेन वृक्षस्य वा च्छायया, इतिर्वाक्यसमाप्तौ ॥ इक्षुरसगुडखण्डशर्करोपमाश्चित्तधर्मा इत्यन्यैरप्यभिधानात् , इक्षुकल्पं च तदादरादीति भवत्यतः क्रमेणोपायवतः शर्करादिप्रति श्रद्धादीति. । अतो मन्दतया श्रद्धादीनामनुपलक्षणे अपि आदरादिभावे सूत्रमुच्चारयतोऽपि न प्रेक्षावत्ताक्षतिः, परमतेनापि श्रद्धादीनां मन्दतीवादित्वं साधयन्नाह-"इक्षुरसगुडखण्डशर्करोपमाः" इक्ष्वादिभिः-पञ्चभिर्जनप्रतीतैरुपमासादृश्यं येषां ते तथा "चित्तधर्माः" मनःपरिणामा “इति” एतस्यार्थस्य “अन्यैरपि” तन्त्रान्तरीयैः, किं पुनरस्माभिः ? "अभिधानात्" भणनात् , प्रकृतयोरेवोपमानोपमेययोर्योजनामाह-"इक्षुकल्पं च" इक्षुसदृशं च "त" आदरादि' तस्मिन्-कायोत्सर्गे आदरः-उपादेयभावः आदिशब्दात्करणे प्रीत्यादि “इति” अस्मात्कारणादू "भवति” सम्पद्यते | |"अतः” इक्षुकल्पादादरादेः “क्रमेण" प्रकर्षपरिपाट्या "उपायवतः” तद्धेतुयुक्तस्य शर्करा-सिता आदिशब्दात्पश्चानुपूर्व्या खण्डादिग्रहः तत्सम प्रकृतसूत्रोपात्तं श्रद्धामेधादिगुणपञ्चकम् “इतिः” परिसमाप्तौ । आह-किमिति दृष्टान्तान्तरव्युदासेनेवाधुपमोपन्यास इत्याशझ्याह 00000000000000000000 00000000000000 Jain Education intahaldi For Private & Personel Use Only Page #185 -------------------------------------------------------------------------- ________________ 10111100 90600066 कषायादिकटुकत्वनिरोधतः शममाधुर्यापादनसाम्येन चेतस एवमुपन्यास इति एतदनुष्ठानमेव चैवमिहोपायः तथा तथा सद्भावशोधनेनेति परिभावनीयं, उक्तं च “कषायादिकटुकत्वनिरोधतः” कपायाः - क्रोधादयः आदिशब्दादिन्द्रियविकारादिग्रहस्त एव कटुकत्वं कटुकभावस्तस्य | निरोधादात्मनि, किमित्याह - " शममाधुर्यापादनसाम्येन" शमः – उपशमः स एव माधुर्य - मधुरभावः प्रीणन हेतुत्वात् | तस्यापादनं विधानं तेन तस्य वा साम्यं सादृश्यं तेन "चेतसो" मनसः " एवम्” इक्ष्वाद्युपमानोपमेयतयोपन्यास आद|रादीनाम् "इतिः” परिसमाप्तौ, उपायवत इति प्रागुक्तम् अत उपायमेव दर्शयति- " एतदनुष्ठानमेव च" प्रकृतकायोत्सर्गविधानमेव न पुनरन्यत् "चः " समुच्चये "एवम्” इति सामान्येनादरादियुक्तम् “इहेति" शर्करादिप्रतिमश्रद्धादिभवने "उपायो" हेतुः, कुत इत्याह- " तथा तथा" तत्तत्प्रकारेण “सद्भावशोधनेन” शुद्धपरिणामनिर्मलीकरणेन “ इति” एतत् "परिभावनीयं" अन्वयव्यतिरेकाभ्यामालोचनीयमेतद् । इदमपि परमतेन संवादयन्नाह — उक्तं च परैरपि - "आदर करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥ १ ॥ | अतोऽभिलषितार्थातिस्तत्तद्भावविशुद्धितः । यथेक्षोः शर्कराप्तिः स्यात्क्रमात्सद्धेतुयोगतः ॥ २ ॥ || इत्यादि” अप्रेक्षावतस्तु यदृच्छाप्रवृत्तेः नटादिकल्पस्य गुणद्वेषिणो मृषावाद एव, अनर्थयोगात्, तत्परितोषस्तु तदन्यजनाधःकारी मिथ्यात्वग्रहविकारः, यथोक्तमन्यैः – “दण्डीखण्डनिवसनं, भस्मा Page #186 -------------------------------------------------------------------------- ________________ ललितवि०| दिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं, ग्रही नरेन्द्रादपि ह्यधिकम् ॥ १॥ मोहविकारसमेतः, पं० युता. पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं, कृतार्थमिति तदहावेशात् ॥ २ ॥ इत्यादि । तस्मात्प्रे-18 ॥८४॥ जाक्षावन्तमङ्गीकृत्यैतत्सूत्रं सफलं प्रत्येतव्यमिति । | "परैरपि" मुमुक्षुभिः किमुक्तमित्याह-"आदरेत्यादिश्लोकद्वयं" सुगम, नवरम् "अविघ्न इति” सदनुष्ठाननिहत-1 क्लिष्टकर्मतया सर्वत्र कृत्ये विघ्नाभावः, "तत्परितोषेत्यादि" तेन-मृषावादेन मिथ्याकायोत्सर्गरूपेण परितोषः कृतार्थतारूपस्तुः-पुनरर्थे "तदन्यजनाधःकारी" सम्यक्कायोत्सर्गकारिलोकनीचत्वविधायी “मिथ्यात्वग्रहविकारो" मिथ्यात्वमेव उन्मादरूपतया ग्रहो-दोषविशेषस्तस्य विकार इति “एवमिति" ग्रहप्रकारेण "तव्यत्ययलिङ्गरतमिति” तस्य-कृतार्थस्य | व्यत्यय अकृतार्थस्तस्य लिङ्गानि-उच्छृङ्खलप्रवृत्त्यादीनि तेषु रतं, "तगृहावेशादिति" स एव ग्रहो मोहविकारो ग्रहस्तस्यावेशाद्-उद्रेकात् ॥ all अण्णस्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलीए 18 पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिहिसंचालेहिं एवमाइएहिं 8 आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि | ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ 000000000000000000 ॐॐॐॐॐॐॐOOD ॥ ४ ॥ For Private & Personel Use Only Page #187 -------------------------------------------------------------------------- ________________ ॥ किं सर्वथा तिष्ठति कायोत्सर्गमुत नेति, आह-"अन्नत्थ ऊससिएणमित्यादि" अन्यत्रोच्छ-18 10 सितेन-उच्छ्वसितं मुक्त्वा योऽन्यो व्यापारस्तेनाव्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रो ई प्रबलं वा श्वसितमुच्छ्वसितं तेन "नीससिएणमिति” अधः श्वसितं निःश्वसितं तेन, "खासि. एणंति” कासितेन कासितं प्रतीतं “छीएणंति” क्षुतेन इदमपि प्रतीतमेव “जंभाइएणंति” जृम्भितेन विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते "उड्डएणंति” उद्गारितं प्रतीतं तेन “वाय-31 निसग्गेणंति” अधिष्ठानेन पवननिर्गमो वातनिसगर्गो भण्यते तेन "भमलीएत्ति” भ्रमल्या इयं चाlessकस्मिकी शरीरभ्रमिः प्रतीतैव "पित्तमुच्छाएत्ति” पित्तमूर्च्छया पित्तप्राबल्यान्मनाडू मूर्छा भवति । 15 “सुहुमेहिं अगसञ्चालेहिति” सूक्ष्मैः अङ्गसञ्चारैः लक्ष्यालक्ष्यैर्गात्रविचलनप्रकारै रोमोद्गमादिभिः, 18 "सुहुमेहिं खेलसञ्चालेहिति” सूक्ष्मैः खेलसञ्चारैः यस्माद्वीर्यसयोगिसद्रव्यतया ते खल्वन्तर्भवन्ति, “सुहुमेहिं दिटिसञ्चालेहिन्ति” सूक्ष्मैदृष्टिसञ्चारैः निमेषादिभिः "एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गोत्ति” एवमादिभिरित्यादिशब्दाद् यदा ज्योतिः स्पृशति तदा प्रावर ल०१५ Jain Educaton Internationa For Private & Personel Use Only Page #188 -------------------------------------------------------------------------- ________________ ललित वि० ॥ ८५ ॥ 1990606690000000000000 णाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः, आह - नमस्कारमभिधाय किमिति तद्ग्रहणं न करो - ति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारेण पारणमित्येतावदेव अविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तः तत ऊर्ध्वं समाप्तेऽपि तस्मिन् नमस्कारमपठतो भङ्गः अपरिसमाप्तेऽपि पठतो भङ्ग एव स चात्र न भवतीति न चैतत्स्वमनीषिकयैवोच्यते, यत | उक्तमार्षे अगणी उ छिंदिज व बोहियखोभाइ दीहडको वा । क्षोभः स्वराष्ट्रपरराष्ट्रकृतः, आदिशब्दात् गृहमदीपनकग्रहः, 'दीर्घो 'दीर्घकायः सर्पादिर्दष्टो वा तेनैव ततस्तेषां प्रतिविधानेऽपि न कायोत्सर्गभङ्ग इतिभावः । “वीर्यसयोगिसद्द्रव्यतयेति” वीर्येण वीर्यान्तरायकर्मक्ष यक्षयोपशमप्रभवेणात्म| शक्तिविशेषेण सयोगीनि- सचेष्टानि सन्ति-विद्यमानानि द्रव्याणि - मनोवाक्कायतया परिणतपुद्गलस्कन्धलक्षणानि यस्य स तथा तद्भावस्तत्ता तया, अथवा वीर्येण उक्तलक्षणेन सयोगिनो - मनोवाक्कायव्यापारवतः सतो जीवस्य द्रव्यता - खेलसंचारादीन् प्रति हेतुभावस्तयेति ॥ "अगणीओ छिन्देज वेत्यादि" अग्निर्वा स्पृशेत्, स्वस्य कायोत्सर्गालम्बनस्य च | गुर्वादेरन्तरालभुवं कश्चिदवच्छिन्द्यात्, बोहिका मानुषचौराः, ॥ आगारेहिं अभग्गो, उस्सग्गो एवमादीहिं ॥ १ ॥ " आक्रियन्त इत्याकारा आगृह्यन्त इति भा पं० युता. ॥ ८५ ॥ Page #189 -------------------------------------------------------------------------- ________________ 1000004605066966000000 2 वना, सर्वथा कायोत्सर्गापवादप्रकारा इत्यर्थः तैः - आकारैर्विद्यमानैरपि न भग्नोऽभन्नः भग्नः -स|र्वथा नाशितः, न विराधितोऽविराधितः विराधितो - देशभग्नोऽभिधीयते भूयात् 'मे' मम कायोत्सर्गः । तत्रानेन सहजास्तथा अल्पेतरनिमित्ता आगन्तवो नियमभविनश्चाल्पाः बाह्यनिबन्धना बाह्याश्चातिचारजातय इत्युक्तं भवति, उच्छ्वासनिःश्वासग्रहणात्सहजाः, सचित्त देहप्रतिबद्धत्वात् कासितक्षुतजृम्भितग्रहणात्स्वल्पनिमित्ता आगन्तवः, स्वल्पपवनक्षोभादेस्तद्भावात् उद्गारवातनिसर्गभ्रमिपित्तमू|च्छाग्रहणात्पुनर्बहुनिमित्ता आगन्तव एव महाजीर्णादेस्तदुपपत्तेः, सूक्ष्माङ्गखेलदृष्टिसञ्चारग्रहणाच्च नियमभाविनोऽल्पाः, पुरुषमात्रे सम्भवात् एवमाद्युपलक्षितग्रहणाच्च बाह्यनिबन्धना बाह्यास्तद्वारेण प्रसूतेरिति, उपाधिशुद्धं परलोकानुष्ठानं निःश्रेयस निबन्धनमिति ज्ञापनार्थममीषामिहोपन्यासः, उक्तं चागमे - "वयभंगे गुरुदोसो, थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च णेयं, धम्मंमि अओ उ आगारा ॥ १ ॥” इति एतेनार्हचैत्यवन्दनायोद्यतस्योच्छ्वासादिसापेक्षत्वमशोभनम्, अभक्तेः, न भक्तिनिर्भरस्य क्वचिदपेक्षा युज्यत इत्येतदपि प्रत्युक्तं, उक्तवदभक्त्ययोगात्, तथाहि - का खल्वत्रा १० मसंभा० प्र० 139030099999999999999005 Page #190 -------------------------------------------------------------------------- ________________ 96000960950000000000906 ॥ ८६ ॥ ललितवि० |पेक्षा?, अभिष्वङ्गाभावात्, आगमप्रामाण्याद्, उक्तं च- " उस्सासं न निरंभइ, अभिग्गहिओवि किमुय चिट्ठाए ? । सज्जभरणं णिरोहे, सुहुमुस्सासं तु जयणाए ॥१॥" न च मरणमविधिना प्रशस्यत इति, अर्थहानेः, शुभभावनाद्ययोगात् स्वप्राणातिपातप्रसङ्गात्, तस्य चाविधिना निषेधात् उक्तं च- "स वत्थ समं सञ्जमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ, पुणो विसोही न याविरई ॥ १ ॥” कृतं प्रसङ्गेन कियन्तं कालं यावत्तिष्ठामीत्यत्राह - "जाव अरहंताणमित्यादि" यावदिति - कालावधा| रणे, अशोकाद्यष्टमहाप्रातिहार्यलक्षणां पूजामर्हन्तीत्यर्हन्तस्तेषामर्हतां, भगः समग्रैश्वर्यादिलक्षणः स | विद्यते येषां ते भगवन्तः तेषां सम्बन्धिना नमस्कारेण 'नमो अरहन्ताणन्ति' अनेन "न पारयामि" न | पारं गच्छामि, तावत्किमित्याह - "ताव कार्य ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि" तावच्छब्देन | कालनिर्देशमाह, "कार्य” देहं "स्थानेन” ऊर्ध्वस्थानेन हेतुभूतेन, तथा "मौनेन" वाग्निरोधलक्षणेन, तथा "ध्यानेन " धर्मध्यानादिना "अप्पाणंति" प्राकृतशैल्या आत्मीयम्, अन्ये न पठन्त्येवैनमालापकं "व्युत्सृजामि" परित्यजामि, इयमत्र भावना - कायं स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तरा 3000 30369 पं० युता. ॥ ८६ ॥ Page #191 -------------------------------------------------------------------------- ________________ ध्यासमधिकृत्य व्युत्सृजामि, नमस्कारपाठं यावत्प्रलम्बभुजो निरुद्धवाक्प्रसरःप्रशस्तध्यानानुगतस्तिकाठामीति, ततः कायोत्सर्ग करोतीति।जघन्योऽपि तावदष्टोच्छ्वासमानः।इह च प्रमादमदिरामदापहते चेतसो यथावस्थितं भगवद्वचनमनालोच्य तथाविधजनासेवनमेव प्रमाणयन्तः पूर्वापरविरुद्धमित्थ-81 मभिदधति-उत्सूत्रमेतत् , साध्वादिलोकेनानाचरितत्वात् , एतच्चायुक्तं, अधिकृतकायोत्सर्गसूत्रस्यैवार्थान्तराभावात , उक्तार्थतायां चोक्ताविरोधात, अथ भवत्वयमर्थः कायोत्सर्गकरणे न पुनरयं स इति, किमर्थमुच्चारणमिति वाच्यं, वन्दनार्थमिति चेत् , न, अतदर्थत्वात् , अतदर्थोच्चारणे ||१|| चातिप्रसङ्गात्, ___उक्तार्थेत्यादि" उक्तो-व्याख्यातः कायोत्सर्गलक्षणोऽर्थः-अभिधेयं यस्य प्रकृतदण्डकस्य तद्भावस्तत्ता तस्यां "च." पुनरर्थे “उक्ताविरोधात्" अष्टोच्छासमानकायोत्सर्गाविरोधादू "अथेति” पराकूतसूचनार्थः "भवतु" प्रवर्त्ततामयं नियतप्रमाणलक्षणे वन्दनाद्यर्थकायोत्सर्गकरणेऽभ्युपगम्यमाने, एवं तर्हि किमत्र क्षुण्णमिति आह-न पुनः न त्वयं दण्डकार्थ कायोत्सर्गः “इतिः" परवक्तव्यतासमाप्त्यर्थः ॥ १ जघन्यतोऽति प्र० २ ०मदापहृतचे० प्र० 1000000000000000000000 00000000000000000000 For Private & Personel Use Only Page #192 -------------------------------------------------------------------------- ________________ ललितवि० कायोत्सर्गयुक्तमेव वन्दनमिति चेत् , कर्त्तव्यस्तर्हि स इति, भुजप्रलम्बमात्रः क्रियत एवेति चेत् , पं० युता. कान, तस्य नित्यप्रमाणत्वात् , चेष्टाभिभवभेदेन द्विप्रकारत्वाद्, उक्तं च-“सो उस्सग्गो दुविहो, चेट्टाए अभिभवे य णायवो । भिक्खारियाइ पढमो, उवसग्गभिओजणे बीओ ॥ १॥” अयमपि । चानयोरेवान्यतरः स्यात् , अन्यथा कायोत्सर्गत्वायोगः, न चाभिभवकायोत्सर्ग एषः, तल्लक्षणायोगात् , एकरात्रिक्यादौ तद्भावात् , चेष्टाकायोत्सर्गस्य चाणीयसोऽप्युक्तमानत्वात् , उक्तं च-"उद्देससमुद्देसे, सत्तावीसं अणुण्णवणियाए । अहेव य उस्सासा, पट्टवणपडिकमणमादी ॥१॥” अनायं न । गृहीत इति चेत् , न, आदिशब्दावरुद्धत्वाद्, उपन्यस्तगाथासूत्रस्योपलक्षणत्वाद्, अन्यत्रापि चागमे । एवंविधसूत्रादनुक्तार्थसिद्धेः, उक्तं च-"गोसमुहणंतगादी, आलोइय देसिए य अइयारे । सवे समा-1 डाणइत्ता, हियए दोसे ठवेजाहि ॥१॥” अत्र मुखवस्त्रिकामात्रोक्तेः आदिशब्दाच्छेषोपकरणादिपरिमका होऽवसीयते, सुप्रसिद्धत्वात् 'प्रतिदिवसोपयोगाच न भेदेनोक्त इति, अनियतत्वात् दिवसातिचारस्य || ॥८७॥ युज्यत एवेहादिशब्देन सूचनं, नियतं च वन्दनं, तत्कथं तदसाक्षाद्रह इति चेत्, न, तत्रापि रजो-| १०प्रलम्बन० प्र० २ प्रतिनियतप्र० प्र० ३ बोद्धव्यो प्र० ४ ०द्रहणं प्र० ५ तत्र प्र० +000000000000000000000 For Private & Personel Use Only Page #193 -------------------------------------------------------------------------- ________________ 100000 0000 हरणाद्युपधिप्रत्युपेक्षणस्य नियतत्वात् समानजातीयोपादानादिह एतग्रहणमस्त्येव, समानजातीयं च मुखवस्त्रिकायाः शेषोपकरणमिति चेत्, तत्रापि तन्मानकायोत्सर्गलक्षणं समानजातीयत्वम| स्त्येवेति मुच्यतामभिनिवेशः, न चेदं साध्वादिलो के नानाचरितमेव, क्वचित्तदाचरणोपलब्धेः आगमविदाचरंणश्रवणाच्च, न चैवंभूतमाचरितमपि प्रमाणं, तल्लक्षणायोगाद्, उक्तं च- "असढेण समाइवणं, जं कत्थइ केणई असावज्जं । ण णिवारियमण्णेहि य, बहुमणुमयमेयमायरियं ॥ १ ॥” ने चैतद् सावद्यं, सूत्रार्थाविरोधात् सूत्रार्थस्य प्रतिपादितत्वात् तस्य चाधिकतरगुणान्तरभावमन्तरेण तथा| Sकरणविरोधात् न चान्यैरनिवारितं, तदासेवनपरैरागमविद्भिर्निवारितत्वाद्, अत एव न बहुमतमपीति भावनीयम्, अलं प्रसङ्गेन, यथोदितमान एवेह कायोत्सर्ग इति । इहोच्छ्रासमानमित्थं न पुन| ध्येय नियमः, यथापरिणामेनैतत् स्थापने च गुणाः तत्त्वानि वा स्थानवर्णार्थालम्बनानि वा आत्मीय| दोषप्रतिपक्षो वा " " १० भूतं च० प्र० २ चैतद् सा० प्र० ३ तथा क० प्र० 9999990090 Page #194 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ८८ ॥ 900535 एतद्विद्याजन्मबीजं तत्परमेश्वरं, अतः इत्थमेवोपयोग शुद्धेः, शुद्धभावोपात्तं कम्मवन्ध्यं सुवर्ण| घटाद्युदाहरणांत्, एतदुदयतो विद्याजन्म, कारणानुरूपत्वेन, 3 " एतद्विद्येत्यादि ” एतत् - प्रतिविशिष्टध्येयध्यानं विद्याजन्मबीजं - विवेकोत्पत्तिकारणं “तदिति” शास्त्रसिद्धं “ पारमेश्वरं " परमेश्वरप्रणीतं, हेतुमाह - " अतः " प्रतिविशिष्टध्येयध्यानाद् " इत्थमेव” विद्याजन्मानुरूपप्रकारेणैव "उपयोग शुद्धेः” चैतन्यवृत्तेर्निर्मलीभावाद् एतदेव भावयति - "शुद्धभावोपात्तं” शुद्धः - अधिकृतकायोत्सर्गध्यानादिरूपो भावस्तदुपात्तं कर्म - सद्वेद्यादि अवन्ध्यम् - अवश्यं शुद्धभावफलदायि, कथमित्याह - "सुवर्णघटाद्युदाहरणेन" यथा सुवर्णघटो भङ्गेऽपि सुवर्णफल एव, आदिशब्दाद्रूप्यघटादिपरिग्रहः, तथा प्रकृतकर्म्मापीति, यद्येवं ततः किमित्याह - " एतदुदयतः” शुद्धभावोपातकम्र्मोदयतो “विद्याजन्म" विवेकोत्पत्तिलक्षणं, कुत इत्याह-- "कारणानुरूपत्वेन" कारणस्वरूपानुविधायी हि कार्यस्वभावः, ततः कथमिव शुद्धभावोपात्तं कर्म न शुद्धभावहेतुः स्याद् ?, अस्यैव हेतोः सिद्ध्यर्थमाह युक्त्यागमसिद्धमेतत्, तलक्षणानुपाति च, "वचगृहकुमेर्यद्वद्, मानुष्यं प्राप्य सुन्दरम् । तत्प्रातावपि तत्रेच्छा, न पुनः सम्प्रवर्त्तते ॥ १ ॥ विद्याजन्मातितस्तद्वद् विषयेषु महात्मनः । तत्त्वज्ञा - नसमेतस्य, न मनोऽपि प्रवर्त्तते ॥ २ ॥ विषग्रस्तस्य मन्त्रेभ्यो, निर्विषाङ्गोद्भवो यथा । विद्याजन्म १ ०रणेन पं० २ शुद्धभावे प्र० पं० युता. ॥ ८८H Page #195 -------------------------------------------------------------------------- ________________ 000000000000 न्यलं मोहविषत्यागस्तथैवहि ॥ ३॥ शैवे मार्गेऽत एवासौ, याति नित्यमखेदितः । न तु मोहविषग्रस्त, इतरस्मिन्निवेतरः ॥ ४ ॥ "युक्त्यागमसिद्धं" युक्तिः-अन्वयव्यतिरेकविमर्शरूपा आगमश्च “जं जं समयं जीवो, आविस्सइ जेण जेण भावेण" इत्यादिरूपस्ताभ्यां सिद्ध-प्रतिष्ठितम् “एतत्" कारणानुरूपत्वं कार्यस्य, सिद्धयतु नामेदमन्यकार्येषु प्रकृते न सेत्स्यतीत्याह-"तल्लक्षणानुपाति च" युक्त्यागमसिद्धकारणानुरूपकार्यलक्षणानुपाति च विद्याजन्म, कुत इत्याह-इतिवचनादि|ति वक्ष्यमाणेन सम्बन्धो, वचनमेव दर्शयति "वर्चीगृहेत्यादिश्लोकपञ्चक" सुगमशब्दार्थ च, नवरं "इतरस्मिन्निवेतरः" इति यथा इतरस्मिन्-संसारमार्गे इतरो-मोहविषेणाग्रस्तो विवेकी नित्यमखेदितो न याति, तथा शैवे मार्ग मोहविषग्रस्तो न याति, खेदितस्तु कोऽपि कथञ्चित् द्रव्यत उभयत्रापि यातीति भावः, अभिप्रायः पुनरयम्-अनुरूपकारणप्रभवे हि विद्याजन्मनि विषयवैराग्यक्रियाज्ञानात्मके योगे सातत्यप्रवृत्तिलक्षणं च शिवमार्गगमनं तत्फलमुपयुज्यते नान्यथेति, | क्रियाज्ञानात्मके योगे, सातत्येन प्रवर्तनम् । वीतस्पृहस्य सर्वत्र, यानं चाहुः शिवाध्वनि ॥ ५॥"||४|| डाइतिवचनात् , अवसितमानुषङ्गिकं, प्रकृतं प्रस्तुमः, स हि कायोत्सर्गान्ते यद्येक एव ततो "नमो अरहंताणंति” नमस्कारेणोत्सार्य स्तुतिं पठत्यन्यथा प्रतिज्ञाभङ्गः, जाव अरहंताणं इत्यादिनाऽस्यैव || १०णमिति Jain Education Intens For Private & Personel Use Only m.jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ ललितवि० 11 29 11 900006006006066060060 प्रतिज्ञातत्वात्, नमस्कारत्वेनास्यैव रूढत्वाद्, अन्यथैतदर्थाभिधानेऽपि दोषसम्भवात् तदन्यमन्त्रादौ तथादर्शनादिति । अथ बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गेणैव तिष्ठन्ति, यावत्स्तुतिपरिसमाप्तिः, अत्र चैवं वृद्धा वदन्ति यत्र किलाऽऽयतनादौ वन्दनं चिकीर्षितं तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तं पुरस्कृत्य प्रथमकायोत्सर्गः स्तुतिश्च तथा शोभनभावज - | नकत्वेन तस्यैवोपकारित्वात्, ततः सर्वेऽपि नमस्कारोच्चारणेन पारयन्तीति व्याख्यातं वन्देनाकायोत्सर्ग सूत्रं ॥ 11 3000 6666€ इतिश्रीमुनिचन्द्रसूरिकृतायां ललितविस्तरापञ्जिकायामर्हच्चैत्यदण्डकः समाप्तः ॥ पुनरत्रान्तरेऽस्मिन्नेवावसर्पिणीकाले ये भारते तीर्थकृतस्तेषामेवैकक्षेत्रनिवासादिनाऽऽसन्नतरोपकारित्वेन कीर्त्तनाय चतुर्विंशतिस्तवं पठति पठन्ति वा स चायम् - "लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥ १ ॥" अस्य व्याख्या - लोकस्योद्योतकरा- ७॥ ८९ ॥ १ वन्दनका० प्र० पं० युता. 11G Page #197 -------------------------------------------------------------------------- ________________ नित्यत्र विज्ञानाद्वैतव्युदासेनोद्योत्योद्योतकयोर्भेदसंदर्शनार्थं भेदेनोपन्यासः, लोक्यत इति लोकः, लोक्यते प्रमाणेन दृश्यत इतिभावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किम् ?18 उद्योतकरणशीला उद्योतकरास्तान्, केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरणशी-18 लानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-“दुर्गतिप्रसृताञ्जीवान् , ] यस्माद्धारयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥ इत्यादि" तथा तीर्यतेऽनेनेति तीर्थ, धर्म एव धर्मप्रधानं वा तीर्थं धर्मतीर्थ, तत्करणशीला धर्मतीर्थकरास्तान् , तथा रागादि जेतारो जिनास्तान् , तथाऽशोकाद्यष्टप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तानर्हतः, “कीर्त्तयिष्यामि। का इति स्वनामभिः स्तोष्ये इत्यर्थः, "चतुर्विंशतिमिति” सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थ का इति, केवलज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिनः । अत्राह-लोकस्योद्योतकरानित्येताव-II ॥ देव साधु, धर्मतीर्थकरानिति न वाच्यं, गतार्थत्वात् , तथाहि-ये लोकस्योद्योतकरास्ते धर्मतीर्थक-1| रा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेः मा भूत्तदुद्योतकरेष्ववधि-19 १ नेदम् प्र० G880000 @ For Private & Personel Use Only Page #198 -------------------------------------------------------------------------- ________________ ललितवि० विभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्यय इत्यतस्तव्यवच्छेदार्थं धर्मतीर्थकरानिति । आह-यद्येवं | पं० युता. ॥९ ॥ धर्मतीर्थकरानित्येतावदेवास्तु लोकस्योद्योतकरानिति न वायमिति, अत्रोच्यते, | "भावतस्तदन्यसमुच्चयार्थ इति" भावतो-नामस्थापनाद्रव्याहत्परिहारेण शुभाध्यवसायतो वा तदन्येषां-ऋषभादि चतुर्विंशतिव्यतिरिक्तानां ऐरवतमहाविदेहजानामर्हता सङ्ग्रहार्थः, तदुक्तं-“अविसइंग्गहणा पुण एरवयमहाविदेहे य” | का ही इह लोके येऽपि नद्यादिविषमस्थानेषु मुधिकया धर्मार्थभवतरणतीर्थकरणशीलास्तेऽपि धर्मतीर्थ-12 करा एवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरान-16 प्याहेति।अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि-यथोक्तप्रकारा जिना एव भवन्तीति. अनोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तदपोहायाह-जिनानिति, श्रूयते च कुनयदर्शने-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं ।। तीर्थनिकारतः ॥ १॥” इत्यादि, तन्नूनं ते न रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह || का भवाङ्कुरप्रभवो ?, बीजाभावात् , तथा चान्यैरप्युक्तम्-"अज्ञानपांशुपिहितं, पुरातनं कर्मबीजम १०च्यं प्र० २ इत्यत्र प्र० 00000000000000000 For Private & Personel Use Only Page #199 -------------------------------------------------------------------------- ________________ ल०१६ Jain Education Inter 90096 990099 विनाशि तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्कुरं जन्तोः ॥ १ ॥ तथा - दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भ| वति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ २ ॥ इत्यादि, आह - यद्येवं जिना | नित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्ट - | श्रुतधरादयोऽपि जिना एवोच्यन्ते, तद्यथा श्रुतजिनाः अवधिजिनाः मनःपर्यायजिनाः छद्मस्थवीतरागाश्च तन्मा भूत्तेष्वेवं सम्प्रत्यय इति तद्व्युदासार्थं लोकस्योद्योतकरानित्याद्यप्यदुष्टमिति, अपर - | स्त्वाह- अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अर्हयतिरेकेणापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त तर्ह्यर्हत इत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य नामाद्यनेकभेदत्वात् भावार्हत्सङ्ग्रहार्थत्वादिति, अपरस्त्वाह- केवलिन इति न वाच्यं यथोदाहृततत्स्वरूपाणां अर्हतां केवलित्वे अव्यभिचारित्वात् सति च व्यभिचार - सम्भवे विशेषणोपादानसाफल्यात्, तथाच सम्भवे व्यभिचारस्यें विशेषणमर्थवद्भवति, यथा १०ष्वेवं प्र० २ यथोदितस्वरू० प्र० ३ ० लित्वाव्य० प्र० ४ ० चारे च वि० प्र०. 996090 w.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ @ ललितवि० नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः शुक्लो बलाहक इत्यादि पं० युता. ॥९१॥ ऋते प्रयासात्कमर्थं पुष्णातीति,तस्मात्केवलिन इत्यतिरिच्यते,न, अभिप्रायापरिज्ञानात् इह केवलिन एव | | यथोक्तखरूपा अर्हन्तो नान्ये इति नियमार्थत्वेन स्वरूपज्ञापनार्थमेवेदं विशेषणमित्यनवयं, न चैकान्ततो || व्यभिचारसम्भवे एव विशेषणोपादानसाफल्यं, उभयपदव्यभिचारे एकपदव्यभिचारे खरूपज्ञापने शिष्टोक्तिषु तत्प्रयोगदर्शनात् , तत्र उभयपदव्यभिचारे यथा-नीलोत्पलमिति, तथैकपदव्यभिचारे यथा-अब्द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा-परमाणुरप्रदेश इत्यादि, यतश्चैवमतः 8 केवलिन इति न दुष्ट, आह-यद्येवं केवलिन इत्येतावदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानि त्याद्यपि ने वाच्यमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयो अन्येऽपि विद्यन्त एव केवलिनस्तन्मा | का भूत्तेष्वेव सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति, एवं ड्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिशेन वंधिया विशेषणसाफल्यं वाच्यमित्यलं विस्तरेण, गमनिकामात्र-॥ छ@@@@@ॐॐॐॐॐॐॐ00000 09@ ॥११॥ १ इत्येतदेव प्र०. २ ०त्यादि किमर्थ० प्र०. ३ सुधिया प्र०. Jain Education Intel For Private & Personel Use Only NAMw.jainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ 100065 | मेतदिति । तत्र यदुक्तं " कीर्त्तयिष्यामीति" तत्कीर्त्तनं कुर्वन्नाह - उसभमजिअं च वंदे, संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्कदंतं, सीअल सिजंस वासुपुजं च । विमलमणंतं च जिणं, धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लिं, वंदे मुणिसुवयं नमिजिणं च । वंदामि रिट्ठनेमिं, पासं तह वद्धमाणं च ॥ ४ ॥ एता निगदसिद्धा | एव, नामान्वर्थनिमित्तं त्वावश्यके "उरूसु उसभलञ्छण, उसभं सुमिणंमि तेण उसभजिणो” इत्या दिग्रन्थादव सेयमिति, कीर्त्तनं कृत्वा चेतेः शुद्ध्यर्थं प्रणिधिमाह — एवं मए अभिथुआ, विहुअरयमला | पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥ ५॥ व्याख्या - " एवम् " अनन्तरोदितेन | विधिना मयेत्यात्मनिर्देशमाह, अभिष्टुता इति आभिमुख्येन स्तुता अभिष्टुताः स्वनामभिः कीर्तिता | इत्यर्थः, किंविशिष्टास्ते ? विधूतरजोमलाः, तत्र रजश्च मलं च रजोमले विधूते - प्रकम्पिते अनेकार्थस्वाद्धातूनाम् अपनीते रजोमले यैस्ते तथाविधाः, तत्र बध्यमानं कर्म्म रजो भव्यते, पूर्वबद्धं तु मल१ चित्तशु० प्र०. २ प्रणिधान० प्र० ३ ० त्वाद्वा अप० प्र० ४०ऽभिधीयते प्र०. 9000000000000000000000 Page #202 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ९२ ॥ 0000000000 मिति, अथवा बद्धं रजः निकाचितं मलः, अथवैर्यापथं रजः साम्परायिकं मलमिति, यतंश्चैवंभूता अत एव प्रक्षीणजरामरणाः कारणाभावादित्यर्थः, तत्र जरा - वयोहानिलक्षणा मरणं - प्राणत्यागलक्षणं प्रक्षीणे जरामरणे येषां ते तथाविधाः, चतुर्विंशतिरपि, अपिशब्दादन्येऽपि, जिनवराः - श्रुता| दिजिनप्रधानाः, ते च सामान्य केवलिनोऽपि भवन्ति अत आह - " तीर्थकरा” इत्येतत्समानं पूर्वेण | मे मम किं ? प्रसीदन्तु - प्रसादपरा भवन्तु, आह— किमेषा प्रार्थना अथ नेति, यदि प्रार्थना न सुन्दरैषाऽऽशंसारूपत्वात्, अथ न, उपन्यासोऽस्या अप्रयोजन इतरो वा ?, अप्रयोजनश्चेदचारु वन्दनसूत्रं, निरर्थकोपन्यासयुक्तत्वात्, अथ सप्रयोजनः, कथमयथार्थतया तत्सिद्धिरिति, अत्रोच्य - ते, न प्रार्थनैषा, तलक्षणानुपपत्तेः, तदप्रसादाक्षेपिकैषा, तथा लोकप्रसिद्धत्वात्, अप्रसन्नं प्रति प्रसाददर्शनात्, अन्यथा तदयोगात्, भाव्यप्रसादविनिवृत्त्यर्थं चे, उक्तादेव हेतोरिति, उभयथाऽपि तदवीतरागता, अत एव स्तवैधर्म्मव्यतिक्रमः, अर्थापत्त्याऽऽक्रोशात् अनिरूपिताभिधानद्वारेण, न खल्वयं १ यत एवैवं० प्र०, २ वा प्र०. ३ सूत्रध० प्र०. 010020006+0000000000006 पं० युता. ॥ ९२ ॥ Page #203 -------------------------------------------------------------------------- ________________ 00000000000000000000. वचनविधिरार्याणां, तत्तत्त्वबाधनात्, वचनकौशलोपेतगम्योऽयं मार्गः, अप्रयोजनसप्रयोजनचिन्तायां || तु न्याय्य उपन्यासः, भगवत्स्तवरूपत्वात् , उक्तं च-"क्षीणक्लेशा एते न हि प्रसीदन्ति न स्तवोऽपि वृथा। तत्खभावभाव(सद्भाव)विशुद्धेः प्रयोजनं कर्मविगम इति॥१॥स्तुत्या अपि भगवन्तः परमगुणो- 8 त्कर्षरूपतो ह्येते। दृष्टा ह्यचेतनादपि मन्त्रादिजपादितः सिद्धिः॥२॥ यस्तु स्तुतः प्रसीदति रोषमवश्यं 8 स याति निन्दायाम् । सर्वत्रासमचित्तः स्तुत्यो मुख्यः कथं भवति ? ॥ ३ ॥ शीतार्दितेषु हि यथा | द्वेषं वहिर्न याति रागं वा । नाह्वयति वा तथापि च तमाश्रिताः स्वेष्टमश्नुवते ॥ ४॥ तद्वत्तीर्थकरान्ये त्रिभुवनभावप्रभावकान् भक्त्या । समुपाश्रिता जनास्ते, भवशीतमपास्य यान्ति शिवम् ॥ ५॥ एतदुक्तं भवति-यद्यपि ते रागादिभी रहितत्वान्न प्रसीदन्ति, तथापि तानुद्दिश्याचिन्त्यचिन्तामणि- || कल्पान् अन्तःकरणशुद्ध्याऽभीष्टं च कर्तृणां, तत्पूर्विकैवाभिलषितफलावाप्तिर्भवतीति गाथार्थः ॥५॥ तथा||R|| "कित्तियवन्दियमहिया, जेए लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलाभ, समाहिवरमुत्तमं किंतु ॥६॥ . १०ऽनिष्टवत्क० प्र० (यिष्ठ ). 6090900000000000000 For Private & Personel Use Only Page #204 -------------------------------------------------------------------------- ________________ ललितवि०व्याख्या-कीर्तिताः-खनामभिः प्रोक्ता वन्दिताः-त्रिविधयोगेन सम्यक् स्तुता महिताः-पुष्पादिभिः ||२|० यता. ॥९३॥ पूजिताः, क एते इत्यत आह-य एते लोकस्य-प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाः-प्रधानाः, ऊर्द्ध वा तमस इत्युत्तमसः, “उत्प्राबल्योर्ध्वगमनोच्छेदनेषु” इति वचनात्, प्राकृत शैल्या पुनरुत्तमा उच्यन्ते, “सिद्धा” इति सितं-मातमेषामिति सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य | 1 भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभः आरोग्यवोधिलाभः-जिनप्रणीतधर्मप्राप्तिर्वाधिलाभोऽभिधी18| यते, तं, स चानिदानो मोक्षायैव प्रशस्यते इति, तदर्थमेव च तावत्किम्, ? अत आह-समाधान || समाधिः, स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिः यदुपयोगात्स्वास्थ्यं भवति, येषां वाऽवि-18 रोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमखास्थ्ययोगादिति, यतश्चाय-2 मित्थं द्विधा अतो द्रव्यसमाधिव्यवच्छेदार्थ आह-वरं-प्रधानं भावसमाधिमित्यर्थः, असावपि का तारतम्यभेदेनानेकधैव अत आह-उत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु आह-किमिदं निदानमुत|8|॥ 100000000000000000000 १ सिद्धता प्र०. २ इतरो भा० प्र०. Jain Education in For Private & Personel Use Only Page #205 -------------------------------------------------------------------------- ________________ 30000 नेति, यदि निदानमलमनेन सूत्रप्रतिषिद्धत्वात्, न चेत्सार्थकमनर्थकं वा ?, यद्याद्यः पक्षस्तेषां | रागादिमत्त्वप्रसङ्गः, प्रार्थनाप्रवीणे प्राणिनि तथादानात्, अथ चरमः तत आरोग्यादिदानविकला | एते इति जानानस्यापि प्रार्थनायां मृषावादप्रसङ्ग इति, अत्रोच्यते, न निदानमेतत्, तल्लक्षणायोगात्, द्वेषाभिष्वङ्गमोहगर्भं हि तत्, तथा तन्त्रप्रसिद्धत्वात् “न निदानेत्यादि” न नैव निदानं - नितरां दायते-लूयते सम्यग्दर्शनप्रपञ्चबहल मूलजालो ज्ञानादिविषय विशुद्धविनयविधिसमुद्धरस्कन्धबन्धो विहितावदातदानादिभेदप्रभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभव सुख सम्पत्तिप्रसू| नाकीर्णोऽनभ्यणकृतनिखिलव्यसनव्याकुल शिवालयशर्मफलोल्वणो धर्मकल्पतरुरनेक सुरयद्याशंसनपरिणामपरशुनेति निदानं, “एतद्” आरोग्यबोधिलाभादिप्रार्थनं, कुत इत्याह- “तल्लक्षणायोगात् " निदानलक्षणाघटनात्, निदानलक्षणमेव भावयन्नाह - " द्वेषाभिष्वङ्गमोहगर्भ हि तत्" द्वेषो - मत्सरः अभिष्वङ्गो - विषयानुग्रहो मोहः - अज्ञानं ततस्ते द्वेषाभिष्वङ्गमोहा गर्भाः - अन्तरङ्गकारणं यस्य तत्तथा हिः - यस्मात्तन्निदानं कुत इत्याह - " तथा " द्वेषादिगर्भतया "तन्त्रप्रसिद्ध| त्वात्" निदानस्यागमे रूढत्वात्, रागदोषगर्भयोर्निदानयोः सम्भूत्यग्निशर्मादिषु प्रसिद्धत्वेन तलक्षणस्य सुबोधत्वात्, निर्देशमनादृत्य मोहगर्भनिदानलक्षणमाह १ व्यसन० प्र०. 999999009000000000000 Page #206 -------------------------------------------------------------------------- ________________ इलितवि० ॥१४॥ ThatTi Ti TTTT - TP धर्माय हीनकुलादिप्रार्थनं मोहः, अतद्धेतुकत्वात् , ऋध्यभिष्वङ्गतो धर्मप्रार्थनाऽपि मोहः, अतद्धे- पं० युता. तुकत्वादेव, ॥ तीर्थकरत्वेऽप्येतदेवमेव प्रतिषिद्धैमिति, अत एवेष्टभावबाधकृदेतत्, ___ "धर्माय" धर्मनिमित्तमित्यर्थो "हीनकुलादिप्रार्थन" हीन-नीचं विभवधनादिभिर्यत्कुलम्-अन्वय आदिशब्दास्कुरूपत्वदुर्भगत्वानादेयत्वादिग्रहः भवान्तरे तेषां प्रार्थनम्-आशंसनं, किमित्याह-"मोहो" मोहगर्भ निदानं, कुत इत्याह-"अतद्धेतुकत्वाद" अविद्यमानास्ते हीनकुलादयो हेतवो यस्य स तथा तद्भावस्तत्त्वं तस्मात् , अहीनकुलादिभाव| भाजो हि भगवन्त इवाविकलधर्मभाजनं भव्या भवितुमर्हन्ति नेतरे इति, उक्तं च-"हीनं कुलं बान्धववर्जितत्वं, दरिद्रतां वा जिनधर्मसिद्ध्यै । प्रयाचमानस्य विशुद्धवृत्तेः, संसारहेतुर्गदितं निदानम् ॥१॥" प्रकारान्तरेणापीदमाह-'ऋद्ध्यभिष्वङ्गतः" पुरन्दरचक्रवत्यादिविभूत्यनुरागेण "धर्मप्रार्थनापि" नूनं धाराधनमन्तरेणेयं विभूतिर्न भविष्यतीत्या|शया धर्माशंसनमपि, किं पुनहींनकुलादिप्रार्थनेत्यपिशब्दार्थः, किमित्याह-"मोहः” उक्तरूपः, कुत इत्याह-"अतद्धेतुक| त्वाद" अविद्यमान उपसर्जनवृत्त्याऽऽशंसितो धर्मों हेतुर्यस्याः सा तथा तद्भावस्तत्त्वं तस्मादेव अनुपादेयतापरिणामे नैवोपहतत्वेन धर्मस्य ततोऽभिलषितऋद्ध्यसिद्धेः यत एवं ततः "तीर्थकरेऽपि” अष्टमहापातिहार्यपूजोपचारभाजि ॥ ९४॥ प्राणिविशेषे, किं पुनरन्यत्र पुरन्दरादौ विषयभूते?, "एतत्" प्रार्थनमेव ऋद्ध्यभिष्वङ्गेणैव, यथाऽयं भुवनाद्भुतभूतविभूति १ प्रार्थना प्र०. २ ०त्याशंसया प्र०. ३ तीर्थकरेऽपीति प्र० पञ्जिकाच. ४ निषिद्ध० पञ्जिका. ५ भूति० प्र०. 100000000000000000000 Jain Education with For Private & Personel Use Only ww.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ Jain Education Inte 0906 10000000 भाजनं भुवनैकप्रभुः प्रभूतभक्तिभरनिर्भरामरनिकरनिरन्तरनिषेव्यमाणचरणो भगवांस्तीर्थकरो वर्त्तते, तथाऽहमप्यमुत| स्तपःप्रभृतितोऽनुष्ठानाद्भूयासमित्येवंरूपं न पुनर्यन्निरभिष्वङ्गचेतोवृत्तेर्द्धम्र्म्मादेशो ऽनेकसत्त्वहितो निरूपमसुखसञ्जनकोऽचिन्त्यचिन्तामणिकल्पो भगवानहमपि तथा स्यामित्येवंरूपं निषिद्धं निवारितं दशाश्रुतस्कन्धादौ तदुक्तं - "एत्तो य दसाईसुं तित्थयंरंमि विनियाणपडिसेहो । जुत्तो भवपडिबन्धं साभिस्संगं तयं जेणं ॥ १ ॥ जं पुण निरभिस्संगं धम्माएसो अणेगसत्तहिओ । निरुवमसुहसंजणओ अउवचिन्तामणिकप्पो || २ ||" इत्यादि, "अत एव" ऋध्यभिष्वङ्गतो धर्म्मप्रार्थनाया मोहत्वादेव "इष्टभावबाधकृत् " इष्टो भावो निर्वाणानुबन्धी कुशलः परिणामस्तस्य बाधकृत् - व्यावृत्तिकारि " एतत् " प्रकृतनिदानं कुत इत्याह तथेच्छाया एव तद्विनभूतत्वात् तत्प्रधानतयेतरत्रोपसर्जन बुद्धिभावत् अतत्त्वदर्शनमेतत्, महदपायसाधनं अविशेषज्ञता हि गर्हिता “तथेच्छाया एव” धर्मोपसर्जनीकरणेन ऋद्ध्यभिलाषस्यैव " तद्विघ्नभूतत्वाद्” इष्टभावविबन्धेनभूतत्वाद्, एत|त्कुत इत्याह-- " तत्प्रधानतया " ऋद्धिप्राधान्येनेतरत्र - धर्मे “उपसर्जन बुद्धिभावात् " कारणमात्रत्वेन गौणाध्यवसाय - भावाद्, इदमेव विशेषतो भावयन्नाह - " अतत्त्वदर्शनमेतद्” अपरमार्थावलोकनं विपर्यास इत्यर्थः, एतत् प्रकृतनिदानं, १०द्धित्वात् प्र० २ ० विबन्धक० प्र०. Page #208 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ९५ ॥ | कीदृगित्याह - " महदपायसाधनं" नरकपाताद्यनर्थकारणं, कुत इत्याह - "अविशेषज्ञता " सामान्येन गुणानां पुरुषार्थोप| योगिजीवाजीव धर्मलक्षणानां दोषाणां तदितररूपाणां तदुभयेषां च विशेषो विवरको विभाग इत्येकोऽर्थस्तस्यानभिज्ञता- विपरीतबोधरूपाऽर्थकृत्यनर्थप्राप्तिहेतुतया हिंसानृतादिवत् “हिः” यस्मात् "गर्हिता" दूषिता, ननु कथमिदं प्रत्ये© यमित्याशङ्कयाह पृथग्जनानामपि सिद्धमेतत्, योगिबुद्धिगम्योऽयं व्यवहारः, सार्थकानर्थकचिन्तायां भाज्यमेतत्, “पृथग्जनानामपि” पृथक् - तथाविधालौकिकसामयिकाचारविचारादेर्बहिः स्थिता बहुविधा बालादिप्रकारा जनाः- प्राकृतलोकाः प्रथग्जनास्तेषामपि किं पुनरन्येषां शास्त्राधीनधियां सुधियामित्यपिशब्दार्थः, सिद्धं प्रतीतमेतद्-अविशेषज्ञतागॐ र्हणं, 'नार्घन्ति रत्नानि समुद्रजानि, परीक्षका यत्र न सन्ति देशे । आभीरघोषे किल चन्द्रकान्तं, त्रिभिः किलादैः (भिर्व H राः) प्रवदन्ति गोपाः ॥ १ ॥ अस्यां सखे ! बधिरलोकनिवासभूमौ किं कूजितेन तव कोकिल ! कोमलेन । एते हि | दैववशतस्तदभिन्नवर्ण, त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ २ ॥ इत्याद्यविशेषज्ञव्यवहाराणां तेषामपि गर्हणीयत्वेन | प्रतीतत्वात्, स्यादेतद्-अभ्युदयफलत्वेन धर्मस्य लोके रूढत्वात्तथैव च तत्प्रार्थनायां काऽविशेषज्ञता इत्याशङ्कयाह - "योगिॐ बुद्धिगम्योऽयं व्यवहारो” मुमुक्षुबुद्धिपरिच्छेद्योऽयं ऋद्ध्यभिष्वङ्गतः धर्मप्रार्थनाया अविशेषज्ञतारूपो व्यवहारः, धर्मस्य | चारम्भावसानसुन्दर परिणामरूपत्वादृद्धेश्व पदे पदे विपदां पदभूतत्वात् महान् विशेषः, अन्यस्य च भवाभिष्वङ्गत इत्थं वोद्धुमशक्तत्वात् "सार्थकानर्थक चिन्तायां तु भाज्यमेतत् ” चतुर्थ: 0000 पं० युता. ।। ९५ ।। Page #209 -------------------------------------------------------------------------- ________________ MR चतुर्थभाषारूपत्वात्तदुक्तं-"भासा असच्चमोसा णवरं भत्ती' भासिया एसा । न हु खीणपेज-1|| लादोसा देंति समाहिं च बोहिं च ॥१॥ तप्पत्थणाएँ तहवि य, ण मुसावाओवि एत्थ विष्णेओ। तप्पणिहाणाओ चिय तग्गुणओ हंदि फलभावा ॥२॥ चिंतामणिरयणादिहिँ, जहा उ भवा समीकहियं वत्थु । पावंति तह जिणेहिं तेसिं रागादभावेऽवि ॥ ३॥ वत्थुसहावो एसो अउवचिन्तामणी महाभागो। थोऊणं तित्थयरे पाविजड बोहिलामोत्ति ॥४॥ भत्तीए जिणवराणं खिज्जन्ती पवसंचिया कम्मा । गुणपगरिसबहुमाणो कम्मवणदवाणलो जेण ॥ ५॥” एतदुक्तं भवति-यद्यपि ते 5 भगवन्तो वीतरागत्वादारोग्यादि न प्रयच्छन्ति, तथाप्येवंविधवाक्यप्रयोगतः चतुर्थभाषारूपत्वादिति, अयमभिप्रायः-चतुर्थी हि एषा भाषा आशंसारूपा न कञ्चन सिद्धमर्थ विधातुं निषेधुं वाश समर्थेत्यनार्थका, प्रकृष्टशुभाध्यवसायः फलमस्या भवतीति सार्थिकेत्येवं भाज्यतेति ॥ प्रवचनाराधनतया सन्मार्गवर्त्तिनो महासत्त्वस्य तत्सत्तानिबन्धनमेव तदुपजायत इति गाथार्थः॥६॥ 9000000000000000 १०वाक्प्र० प्र० For Private & Personel Use Only Page #210 -------------------------------------------------------------------------- ________________ ललितवि० चंदेसु निम्मलयरा आइच्चेसु अहिअं पयासयरा। सागरवरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु पं० युता. ॥१६॥ ॥ ७ ॥ गाहा, व्याख्या-इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मल तराः, पाठान्तरं वा "चंदेहिं निम्मलयरत्ति” तत्र सकलकर्ममलापगमाञ्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकं प्रकाशकराः, केवलोद्योतेन विश्वप्रकाशनादिति, उक्तं च-"चंदाइच्चगहाणं || पहा पगासेइ परिमियं खेत्तं । केवलियणाणलंभो लोयालोयं पगासेइ ॥१॥" तथा सागरवरगम्भीराः' तत्र सागरवरः-खयम्भूरमणोऽभिधीयते, परीषहोपसर्गाद्यक्षोभ्यत्वात्, तस्मादपि गम्भीरा ] इति भावना, सितं-ध्मातमेषामिति सिद्धाः, कर्मविगमात्कृतकृत्या इत्यर्थः, सिद्धि-परमपदप्राप्तिं मम | / दिशन्तु-अस्माकं प्रयच्छन्त्विति गाथार्थः, ॥७॥ इति श्रीमुनिचन्द्रसूरिविरचितललितविस्तरापञ्जिकायां चतुर्विंशतिस्तवः समाप्तः ॥ एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवार्हचैत्यानां कायोत्सर्गकरणायेदं पठति पठन्ति । सीवा-"सबलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि जाववोसिरामि" व्याख्या पूर्व-151 000000000000000000 For Private Personel Use Only Page #211 -------------------------------------------------------------------------- ________________ ४०१७ वत्, नवरं सर्वलोके अर्हचैत्यानां इत्यत्र लोक्यते - दृश्यते केवलज्ञानभावतेति लोकश्चतु| र्दशरज्ज्वात्मकः परिगृह्यते इति उक्तं च- “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् तैर्द्रव्यैः सह लोकस्तद्विपरीतं लोकाख्यम् ॥ १ ॥" सर्वः खल्वस्तिर्यगूर्ध्वभेदभिन्नः, सर्व - | श्वासौ लोकश्च सर्वलोकस्तस्मिन् सर्वलोके त्रैलोक्य इत्यर्थः तथाहि - अधोलोके चमरादिभवनेषु तिर्यगलोके द्वीपाचलज्योतिष्क विमानादिषु ऊर्ध्वलोके सौधर्मादिषु सन्त्येवार्हच्चैत्यानि, ततश्च मौलं चैत्यं समाधेः कारणमिति मूलप्रतिमांयाः प्राक् पश्चात्सर्वेऽर्हन्तस्तद्गुणा इति सर्वलोक ग्रहः, | कायोत्सर्गचर्चः पूर्ववत् तथैवै स्तुतिः, नवरं सर्वतीर्थकराणाम्, अन्यथाऽन्यः कायोत्सर्गः अन्या स्तुतिरिति न सम्यक्, एवमप्येतदभ्युपगमेऽतिप्रसङ्गः, स्याद् एवमन्योद्देशेऽन्यपाठः, तथा च निरर्थका उद्दे| शादयः सूत्रे इति यत्किञ्चिदेतत्, व्याख्यातं लोकस्योद्योतकरानित्यादिसूत्रम् ॥ पुनश्च प्रथमपदकृताभिख्यं पुष्करवरद्वीपार्द्ध विधिवत्पठति पठन्ति वा, तस्येदानीमभिसम्बन्ध विव १ पाठान्तरे भेदेषु पा. २ ० प्रतिज्ञायाः ३ तथैव च प्र०. Jain Education Internatidha 5000006 99999999999996 w.jainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ ललितवि०० रणं चोन्नीयते-सर्वतीर्थकराणां स्तुतिरुक्ता, इदानीं तैरुपदिष्टस्यागमस्य येन ते भगवन्तस्तद-18 पं० युता. ॥ ९७ ॥18|भिहिताश्च भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम् , अतै इदमुच्यते || "पुक्खरवरदीवड्ढे धायइसंडे य जंबुद्दीवे याभरहेरवयविदेहे धम्माइगरे नमसामि ॥ १ ॥” व्याख्यापुष्कराणि-पद्मानि तैर्वरः, पुष्करवरश्चासौ द्वीपश्चेति समासः, तस्यार्द्ध-मानुषोत्तराचलार्वाग्भाग-18 वर्ति तस्मिन तथा धातकीनां खण्डानि यस्मिन्स धातकीखण्डो द्वीपः तस्मिंश्च, तथा जम्ब्यो उपल-16 क्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपः तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपर्योपन्यस्तेषु यानि भरतैरावतविदेहानि, प्राकृतशैल्या त्वेकवचननिर्देशः, द्वन्द्वैकवद्भावाद्वा | भरतैरावतविदेह इत्यपि भवति, तत्र धादिकरान्नमस्यामि, दुर्गतिप्रसृतान् जीवानि'त्यादिश्लोको- 81 क्तनिरुक्तो धर्मः, स च द्विभेदः-श्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य च भर-2 तादिष्वादौ करणशीलास्तीर्थकरा एव । आह-श्रुतज्ञानस्य स्तुतिः प्रस्तुता, कोऽवसरस्तीर्थकृतां ? ॥ ९७ ॥ 000000001 १ मिति प्र०. २ जम्बू० प्र०. Jan Education Intematonal For Private Personel Use Only Page #213 -------------------------------------------------------------------------- ________________ || येनोच्यते-धर्मादिकरान्नमस्यामीति, उच्यते, श्रुतंज्ञानस्य तत्प्रभवत्वात् , अन्यथा तदयोगात् , || पितृभूतत्वेनावसर एषामिति, एतेन सर्वथा अपौरुषेयवचननिरासः, | "एतेनेत्यादि” एतेन-धर्मादिकरत्वज्ञापनेन सर्वथा-अर्थज्ञानशब्दरूपप्रकाशनप्रकारकात्स्न्येनापौरुषेयवचननिरासः, न पुरुषकृतं वचनमित्येतन्निरासः कृत इति गम्यते, वचनान्तरेणापि एनं समर्थयितुमाह| यथोक्तम्-"असम्भव्यपौरुषेयं” “वान्ध्येयखरविषाणतुल्यं अपुरुषकृतं वचनं विदुषामनुपन्यसनीयं विद्वत्समवाये, स्वरूपनिराकरणात् , तथाहि-उक्तिर्वचनम् उच्यत इति चेति पुरुषक्रियानुगतं रूपमस्य, एतक्रियाऽभावे कथं तद्भवितुमर्हति, न चैतत्केवलं क्वचिद् ध्वनदुपलभ्यते, __ यथोक्तं धर्मसारप्रकरणे वचनपरीक्षायाम्-असम्भवि-ज सम्भवतीत्यर्थः, अपौरुषेयम्-अपुरुषकृतं, वचनमिति प्रक्रमाद्गम्यते, इदमेव वृत्तिकृत् व्याचष्टे-बान्ध्येयखरविषाणतुल्यम्-असदित्यर्थः, अपुरुषकृतं वचनं, ततः किमित्याह-विदुषांसुधियां "अनुपन्यसनीय" पक्षतयाऽव्यवहरणीयं “विद्वत्समवाये" सभ्यपरिषदि, कुत इत्याह-"स्वरूपनिराकरणाद्” अपौरुषेयत्वस्य साध्यस्य धम्मिस्वरूपेण वचनत्वेन प्रतिषेधाद्, अस्यैव भावनामाह तथेत्यादिना कथं तद्भवितुमर्हतीति पर्यन्तेन, सुगमं चैतत्, प्रयोगः-यदुपन्यस्यमानं स्ववचनेनापि वाध्यते, न तद्विदुषा विद्वत्सदसि उपन्यसनीयं, यथा माता मे वंध्या, १ ज्ञानस्य प्र०. २ भाव्य० प्र०. ३ नेदम् प्र०. ४ नेदम् प्र०. 000000@@®®®®®00000 For Private & Personel Use Only Page #214 -------------------------------------------------------------------------- ________________ ललितवि०पिता मे कुमारब्रह्मचारीति, तथा चापौरुषेयं वचनमिति, अभ्युच्चयमाह-"न च" नैव "एतद्" अपौरुषेयतयाऽभ्युप- पं० यता. लागतं वेदवचनं “केवलं" पुरुषव्यापाररहितं "क्वचिद् आकाशादौ "ध्वनत्" शब्दायमानम् "उपलभ्यते” श्रूयत इति, उप-16 ॥९८॥ | लभ्यत एव क्वचित् कदाचित्किञ्चिच्चेदित्याह उपलब्धावप्यदृश्यवकाशङ्कासम्भवात् तन्निवृत्युपायाभावात् अतीन्द्रियार्थदर्शिसिद्धेः,अन्यथातदयोगात्, ? ___ "उपलब्धावपि" श्रवणेऽपि क्वचिकनच्छब्दस्य “अदृश्यवक्राशङ्कासम्भवाद्” अदृश्यस्य पिशाचादेवक्तुराशङ्कासम्भवात्तेन भाषितं स्यादित्येवं संशयभावादसारमेतदिति सम्बध्यते, कुत इत्याह-"तन्निवृत्त्युपायाभावाद्" अदृश्यवक्राशङ्कानिवृत्तेरुपायाभावात् , न हि कश्चिद्धेतुरस्ति येन साशङ्का निवर्तयितुं शक्यत इति, एतदपि कुत इत्याह-"अतीन्द्रियार्थदर्शिसिद्धेः" अतीन्द्रियं-पिशाचादिकमर्थं द्रष्टुं शीलः पुरुष एव हि तन्निवृत्त्युपायः,तत एव पिशाचादिप्रभवमिदं स्वत एव वा ध्वनदुपलभ्यते इत्येवं निश्चयसद्भावाद्, व्यतिरेकमाह-"अन्यथा” अतीन्द्रियार्थदर्शिनमन्तरेण "तदयोगाद् अदृश्यवक्राशङ्कानिवृत्तेरयोगात् , यदि नाम अतीन्द्रियार्थदर्शी सिध्यति, ततः का क्षतिरित्याहal पुनस्तत्कल्पनावैयर्थ्यादसारमेतदिति, स्यादेतत्-भवतोऽपि तत्त्वतोऽपौरुषेयमेव वचनं, सर्वस्य सर्वदर्शिनस्तत्पूर्वकत्वात् “तप्पुवियाअरहया” इतिवचनात् , तदनादित्वेऽपि तदनादित्वतस्तथात्वसिद्धेः, ॥॥१८॥ १०चिद्घन० प्र०. २ ०मानवेन तद्भा० प्र०. GOOOGOOGGGGGGIOCO00 in Educatan i For Private & Personel Use Only Page #215 -------------------------------------------------------------------------- ________________ 000000000 " पुनस्तत्कल्पना वैयर्थ्यात् ” अतीन्द्रियार्थदर्शिनमभ्युपगम्य पुनः - भूयस्तत्कल्पना वैयर्थ्याद्-अपौरुषेयवचनकल्पनावैयर्थ्यात् सा ह्यतीन्द्रियार्थदर्शिनमनभ्युपगच्छतामेव सफला, यथोक्तम्- अतीन्द्रियाणामर्थाणां, साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति ॥ १ ॥ " असारं” परिफल्गु "एतद्" यदुतापौरुषेयं वचनमिति । " स्यादेतत् " परस्य वक्तव्यं, "भवतोऽपि” पौरुषेयवचनवादिनंः "तत्त्वतः" परमार्थतो न केवलं मम “तत्त्वतः” ऐदम्पर्यशुद्ध्या अपौरुषेयमेत्र वचनं न पौरुषेयमपि, अत्र हेतुमाह – “सर्वस्य " ऋषभादेः "सर्वदर्शिनः” सर्वज्ञस्य " तत्पूर्वकत्वाद्” वचनपूर्वकत्वाद्, एतदपि कुत इत्याह- “तप्पुडिया" वचनपूर्विका " अरहया" अर्हत्ता इति वचनाद्, अथ स्याद्-अनादिर हत्सन्तानस्ततः कथं न पौरुषेयं वचनमित्याशङ्कयाह — " तदना दित्वेऽपि तेषाम् अर्हतामनादित्वेऽपि " तदनादित्वतः” तस्य वचनस्या• | नादिभावात् " तथात्वसिद्धेः” अपौरुषेयत्वसिद्धेः, अस्यैव विपर्ययवाधकं पक्षान्तरमाह अवचनपूर्वकत्वं चैकस्य तदपि तन्त्रविरोधि, न्यायतोऽनादिशुद्धवादापत्तेरिति, न, अनादित्वेऽपि पुरुषव्यापाराभावे वचनानुपपत्त्या तथात्वासिद्धेः, “अवचनपूर्वकत्वं चैकस्य” यदि हि अपौरुषेयं वचनं नेष्यते तदाऽवचनपूर्वः कश्चिदेक आदौ वचनप्रवर्त्तकोऽर्हन्नभ्यु | पगन्तव्य इतिभावः, एवमपि तर्हि अस्तु इत्याशङ्क्य पर एवाह - " तदपि " अवचनपूर्वकत्वं “तन्त्रविरोधि” “सम्यग्दर्शन १ नः न केवलं मम “तत्त्वतः " ऐदम्पर्यशुध्ध्या. 1000000001 Page #216 -------------------------------------------------------------------------- ________________ Th 5 hữu ललितवि० ज्ञानचारित्राणि मोक्षमार्ग इत्यागमविरोधि, कुत इत्याह-"न्यायतः” “सदकारणवन्नित्य" मिति नित्यलक्षणन्यायाद् पं० युता. अनादिशुद्धः-परपरिकल्पितसदाशिवादिवत् कश्चिदर्हन्निति वादप्रसङ्गादिति, "इतिः" परवक्तव्यतासमाप्त्यर्थः, परपक्षमाशयोत्तरमाह-"न" नैव, एतत्परोक्तम्, अत्र हेतुमाह-"अनादित्वेऽपि" अविद्यमानादिभावेऽपि वचनस्य "पुरुषव्यापाराभावे" वचनप्रवर्तकताल्वादिव्यापाराभावे "वचनानुपपत्त्या" उक्तनिरुक्तवचनायोगेन तत्तथात्वासिद्धेः, पक्षान्तरमपि निरस्यन्नाह| न चावचनपूर्वकत्वं कस्यचित् , तदादित्वेन तदनादित्वविरोधादिति, बीजाङ्कुरवदेतत् , ततश्चा-1 नादित्वेऽपि प्रवाहतः सर्वज्ञाभूतभवनवद्वक्तृव्यापारपूर्वकत्वमेवाखिलवचनस्येति, नन्वेवं सर्वज्ञ 8/ 18 एवास्य वक्ता सदा नान्यः, तदसाधुत्वप्रसङ्गादिति, ___ "नच" नैवावचनपूर्वकत्वं परोपन्यस्तं “कस्यचिद्" भगवतः, कुत इत्याह-"तदादित्वेन" वचनपूर्वकत्वेन "तदनादित्वविरोधात्" तस्य-भगवतो अनादित्वस्य-अवचनपूर्वकत्वाऽऽक्षिप्तस्य विरोधात्-निराकरणादिति, परमार्थमाह-0 "बीजाङ्कुरवदेतद्" यथा बीजादङ्कुरोऽङ्कराद्वीजं तथा वचनादहन्नहतश्च वचनं प्रवर्तत इति, प्रकृतसिद्धिमाह-"ततश्च"| ॥ ९९ ॥ बीजाकुरदृष्टान्ताच्च, अनादित्वेऽपि वचनस्य "प्रवाहतः" परम्परामपेक्ष्य "सर्वज्ञाभूतभवनवत्" सर्वज्ञस्य-ऋषभादिव्यक्ति-16 रूपस्य प्रागभूतस्य भवनमिव वक्तव्यापारपूर्वकत्वमेवाखिलवचनस्य लौकिकादिभेदभिन्नस्येति । नन्विति-पराक्षमायां, thi 0000000 ết For Private & Personel Use Only Page #217 -------------------------------------------------------------------------- ________________ Jain Education I एवमिति - पौरुषेयत्वे, सर्वज्ञ एवास्य - वचनस्य वक्ता सदा-सर्वकालं नान्यः - तद्व्यतिरिक्तः, कुत इत्याह — तस्य - वचनस्यासाधुत्वप्रसङ्गाद् - अप्रामाण्यप्राप्तेः, वक्तृप्रामाण्याद्धि वचनप्रामाण्यमित्यस्माद्धेतोः सोऽवचनपूर्वक एव कश्चिन्नीतितः, ननु बीजाङ्कुरवत् इत्यनेन प्रत्युक्तं, परिभावनीयं तु यत्नतः, तथाऽर्थ| ज्ञानशब्दरूपत्वादधिकृत वचनस्य शब्दवचनापेक्षया नावचनपूर्वकत्वेऽपि कस्यचिद्दोषः, मरुदेव्यादीनां | तथाश्रवणात्, वचनार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तत्त्वतस्तत्पूर्वकत्वमिति, भवति च विशिष्ट - | क्षयोपशमादितो मार्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिः, क्वचित्तथादर्शनात्, संवादसिद्धेः, “सः " सर्वज्ञः" अवचनपूर्वक एव कश्चित् "चिरतरकालातीतो "नीतितः” अन्यथाऽपौरुषेयं वचनं स्यादिति नीतिमाश्रित्याभ्युपगन्तव्य इति गम्यते, अत्रोत्तरं - ननु वितर्कय बीजाङ्कुरव देतदित्यनेन ग्रन्थेन “प्रत्युक्तं ” निराकृतमेतत्परिभावनीयं | तु यत्नतः, तत्र सम्यक्परिभाविते पुनरित्यमुपन्यासायोगात् न च जैनानां क्वचिदेकान्त इत्यपि प्रतिपादयन्नाह - तथेति पक्षान्तरसमुच्चये, अर्थज्ञानशब्दरूपत्वाद् - अर्थः- सामायिकपरिणामादिर्ज्ञानं तद्गतैव प्रतीतिः, शब्दो - वाचकध्वनिः। तद्रूपत्वात् तत्स्वभावत्वाद् अधिकृतवचनस्य - प्रकृतागमस्य ततः “शब्दवचनापेक्षया” शब्दरूपं वचनमपेक्ष्य 'न' नैवावचनपूर्वकत्वेऽपि कस्यचित्सर्वदर्शिनो दोषः - अनादिशुद्धवादापत्तिलक्षणः, समर्थकमाह - "मरुदेव्यादीनां " प्रथमजिनजननीप्रभृ१ ० प्तेः पूर्वक्तृ० प्र०. २ क्वचित्तथादर्शनात्संवाद सिद्धेः. 9009000999999999999००००० Page #218 -------------------------------------------------------------------------- ________________ @ पं० युता. @ @ @ @ @ @ ललितवि० तीनां स्वयमेव पक्कभव्यत्वानां तथाश्रवणात्-शब्दरूपवचनानपेक्षयैव सर्वदर्शित्वश्रवणात् , अथ 'तप्पुखिया अरहय'तिवचनं समर्थयन्नाह-"वचनार्थप्रतिपत्तित एव" वचनसाध्यसामायिकाद्यर्थस्य ज्ञानानुष्ठानलक्षणस्य प्रतिपत्तित एव-अङ्गीकर॥१०॥ णादेव, नान्यथा, "तेषामपि" मरुदेव्यादीनाम् , अपिशब्दादृषभादीनां च “तथात्वसिद्धेः” सर्वदर्शित्वसिद्धेः “तत्वतो" निश्चयवृत्त्या नतु व्यवहारतोऽपि, “तत्पूर्वकत्वं" वचनपूर्वकत्वमिति, एतदेव भावयति-"भवति च विशिष्टक्षयोपशमादितो" विशिष्टाद्दर्शनमोहनीयादिगोचरात् क्षयक्षयोपशमोपशमात् “माग्र्गानुसारिबुद्धेः सम्यग्दर्शनादिमोक्षमार्गानुयायिप्रज्ञस्य "वचनम्" उक्तलक्षणमन्तरेणापि-विनापि “तदर्थप्रतिपत्तिः" वचनार्थप्रतिपत्तिः, कुत इत्याह-"क्वचित्" प्रज्ञापनीये "तथादर्शनात्” वचनार्थप्रतिपत्तिदर्शनात् , कुत इदमित्याह-"संवादसिद्धेः" यदिदं त्वयोक्तं तन्मया स्वत एव | ज्ञातमनुष्ठितं वेत्येवं प्रकृतार्थाव्यभिचारसिद्धेः ॥ क एवं च व्यक्त्यपेक्षया नानादिशुद्धवादापत्तिः, सर्वस्य तथा तत्पूर्वकत्वात् ,प्रवाहतस्त्विष्यत एवेति, न ममापि तत्वतोऽपौरुषेयमेव वचनमिति प्रपञ्चितमेतदन्यत्रेति नेह प्रयासः । तदेवं श्रुतधर्मादिक राणां स्तुतिमभिधायाधुना श्रुतधर्मस्याभिधित्सुराह-"तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमलाहिअस्स । सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥२॥” अस्य व्याख्या-तमः-अज्ञानं तदेव तिमिरं कि तमस्तिमिरं, अथवा तमः-बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं @ 00000000000000000 @ @ ॥१०॥ @ @ @ @ @ Jain Education inayaka For Private & Personel Use Only Page #219 -------------------------------------------------------------------------- ________________ ஓாராகாடுமுடிசாருகாருமுருருது "एवं च" वचनपौरुषेयत्वे "व्यक्त्यपेक्षया” एकैकं सर्वदर्शिनमपेक्ष्य, "नानादिशुद्धवादापत्तिः" न कश्चिदेकोऽनादिशुद्धः सर्वदर्शी वक्ता आपन्नः, कुत इत्याह-"सर्वस्य” सर्वदर्शिनः “तथा" पूर्वोक्तप्रकारेण "तत्पूर्वकत्वात्" वचनपूर्व-10 कत्वात् , “प्रवाहतस्तु” परम्परामपेक्ष्य इष्यत एवानादिशुद्धः, प्रवाहस्यानादित्वादिति, एवं न ममापि तत्त्वतोऽपौरुषेयं वचनं यत् त्वया प्राक् प्रसञ्जितमिति, प्रपञ्चितमेतदन्यत्र-सर्वज्ञसिद्ध्यादौ नेह प्रयासः प्रयत्नः, निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद्विध्वंसयति-विनाशयतीति तमस्तिमिरपटलविध्वंसनः तस्य,तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः,तथा "सुरगणनरेन्द्रमहितस्य” तथा ह्यागमम-16 हिमां (मान) कुर्वन्त्येव सुरादयः, तथा सीमां-मर्यादां धारयतीति सीमाधरः तस्येति कर्मणिषष्ठी, तं वन्दे, तस्य वा यन्माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति तद्वन्दनं करोमि, तथा ह्यागमवन्त । एव मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन्सति विवेकिनो मोहजालं विलयमुपयाति इति ॥ इत्थं श्रुतमभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह-"जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलवि-| १ नेदम् प्र०. २ त्येव इत्थं प्र०. 000000000000000000 For Private & Personel Use Only Page #220 -------------------------------------------------------------------------- ________________ ललितवि० ॥१०१॥ | सालसुहावहस्स । को देवदानवनरिंदगणञ्चिअसस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥३॥" अस्य | व्याख्या - जातिः - उत्पत्तिः जरा-वयोहानिलक्षणा मरणं - प्राणनाशः शोकः - मानसो दुःखविशेषः, जातिश्च | ॐ जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति- अपनयति जातिजरामरण| शोकप्रणाशनस्तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघा - तित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं - सम्पूर्ण न च तदल्पं, | किन्तु ? विशालं विस्तीर्णं सुखं प्रतीतं, कल्याणं पुष्कलं विशालं सुखमावहति - प्रापयति कल्याण| पुष्कलविशालसुखावहः तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन | चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्म्मस्य सारं - सामर्थ्यं | उपलभ्य - दृष्ट्वा विज्ञाय कुर्यात्प्रमादं सेवेत ?, सचेतसश्चारित्रधर्मे प्रमादः कर्त्तुं न युक्त इति हृदयं, | आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थम् ?, उच्यते, प्रस्तुत| भावान्वयफलतन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारं - सामर्थ्यमुपलभ्य कः सकर्णः प्रमादी 33000ভड 30000000000000000000 पं० युता. ॥१०१॥ Page #221 -------------------------------------------------------------------------- ________________ 300 $3000 | भवेच्चारित्रधर्म इति ॥ यतश्चैवमतः - "सिद्धे भो ! पयओ नमो जिणमए नन्दी सया संजमे, देवनाग| सुवण्णकिण्णरगणस्सन्भूअभावच्चिए। लोगो जत्थ पइडिओ जगमिणं तेलोकमच्चासुरं, धम्मो वड्ड| उ सासओ विजयओ धम्मुत्तरं वढउ ||४||" अस्य व्याख्या- सिद्धे - प्रतिष्ठिते प्रख्याते, तत्र सिद्धः फलाव्यभिचारेण प्रतिष्ठितः सकलनयव्याप्तेः प्रख्यातस्त्रिकोटी परिशुद्धत्वेन, भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा | पुनर्नमस्करोति, " नमो जिनमते” सुपां सुपो भवन्तीति चतुर्थ्यर्थे सप्तमी, नमो जिनमताय, तथा चास्मिन् सति जिनमते "नन्दिः " समृद्धिः "सदा,” सर्वकालं, क्व ? " संयमे" चारित्रे तथा चोक्तं“पढमं नाणं तओ दयेत्यादि”, किंभूते संयमे ? - देवनाग सुर्वर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च | संयमवन्तः अर्च्यन्त एव देवादिभिः किंभूते जिनमते ? - लोकनं लोकः ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, केचिन्मनुष्यलोकमेव जगन्मन्यन्त इत्यत आह - " त्रैलोक्यं मनुष्यासुरं” १० सुपर्ण प्र०. 1000009 99999900900 Page #222 -------------------------------------------------------------------------- ________________ ललितवि० ॥१०२॥ Jain Education 9000063 आधाराधेयभावरूपमित्यर्थः, अयमित्थम्भूतः श्रुतधम्र्मो वर्धतां - वृद्धिमुपयातु, शाश्वतमिति क्रियावि| शेषणमेतत् शाश्वतं वर्द्धता मित्यप्रच्युत्येति भावना, विजयंतः "प्रस्तुत भावान्वयफलतन्निगमनत्वादिति” प्रस्तुतभावस्य सुरगणनरेन्द्रमहितः श्रुतधम्र्मो भगवानित्येवंलक्षणस्यान्त्रयःअनुवृत्तिः स एव फलं साध्यं यस्य तत्तथा तस्य - प्राग्वचनस्य निगमनं - समर्थनं पश्चात्कर्मधारसमासे भावप्रत्यये च प्रस्तुतभावान्वयफल तन्निगमनत्वं देवदानवनरेन्द्रगणार्चितस्येति यत्तस्मादिति ॥ प्रवृत्तपरप्रवादिविजयेनेति हृदयं, तथा धर्मोत्तरं चारित्रधर्मोत्तरं वर्द्धतां पुनर्वृद्ध्यभिधानं | मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थं, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं “अवनाणगहणे इति” प्रणिधानमेतत्, अनाशंसाभाववीजं, मोक्षप्रतिबन्धेन, अप्रतिबन्ध एष | प्रतिबन्धः, असङ्गफलसंवेदनात्, "प्रणिधानेत्यादि" प्रणिधानम् — आशंसा एतच्छ्रुतधर्म्मवृद्ध्यभिलषणं, कीदृगित्याह - " अनाशंसाभाववीजं" अनाशंसासर्वेच्छोपरमः सैव भावः - पर्यायः तस्य बीजं - कारणं, कथमित्याह - "मोक्षप्रतिबन्धेन "मोक्षं प्रति हीदं प्रार्थनं, स चानिच्छारूपो, नन्वप्रतिबन्धसाध्यो मोक्षः कथमित्थमपि तत्र प्रतिबन्धः श्रेयानित्याह - " अप्रतिबन्धः" अप्रतिबन्धसदृश " एषः" मोक्ष१ विजयताम् अ० प्र०. 50005656600655000355000656 पं० युता ॥१०२॥ Page #223 -------------------------------------------------------------------------- ________________ PEETTUGGாடு | विषयप्रतिबन्धः प्रार्थनारूपः, कुत इत्याह-"असङ्गफलसंवेदनाद्" असङ्गस्य-रागद्वेषमोहाद्यविषयीकृतस्य फलस्य आशंसनीयस्य संवेदनाद्-अनुभवाद् , अनीदृशफलालम्बनं हि प्रणिधानं प्रतिबन्धः परमपुरुषार्थलाभोपघातित्वात् , ननु कथमयं नियमो ? यदुतेदं प्रणिधानमनाशंसाभाववीजमित्याह| यथोदितश्रुतधर्मवृद्धेर्मोक्षः, सिद्धत्वेन, नेह फले व्यभिचारः, असङ्गेन चैतत्फलं संवेद्यते, एवं च सद्भावारोपणात्तवृद्धिः, शुभमेतदध्यवसानमत्यर्थ, | "यथोदितश्रुतधर्मवृद्धेः” सर्वज्ञोपज्ञश्रुतधर्मप्रकर्षात् “मोक्षः" अनाशंसारूपो यतो भवतीति गम्यते, अत्रापि कथमेकान्तः ? इत्याह-"सिद्धत्वेन" श्रुतधर्मवृद्धेर्मोक्षं प्रत्यवन्ध्यहेतुभावेन, इदमेव भावयति "न" नैव "इह" मोक्षलक्षणे, फले “व्यभिचारो” विसंवादः फलान्तरभावतो निष्फलतया वा श्रुतधर्मवृद्धेरिति, अस्यैवासङ्गत्वसिद्ध्यर्थमाह-"अस-1 | ड्रेन च” रागद्वेषमोहलक्षणसङ्गाभावेन च, “एतत्" मोक्षफलं “संवेद्यते" सर्वैरेव मुमुक्षुभिः प्रतीयत इति, इत्थं श्रुत-|| धर्मवृद्धेः फलसिद्धिमभिधाय अस्या एव हेतुसिद्धिमाह-"एवम्” उक्तप्रकारेण "चः" पुनरर्थे भिन्नक्रमश्च “सद्भावारो|पणात्" श्रुतवृद्धिप्रार्थनारूपशुद्धपरिणामस्याङ्गीकरणात् “तद्वद्भिश्च" श्रुतधर्मवृद्धिः पुनर्भवतीति गम्यते, ऐतद्भा| वनायैवाह-"शुभं" प्रशस्तं "एतत्" पुनः श्रुतधर्मवृद्ध्याशंसालक्षणं "अध्यवसानं” परिणामः, "अत्यर्थम्" अतीव, कीदृगित्याह १ तद्वृद्धिश्च पञ्जिका. २ ०वनयैवाह प्र० ल०१८ For Private & Personel Use Only Page #224 -------------------------------------------------------------------------- ________________ ललितवि० % पं० युता. ॥१०॥ 000000000000000000000 शालिबीजारोपणवच्छालिहेतुः, दृष्टा ह्येवं पौनःपुन्येन तद्वृद्धिः, एवमिहाप्यत इष्टवृद्धिरिति, एवं विवेकग्रहणमत्र जलम् , अतिगम्भीरोदार एष आशयः, ___ "शालिबीजारोपणवत्" शालिबीजस्य पुनः पुनः निक्षेपणमिव "शालिहेतुः" शालिफलनिमित्तं, एतदेव भावयति| "दृष्टा" उपलब्धा "हिः" यस्मादू , “एवं" श्रुतधर्मवृद्धिप्रार्थनान्यायेन पौनःपुन्येन शालिबीजारोपणस्य वृद्धिस्तद्वद्धिःशालिवृद्धिः, "एवं" शालिवृद्धिप्रकारेण "इहापि" श्रुतस्तवे "अतः" आशंसापौनःपुन्याद् “इष्टवृद्धिः" श्रुतवृद्धिरिति, अथ शालिबीजारोपणदृष्टान्ताक्षिप्तं सहकारिकारणं जलमपि प्रतिपादयन्नाह-"एवम्" अनन्तरोक्तप्रकारेण "विवेकनहणं" विवेकेन-सम्यगावधारणविचारेण ग्रहणं-स्वीकारः श्रुतस्य विवेकस्य वा ग्रहणं, तत्किमित्याह-"अत्र" श्रुतशालिवृद्धौ "जलम्" अम्भः, अथ विवेकमेव स्तुवन्नाह-"अतिगम्भीरोदारः" प्रभूतश्रुतावरणक्षयोपशमलभ्यत्वादत्यनुत्तान उदारश्च सकलसुखलाभसाधकत्वाद् “एष" विवेकरूप "आशयः" परिणामः, अत एव संवेगामृतास्वादनं, नाविज्ञातगुणे चिन्तामणौ यत्नः, न चान्यथाऽतोऽपि समीहितसिद्धिः, __“अत एव" विवेकादेव नतु सूत्रमात्रादपि “संवेगामृतास्वादनं" संवेगो-धर्माद्यनुरागो, यदुक्तम्-"तथ्ये धर्मे ध्वस्त|| हिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥१॥" स एवामृत-सुधा १०गर्थविचारेण प्र० 000000000000000000६ | ॥१०३० For Private & Personel Use Only Page #225 -------------------------------------------------------------------------- ________________ 10 तस्याऽऽस्वादनम्-अनुभवो,ननु क्रियैव फलदा न तु ज्ञानं, यथोक्तं-"क्रियैव फलदा पुंसां,न ज्ञानं फलदं मतम् । यतः स्त्रीभ-| क्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥१॥” इति, किं विवेकग्रहणेनेत्याशक्य व्यतिरेकतोऽर्थान्तरोपन्यासेनाह-"न" नैव "अविज्ञातगुणे" अनिणीतज्वराद्युपशमस्वभावे "चिन्तामणी' चिन्तारत्ने “यत्नः" तदुचितपूजाद्यनुष्ठानलक्षणो, | यथा हि चिन्तामणी ज्ञातगुण एव यत्नस्तथा श्रुतेऽपीति ज्ञानपूर्विकैव फलवती क्रियेति, ननु चिन्तामणिश्चिन्तामणित्वादेव समीहितफलः स्यात्, किं तत्रोक्तयत्नेनेत्याह-"न च” नैव "अन्यथा" अज्ञातगुणत्वेन यत्नाभावे "अतोऽपि" चिन्ता मणेरपि आस्तां श्रुतज्ञानात् “समीहितसिद्धिः" प्रार्थितपरमैश्वर्यादिसिद्धिः, इदमेव दृढयन्नाहal प्रकटमिदं प्रेक्षापूर्वकारिणां, एकान्ताविषयो गोयोनिवर्गस्य, परमगर्भ एष योगशास्त्राणां, अभिहितमिदं तैस्तैश्चारुशब्दैर्मोक्षाध्वदुर्गग्रहणमिति कैश्चित् तमोग्रन्थिभेदानन्द इति चान्यैः गुहाकान्धकारालोककल्पमपरैः भवोदधिद्वीपस्थानं चान्यैरिति, ___ "प्रकटमिदं" प्रत्यक्षमेतत् , "प्रेक्षापूर्वकारिणां" बुद्धिमतां प्रेक्षाचक्षुषो विषयत्वाद्यदुत ज्ञानपूर्वः सर्वो यत्नः समीहितसिद्धिफलो,व्यतिरेकमाह-"एकान्ताविषयः" सदाप्यसंवेद्यत्वात् , “गोयोनिवर्गस्य" बलीवईसमपृथग्जनस्य, पुनः कीदृगि| त्याह-"परमगर्भः" परमरहस्य, “एष" विवेको “योगशास्त्राणां षष्टितन्त्रादीनां, कुतो -यतः अभिहितमिदं-विवेकवस्तु "तैस्तैः" वक्ष्यमाणैः “चारुशब्दैः" सत्योदारार्थध्वनिभिः “मोक्षाध्वेत्यादि" प्रतीतार्थ वचनचतुष्कमपि, नवरं “मोक्षा ஒருருருருருருருருOேCOCC4 0000000000000000000006 Endantem For Private Personal use only Page #226 -------------------------------------------------------------------------- ________________ ललितवि० ध्वदुर्गग्रहणमिति” यथा हि कस्यचित्क्वचिन्मार्गे तस्करायुपद्रवे दुर्गग्रहणमेव परित्राणं, तथा मोक्षाध्वनि रागादि-16| पं० युता. स्तेनोपद्रवे विवेकग्रहणमिति, आह-श्रुतमात्रनियतं विवेकग्रहणं, तत्किमस्मादस्य विशेषेण पृथग् ज्ञापनमित्याशझ्याह॥१०४॥ न चैतद्यथावदवबुध्यते महामिथ्यादृष्टिः, तद्भावाऽऽच्छादनात् , अहृदयवकाव्यभावमिति, तत्प्रवृत्त्यायेव ह्यत्र सल्लिङ्गं, तद्भाववृद्धिश्च काव्यभावज्ञवत् , अत एव हि महामिथ्यादृष्टेः प्राप्ति-|| शिरप्यप्राप्तिः, तत्फलाभावात् , अभव्यचिन्तामणिप्राप्तिवत् , मिथ्यादृष्टेस्तु भवेद्रव्यप्राप्तिः साऽऽद-15 रादिलिगा अनाभोगवती, न त्वस्यास्थान एवाभिनिवेशः, भव्यत्वयोगात , | "न (नच)” नैव "एतत्" श्रुतं कथञ्चित्पाठेऽपि “यथावत्" यत्प्रकारार्थवद्याशार्थमित्यर्थः, "अवबुध्यते” जानीते "महामिथ्यादृष्टिः" पुद्गलपरावर्त्ताधिकसंसारः, कथमित्याह-"तद्भावाच्छादनादू" बोधभावाऽऽवरणात् , दृष्टान्तमाह|"अहृदयवद्" अव्युत्पन्न इव "काव्यभावमिति" शृङ्गारादिरससूचकवचनरहस्यमिति, अतः कथं श्रुतमात्रनियतं विवेकग्रहणमिति, कुत इदमित्थमित्याह-तत्प्रवृत्त्यायेव "हिः" यस्मात् तत्रावबुद्धे श्रुतार्थे प्रवृत्तिविघ्नजयसिद्धिविनियोगा एव न पुनः श्रुतार्थज्ञानमात्रम् "अत्र" श्रुतावबोधे सद्-अव्यभिचारि लिङ्ग-गमको हेतुः, किमेतावदेव नेत्याह"तद्भाववृद्धिश्च" बोधभाववृद्धिश्च, "काव्यभावज्ञवत्" काव्यभावज्ञस्येव काव्ये इति दृष्टान्तः, “अत एव" यथावदन ॥१०४॥ १०रस्याप्राप्तिः प्र० DO0000000000000 on Education international For Private Personel Use Only Page #227 -------------------------------------------------------------------------- ________________ Thiệu Tin T bi 0000000000000CceG0000000 वबोधादेव "हिः" स्फुटं “महामिथ्यादृष्टेः" उक्तलक्षणस्य प्राप्तिरध्ययनादिरूपस्य श्रुतस्याप्राप्तिः, कुत इत्याह-"तत्फलाभावाद्" यथावदवबोधरूपफलाभावात् , किंवदित्याह-"अभव्यचिन्तामणिप्राप्तिवत्" यथा हि अतिनिर्भाग्यतयाऽयोग्यस्य चिन्तामणिप्राप्तावपि तद्ज्ञानत्वाभावान्न तत्फलं, तथा अस्य श्रुतप्राप्तावपीति, भवतु नामैवं महामिथ्यादृष्टेः, मिथ्यादृष्टेस्तु का वार्तेत्याह-"मिथ्यादृष्टेस्तु" धर्मबीजाधानाद्यर्हस्य "भवेत्" स्यात् , “द्रव्यप्राप्तिः" भावश्रुतयोग्यद्रव्यश्रुतव्याप्तिः, कीदृग् स्यात् द्रव्यश्रुतप्राप्तिः?-"आदरादिलिङ्गा” 'आदरः करणे प्रीति रित्यादिलिङ्गा "अना-| भोगवती” सम्यक्श्रुतार्थोपयोगरहिता, ननु मिथ्यादृष्टिमहामिथ्यादृष्ट्योरनाभोगाद्यविशेषात्कः प्रतिविशेष इत्याह-"न तु" | न पुनः “अस्य" मिथ्यादृष्टेः “अस्थान एव" मोक्षपथप्रतिपन्थिन्येव भावे "अभिनिवेशः” आग्रहः, स्थानाभिनिवेशस्यापि तस्य भावात् , कुत एवमित्याह-"भव्यत्वयोगाद्" भावश्रुतयोग्यत्वस्य भावाद् अस्थानाभिनिवेश एव हि न, तदभावाद्, अस्यैव हेतोः स्वरूपमाह___ तच्चैवंलक्षणं, प्राप्तं चैतदभव्यैरप्यसकृत् , वचनप्रामाण्यात्, न च ततः किञ्चित् , प्रस्तुतफल-16 कालेशस्याप्यसिद्धेः, परिभावनीयमेतदागमज्ञैर्वचनानुसारेणेति । एवमन्येषामपि सूत्राणामर्थो वेदि-18 १०वत्त्वाभा० प्र०२ कीदृशी प्र० Jain Education Intern For Private & Personel Use Only HEDw.jainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ ललितवि० ॥१०५॥ ०००००० 36655556 |तव्य इति, दिग्मात्रप्रदर्शनमेतत् एवं प्रणिधानं कृत्वैतत्पूर्विका क्रिया फलायेति श्रुतस्यैव कायो - |त्सर्गसंपादनार्थं पठति पठन्ति वा, "सुयस्स भगवओ करेमि काउस्सग्ग" मित्यादि यावद्वोसिरामि, व्याख्या पूर्ववत्, नवरं श्रुतस्येति - प्रवचनस्य सामायिकादिचतुर्दश पूर्वपर्यन्तस्य “भगवतः " समग्रैश्वर्यादियुक्तस्य, "तच्च" तत्पुनर्भव्यत्वं "एवंलक्षणम्" अस्थाने स्थाने चाभिनिवेशस्वभावं इत्यनयोविंशेषो ज्ञेयः, महामिथ्यादृष्टेः प्राप्तिरप्यस्यासंभविनी कुतस्तस्य फलचिन्तेत्याह - " प्राप्तं " लब्धं चकार उक्तसमुच्चये, “एतत्" श्रुतम् " अभव्यैरपि” | एकान्तमहामिथ्यादृष्टिभिः किं पुनरन्यमिथ्यादृष्टिभिः “असकृद्” अनेकशः, कुत इत्याह - " वचनप्रामाण्यात्" सर्वजीवानामनन्तशो ग्रैवेयकोपपातप्रज्ञापनाप्रामाण्यादू, एवं तर्हि तत्फलमपि तेषु भविष्यतीत्याह - "न च" नैव "ततः" श्रुतप्राप्तेः " किञ्चित्” फलमिति गम्यते, कुत इत्याह- "प्रस्तुतफललेशस्यापि” प्रकृतयथावद्बोधरूपफलांशस्यापि, आस्तां सर्वस्य " असिद्धेः " अप्राप्तेः, तत्सिद्धावल्पकालेनैव सर्वमुक्तिप्राप्तिप्रसङ्गात्, शुद्धत्वेन समग्रैश्वर्यादियोगः, न ह्यतो विधिप्रवृत्तः फलेन वञ्च्यते, व्याप्ताश्च सर्वे प्रवादा एतेन, १ सिद्धत्वेन प्र० पञ्जिका च. २ सर्वप्रवादाः प्र० पं० युता. ॥१०५॥ Page #229 -------------------------------------------------------------------------- ________________ 00000000000000000 विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन च वर्त्तते खर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यं, सर्वे जीवान हन्तव्या इतिवचनात् , समितिगुप्तिशुद्धा क्रिया असपत्नो योग ___ "सिद्धत्वेनेति” सिद्धत्वेन फलाव्यभिचारप्रतिष्ठितत्वत्रिकोटिपरिशुद्धिभेदेन, इदमेव न ह्यतो विधिप्रवृत्त इत्यादिना वाक्यत्रयेण यथाक्रमं भावयति, सुगमं चैतन्नवरं-"विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन चेति' विधिप्रतिषेधयोः कषरू|पयोः अनुष्ठानस्य-छेदरूपस्य पदार्थस्य च-तापविषयस्याविरोधेन-पूर्वापराबाधया वर्तते, चकार उक्तसमुच्चयार्थः, अमुमेवाविरोधं त्रिकोटिपरिशुद्धिलक्षणं द्वाभ्यां वचनाभ्यां दर्शयति-"स्वर्गेत्यादिना" सुगम चैतत्, किन्तु स्वर्गा[र्थिना तपोदेवतापूजनादि, केवलार्थिना तु ध्यानाध्ययनादि कर्त्तव्यं, "असपत्नो योग इति" असपत्नः परस्परविरोधी ___ इति वचनात्, उत्पादविगमध्रौव्ययुक्तं सत् , एक द्रव्यमनन्तपर्यायमर्थ इतिवचनादिति, कायो |81 त्सर्गप्रपञ्चः प्राग्वत् तथैव च स्तुतिः, यदि परं श्रुतस्य,समानजातीयवृंहकत्वात् , अनुभवसिद्धमेतत् , तज्ज्ञानां, चलति समाधिरन्यथेति प्रकटं, ऐतिह्यं चैतदेवमतो न बाधनीयमिति व्याख्यातं पुष्कर-16 वरद्वीपार्द्ध इत्यादिसूत्रम् ॥ १ एकद्रव्य० प्र० 000000000000000000000 Pालानुष्ठानाद्योगः-स्वाध्यायादिसमाध्यानाध्ययनादि कर्त्तव्यं, "अपनानासुगमं चैतत्, किन्तुष For Private & Personel Use Only Page #230 -------------------------------------------------------------------------- ________________ "ऐतिह्यं चैतदिति” सम्प्रदायश्चायं यदुत तृतीया स्तुतिः श्रुतस्येति ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां ललित- पं० युता. ॥१०६॥ | विस्तरापञ्जिकायां श्रुतस्तवः समाप्तः॥ | पुनरनुष्ठानपरम्पराफलभूतेभ्यस्तथाभावेन तक्रियाप्रयोजकेभ्यश्च सिद्धेभ्यो नमस्करणायेदं| 1 पठति पठन्ति वा, "सिद्धाणं बुद्धाणं,पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं, नमो सया सव-16 सिद्धाणं ॥ १॥ अस्य व्याख्या-सितं ध्मातमेषामिति सिद्धाः निर्दग्धानेकभवकर्मेन्धना इत्यर्थः, तेभ्यो नम इति योगः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्- "कम्मे || सिप्पे य विजा य, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय ॥१॥" ॥ इत्यादि, अतः कर्मादिसिद्धव्यपोहायाह-"बुद्धेभ्यः” अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन || जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिखभावबोधरूपा इत्यर्थः, एतेभ्यः, एते च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैश्चिदिष्यन्ते "न संसारे न निर्वाणे, स्थितो || भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥ १ ॥” इति वचनात् , , एतन्निरासायाह-"पारगतेभ्यः" पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, GOOGROOOOOOCTOR DOOGRESOOOOOOOOOO ॥१०६। Jan Education Intemanona For Private Personel Use Only Page #231 -------------------------------------------------------------------------- ________________ 1 तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमाच्या निरवशेषकर्त्तव्यशक्तिविप्रमुक्ता इति यदुक्तं भवति, एतेभ्यः, एते च यदृच्छावादिभिः कैश्चिदक्रमसिद्धत्वेनापि गीयन्ते, यथोक्तम्-"नैकादिसङ्ख्याक-8 1 मतो, वित्तप्राप्तिर्नियोगतः। दरिद्रराज्याप्तिसमा, तद्वन्मुक्तिः क्वचिन्न किम् ? ॥ १॥” इत्येतद्वयपोहा याह-"परम्परगतेभ्यः" परम्परया-ज्ञानदर्शनचारित्ररूपया मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टि अविरतसम्यग्दृष्टिविरताविरतप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादरसूक्ष्मोपशान्तक्षीणमोहसयोग्ययोगिगु18 णस्थानभेदभिन्नया गताः परम्परगता एतेभ्यः, एतेऽपि कैश्चिदनियतदेशा अभ्युपगम्यन्ते, 1 'यत्र क्लेशक्षयस्तत्र, विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह, तदभावान्न जातुचित् ॥ १॥” इति । वचनाद्, एतन्निराचिकीर्षयाऽऽह-"लोकायमुपगतेभ्यः” लोकाग्रम् ईषत्प्राग्भाराख्यं तदुप-सामीप्येनके निरवशेषकर्मविच्युत्त्या तदपराभिन्नप्रदेशतया गताः-उपगताः, उक्तश्च-"जत्थ य एगो सिद्धो, 8 तत्थ अणंता भवक्खयविमुक्का । अन्नोन्नमणावाहं, चिटंति सुही सुहं पत्ता॥ १॥” तेभ्यः, आह-कथं । १ अन्नोऽन्नसमोगाढा, पुट्ठा सव्वे अ लोगते ॥ १॥ प्र० 0000000000ॐॐBOO Jain Education Inter For Private & Personel Use Only Huaw.jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ @@@ @ @ ललितवि०] पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद्गतिर्भवति, भावे वा सर्वदेव कस्मान्न भवतीति, पं० युता. ॥१०७॥ अत्रोच्यते, पूर्वावेशवशादण्डादिचक्रभ्रमणवत् समयमेवैकमविरुद्धेति न दोष इति, एतेभ्यः, एवंभू-18 तेभ्यः किमित्याह-"नमः सदा सर्वसिद्धेभ्यः” नम इति क्रियापदं, “सदा” सर्वकालं, प्रशस्तभावपूरण-1 मेतदयथार्थमपि फलवच्चित्राभिग्रहभाववदित्याचार्याः, "चित्राभिग्रहभाववदिति" यथा हि ग्लानप्रतिजागरणादिविषयश्चित्रोऽभिग्रहभावो नित्यमसम्पद्यमानविषयोऽपि शुभभावापूरकस्तथा नमः सदा सर्वसिद्धेभ्य इत्येतत्प्रणिधानं, or “सर्वसिद्धेभ्यः" तीर्थसिद्धादिभेदभिन्नेभ्यः, यथोक्तम्-"तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगर-18 सिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ थीलिंगसिद्धा पुरिसलिंगसिद्धा ९ नपुंसकलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिँगसिद्धा १३18 एगसिद्धा १४ अणेगसिद्धा १५” इति, तत्र तीर्थ-प्राग्व्यावर्णितस्वरूपं तच्चतुर्विधः श्रमणसङ्घः तस्मिन्नुः ॥१०७॥ @@@@@ 909005000*9096 30®®®@ १ पूर्वावेग० प्र० Jain Education Intel For Private & Personel Use Only Ww.jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ Jain Education Int २००००€ 090396 | त्पन्ने ये सिद्धास्ते तीर्थसिद्धाः, अतीर्थे सिद्धा अतीर्थसिद्धाः तीर्थान्तरसिद्धा इत्यर्थः, श्रूयते च “जिणंतरे | साहुवोच्छेओ"त्ति तत्रापि जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिध्यन्त्येव, मरुदेवीप्रभृतयो वा अतीर्थसिद्धाः, तदा तीर्थस्यानुत्पन्नत्वात् तीर्थकर सिद्धाः तीर्थकरा एव, अतीर्थकर सिद्धा अन्ये सामान्य - | केवलिनः, स्वयंबुद्धसिद्धाः स्वयंबुद्धाः सन्तो ये सिद्धाः, प्रत्येक बुद्धसिद्धाः प्रत्येकबुद्धाः सन्तो ये सिद्धाः, || अथ स्वयं बुद्धप्रत्येकबुद्धसिद्धयोः कः प्रतिविशेष इति उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, | तथाहि - स्वयं बुद्धा बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धास्तु न तद्विरहेण श्रूयते च बाह्यवृषभा| दिप्रत्ययसापेक्षा करकण्ड्वादीनां प्रत्येकबुद्धानां बोधिः, नैवं स्वयंबुद्धानां जातिस्मरणादीनामिति, | उपधिस्तु स्वयं बुद्धानां द्वादशविधः पात्रादिः, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्जः, स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव लिङ्गप्रतिपत्तिः स्वयंबुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीत्यलं विस्तरेण, बुद्धबोधितसिद्धा बुद्धा आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते इह गृह्यन्ते, एते च सर्वेऽपि स्त्रीलिङ्गसिद्धाः केचित् " 9009003990090095000969096 rww.jainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ ॥१०८॥ ललितवि० केचित्पुंलिङ्गसिद्धाः केचिन्नपुंसकलिङ्गसिद्धा इति । आह - तीर्थकरा अपि स्त्रीलिङ्गसिद्धा भवन्ति ?, भवन्तीत्याह, यत उक्तं सिद्धप्राभृते- “ सवत्थोवा तित्थयरिसिद्धा, तित्थगरितित्थे णो 9 तित्थगरसिद्धा असंखेज्जगुणाओ, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा" इति न नपुंसकलिङ्गसिद्धाः, प्रत्येकबुद्धास्तु पुल्लिङ्गा एव, स्वलिङ्गसिद्धा द्रव्यलिङ्ग प्रति रजोहरणगोच्छेधा2 रिणः, अन्यलिङ्गसिद्धाः परिव्राजकादिलिङ्गसिद्धाः, गृहिलिङ्गसिद्धा मरुदेवीप्रभृतयः, “एगसिद्धा” | इति एकस्मिन् समये एक एव सिद्ध:, “अणेगसिद्धा" इति एकस्मिन् समये यावदष्टशतं सिद्धं, यत उक्तम्- “बत्तीसा अडयाला सट्ठी बावतरी य बोद्धवा । चुलसीई छण्णउई दुरहिय अत्तरसयं च ॥ १ ॥" अत्राह चोदकः - ननु सर्व एवैते भेदास्तीर्थसिद्धअतीर्थसिद्धभेदद्वयान्तर्भाविनः, तथाहितीर्थसिद्धा एव तीर्थकर सिद्धाः, अतीर्थकर सिद्धा अपि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वा, इत्येवं | शेषेष्वपि भावनीयमित्यतः किमेभिरिति, अत्रोच्यते, अन्तर्भावे सत्यपि पूर्वभेदद्वयादेवोत्तरोत्तरभेदा १० लिङ्गे सिद्धाः प्र० २ ० गोच्छगधा० प्र० Jain Education 000000 390090099990099999900900 पं० युता ॥१०८॥ Page #235 -------------------------------------------------------------------------- ________________ प्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमित्यदोषः॥ इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानवामिनःस्तुति (करोति) कुर्वन्ति (वा,)"जो देवा-10 णवि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं,सिरसावंदे महावीरं ॥२॥” अस्य व्याख्या-यो' |भगवान्वर्द्धमानः देवानामपि' भवनवास्यादीनां देव पूज्यत्वात्, तथाचाह-'यं देवाःप्राञ्जलयो नम-1 स्यन्ति' विनयरचितकरपुटाः सन्तः प्रणमन्ति 'त' 'देवदेवमहितं' देवदेवाः-शकादयः तैर्महितः-18 पूजितः 'शिरसा' उत्तमाङ्गेनेत्यादरप्रदर्शनार्थमाह, वंदे, कं ? 'महावीरम्' ईर गतिप्रेरणयोरित्यस्य विपू-18 वस्य विशेषेण ईरयति कर्म गमयतियाति चेह शिवमिति वीरः महांश्चासौ वीरश्च महावीरः,उक्तश्च|| "विदारयति यत्कर्म, तपसा च विराजते। तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥"|| तं, इत्थं स्तुतिं कृत्वा पुनः परोपकारायाऽऽत्मभाववृद्ध्यै फलप्रदर्शनपरमिदं पठति पठन्ति वा ॥ 'न नपुंसकलिङ्ग' इति नपुंसकलिङ्ग तीर्थकरसिद्धा न भवन्तीति योज्यम् ॥ "एकोऽवि णमोकारो, जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ, तारेइ नरं व नारिं वा ॥३॥ ल.१९॥ Jain Education Intematona For Private & Personel Use Only Page #236 -------------------------------------------------------------------------- ________________ 90096900009999999999999 ॥१०९॥ ललितवि० अस्य व्याख्या- 'एकोऽपि' नमस्कारः, तिष्ठन्तु बहवः 'जिनवरवृषभाय' वर्द्धमानाय यत्नात् क्रियमाणः | सन् किम् ? - संसरणं संसारः - तिर्यग्नरनार कामरभवानुभवलक्षणः, स एव भवस्थितिकाय स्थितिभ्यामने| कधाऽवस्थाने नालब्धपारत्वात्सागर इव संसारसागरः तस्मात् तारयति - अपनयतीत्यर्थः, 'नरं व नारिं वा' | पुरुषं वा स्त्रियं वा, पुरुषग्रहणं पुरुषोत्तमधर्म्मप्रतिपादनार्थं, स्त्रीग्रहणं तासामपि तद्भव एव संसारक्षयो । ७ भवतीति ज्ञापनार्थं वचः यथोक्तं यापनीयत - " णो खलु इत्थि अजीवो णयावि अभवा ण यावि | दंसणविरो हिणी णो अमाणुसा णो अणारिउप्पत्ती णो असंखेजाउया णो अइकूरमई णो ण उवसन्त9 मोहा णो ण सुद्धाचारा, णो असुद्धबोंदी णो ववसायवज्जिया णो अपुत्रकरणाविरोहिणी, णो णवगुणठाणरहिया णो अजोगा लडीए णो अकल्लाणभायणंति कहं न उत्तमधम्मसाहिग" ति । | तत्र 'न खल्विति' नैव स्त्री अजीवो वर्त्तते, किन्तु ! जीव एव, जीवस्य चोत्तमधर्म्मसाधकत्वाविरोधस्तथादर्शनात्, न जीवोऽपि सर्व उत्तमधर्म्मसाधको भवति अभव्येन व्यभिचारात् तयपोहा १ अजीवे प्र० २० विराहिणी ३ विराहिणी. " 9009096036000 पं० युता. ॥१०९ ॥ Page #237 -------------------------------------------------------------------------- ________________ लायाह-'न चाप्यभव्या' जातिप्रतिषेधोऽयं, यद्यपि काचिदभव्या तथापि सर्वैवाभव्या न भवति, संसारनिर्वेदनिर्वाणधर्माद्वेषशुश्रूषादिदर्शनात् , भव्योऽपि कश्चिद्दर्शनविरोधी यो न सेत्स्यति तन्निरा-2|| 1 सायाह-'नो दर्शनविरोधिनी' दर्शनमिह सम्यग्दर्शनं परिगृह्यते तत्त्वार्थश्रद्धानरूपं, न तद्विरोधिन्येव, || आस्तिक्यादिदर्शनात् , दर्शनाविरोधिन्यपि अमानुषी नेष्यत एव तत्प्रतिषेधायाह-'नो अमानुषी || ॥ मनुष्यजातौ भावात् , विशिष्टकरचरणोरुग्रीवाद्यवयवसन्निवेशदर्शनात् , मानुष्यप्यनार्योत्पत्तिरनिष्टा || तदपनोदायाह-'नो अनार्योत्पत्तिः' आर्येष्वप्युत्पत्तेः, तथादर्शनात् , आर्योत्पत्तिरप्यसंख्येयायुर्नाधिकृ-10 तसाधनायेत्येतदधिकृत्याह-'नो असङ्ख्येयायुः सर्वैव, सङ्ख्येयायुर्युक्ताया अपि भावात् , तथादर्श-18 कानात् , सङ्ख्येयायुरपि अतिक्रूरमतिः प्रतिषिद्धा तन्निराचिकीर्षयाऽह-'नातिक्रूरमतिः' सप्तमनरका-16 युर्निबन्धनरौद्रध्यानाभावात्, तद्वत्प्रकृष्टशुभध्यानाभाव इति चेत् , न, तेन तस्य प्रतिबन्धाभावात् , || तत्फलवदितरफलभावेनानिष्टप्रसङ्गात् , 00000000000000000000 00000000000000000 १०ष्यते तत्प्र० प्र०.२ न अ० प्र०, ३ न असं० प्र०. For Private & Personel Use Only Page #238 -------------------------------------------------------------------------- ________________ * ललितवि० | 'सप्तमेत्यादि' सप्तमनरकेऽतिक्लिष्टसत्त्वस्थाने आयुषो निबन्धनस्य रौद्रध्यानस्य तीव्रसंलेशरूपस्याभावात् स्त्रीणां 'षष्ठी पं० यता. च स्त्रियः' इतिवचनात् तद्वत्प्रकृतरौद्रध्यानस्येव प्रकृष्टस्य मोक्षहतोः शुभध्यानस्य शुक्लरूपस्याभाव इति ॥ ॥११०॥ ____एवं चेदभ्युपगमो भवतः, अस्य परिहारमाह-'न' नैवैतत्परोक्तं, कुत इत्याह-'तेन' प्रकृतरौद्रध्यानेन 'तस्य' प्रकृ-| | तशुभध्यानस्य 'प्रतिबन्धाभावाद्' अविनाभावायोगात् , प्रतिबन्धसिद्धौ हि व्यापककारणयोवृक्षत्वधूमध्वजयोनिवृत्ती शिंशपाधूमनिवृत्तिवत् प्रकृतरौद्रध्यानाभावे प्रकृष्टशुभध्यानाभाव उपन्यसितुं युक्तो, न चास्ति प्रतिबन्धः, कुत इत्याह| 'तत्फलवत् तस्य-प्रकृष्टशुभध्यानस्य फलं-मुक्तिगमनं तस्येव 'इतरफलभावेन' प्रकृतरौद्रध्यानफलस्य-सप्तमनरकगमन | लक्षणस्य भावेन-युगपत्सत्तया 'अनिष्टप्रसङ्गात्' परमपुरुषार्थोपघातरूपस्यानिष्टस्य प्रसङ्गात् , प्रतिबन्धसिद्धौ हि शिंशपात्वे इव वृक्षत्वं धूम इव वा धूमध्वजः प्रकृष्टशुभध्यानभावे स्वफलकारिण्यवश्यंभावी प्रकृतरौद्रध्यानभावः स्वकार्य कारी, स्वकार्यकारित्वाद्वस्तुनः, स्वकार्यमाक्षिपत्कथमिव परमपुरुषार्थ नोपहन्यादिति, o अक्रूरमतिरपि रतिलालसाऽसुन्दरैव तदपोहायाह-'नो न उपशान्तमोहा' काचित् उपशान्तमोहापि सम्भवति, तथादर्शनात् , उपशान्तमोहाऽप्यशुद्धाचारा गर्हिता तत्प्रतिक्षेपायाह-'नो न ॥११॥ ॥ शुद्धाचारा' कदाचित् शुद्धाचाराऽपि भवति, औचित्येन परोपकरणार्जनाद्याचारदर्शनात् , शुद्धा चाराऽप्यशुद्धबोन्दिरसाध्वी तदपनोदायाह-'नो अशुद्धबोन्दिः' काचित् शुद्धतनुरपि भवति । 000000000000@@g 19®®®000000000** For Private & Personel Use Only Page #239 -------------------------------------------------------------------------- ________________ 909001 प्राकम्र्मानुवेधतः संसअनाद्यदर्शनात् कक्षास्तनादिदेशेषु, शुद्धबोन्दिरपि व्यवसायवर्जिता नि|न्दितैव तन्निरासायाह - 'नो व्यवसायवर्जिता ' काचित्परलोकव्यवसायिनी, शास्त्रात्तत्प्रवृत्तिदर्शनात्, स | व्यवसायाऽप्यपूर्वकरणविरोधिनी विरोधिन्येव तत्प्रतिषेधमाह - 'नो अपूर्वकरणविरोधिनी' अपूर्वकर| णासम्भवस्य स्त्रीजातावपि प्रतिपादितत्वात्, अपूर्वकरणवत्यपि नवगुणस्थानरहिता नेष्टसिद्धये (इति) इष्टसिद्धयर्थमाह- 'नो नवगुणस्थानरहिता' तत्सम्भवस्य तस्याः प्रतिपादितत्वात्, नवगुणस्थान| सङ्गताऽपि लब्ध्ययोग्या अकारणमधिकृतविधेरित्येतत्प्रतिक्षेपायाह- 'नायोग्या लब्धेः ' आमर्षौषध्यादिरूपायाः, कालौचित्येनेदानीमपि दर्शनात् कथं द्वादशाङ्गप्रतिषेधः ?, तथाविधविग्रहे ततो दोषात्, श्रेणिपरिणतौ तु कालगर्भवद्भावतो भावोऽविरुद्ध एव, लब्धियोग्याऽप्यकल्याणभाजनोपघातान्ना| भिलाषितार्थसाधनायालमित्यत आह-'नाकल्याणभाजनं' तीर्थकरजननात्, नातः परं कल्याणमस्ति, यत एवमेतः कथं नोत्तमधर्म्मसाधिकेति, उत्तमधर्म्मसाधिकैव । " ‘श्रेणीत्यादि’ श्रेणिपरिणतौ तु क्षपकश्रेणिपरिणामे पुनः वेदमोहनीयक्षयोत्तरकालं 'कालगर्भवत्' काले - ऋतुप्रवृत्यु१ शास्त्रादौ प्र०. २ ०पघाता ना० प्र०. ३ एवं ततः प्र०. 3000000096 Page #240 -------------------------------------------------------------------------- ________________ ललितवि० चिते उदरसत्त्व इव 'भावतो' द्वादशाङ्गार्थोपयोगरूपात् न तु शब्दतोऽपि भावः' सत्ता द्वादशाङ्गस्य अविरुद्धो' न दोषवान, पं० युता. इदमत्र हृदयम्-अस्ति हि स्त्रीणामपि प्रकृतयुक्त्या केवलप्राप्तिः, शुक्लध्यानसाध्यं च तत्,'ध्यानान्तरिकायां शुक्लाद्यभेदद्वया॥११॥ | वसान उत्तरभेदद्वयानारम्भरूपायां वर्तमानस्य केवलमुत्पद्यते' इतिवचनप्रामाण्यात् , न च पूर्वगतमन्तरेण शुक्लध्यानाद्यभेदौ | 31 स्तः, 'आद्ये पूर्वविदः (तत्त्वार्थे अ०९ सूत्रम् ३९) इतिवचनात् , दृष्टिवादनिषेधश्च 'स्त्रीणा' मितिवचनात् , अतस्तदर्थोपयोगरूपः क्षपकश्रेणिपरिणतौ स्त्रीणां द्वादशाङ्गभावः क्षयोपशमविशेषाददुष्ट इति ॥ अनेन तत्तत्कालापेक्षयतावद्गुणसम्पत्समन्वितैवोत्तमधर्मसाधिकेति विद्वांसः, केवलसाधकश्चायं, foll सति च केवले नियमान्मोक्षप्राप्तिरित्युक्तमानुषङ्गिकं, तस्मान्नमस्कारः कार्य इति । आह-किम की स्तुत्यर्थवादो यथा-'एकया पूर्णाहुत्या सर्वान् कामानवाप्नोतीति, उत विधिवाद एव यथा-'अग्निहोत्रं || ४ जुहुयात् स्वर्गकाम' इति, किं चातः ?, यद्याद्यः पक्षः ततो यथोक्तफलशून्यत्वात् फलान्तरभावे च । तदन्यस्तुत्यविशेषादलमिहैव यत्नेन, न च यक्षस्तुतिरप्यफलैवेति, प्रतीतमेवैतत्, अथ चरमो विकल्पः | ततः सम्यक्त्वाणुव्रतमहाव्रतादिचारित्रपालनावैयर्थ्य, तत एव मुक्तिसिद्धेः, न च फलान्तरसाधक-1|| ॥११॥ १ पूर्णयाऽऽहुत्या. २ ०पालनादि० प्र०. 00000000000000000 CCESSOGGEஓருருருரு For Private & Personel Use Only Page #241 -------------------------------------------------------------------------- ________________ Jain Education Int मिष्यते सम्यक्त्वादि, मोक्षफलत्वेनेष्टत्वात् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' ( तत्त्वार्थे अ० १ सू० १ ) इतिवचनादिति, अत्रोच्यते, विधिवाद एवायं न च सम्यक्त्वादिवैयर्थ्यं तत्त्वतस्तद्भाव एवास्य भावात्, दीनारादिभ्यो भूतिन्याय एषः, तदवन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः, | अवन्ध्यहेतुश्चाधिकृतफलसिद्धौ ' स्तुत्यर्थवाद इति' स्तुतये - स्तुत्यर्थ अर्थवादः - प्रशंसा स्तुत्यर्थवादो, विष्ठावनाद्यर्थमपि अर्थवादः स्यात्, तद्व्यवच्छेदार्थे स्तुतिग्रहणमिति, 'तत्त्वत इत्यादि' तत्त्वतो निश्चयवृत्त्या 'तद्भाव एव' सम्यग्दर्शनादिभाव एव 'अस्य' नमस्कारस्य भावादू, द्रव्यतः पुनरन्यथाऽप्ययं स्यादिति तत्त्वग्रहणं, इदमेव सदृष्टान्तमाह - 'दीनारादिभ्यो' दीनारप्रभृतिप्रशस्तवस्तुभ्यो 'भूति© न्यायो विभूतिदृष्टान्तस्तत्सदृशत्वाद् भूतिन्याय 'एषः ' सस्यक्त्वादिभ्यो नमस्कारः, एतदपि कुत इत्याह- ' तदवन्ध्य हेतुत्वेन' | तस्य - नमस्कारस्य साध्यस्यावन्ध्य हेतुत्वेन - नियतफल कारिहेतुभावेन सम्यक्त्वादीनां, 'तथा' भावनमस्काररूपतया 'तद्भावोॐ पपत्तेः' सम्यक्त्वादीनां परिणत्युपपत्तेः, भूतिपक्षे तु तस्याः - भूतेरवन्ध्यहेतुत्वेन दीनारादीनां तथा-भूतितया तेषां - दीना| रादीनां परिणतेः घटनादिति योज्या इति, भवतु नामैवं तथाऽपि कथं प्रकृतसंसारोत्तारसिद्धिरित्याशङ्कयाह - 'अवन्ध्यहेतुश्च' अस्खलितकारणं च " अधिकृतफलसिद्धौ” मोक्षलक्षणायां 000 9000090090980000000000 (d) Page #242 -------------------------------------------------------------------------- ________________ ललितवि० ॥११२॥ 3000 3000000000 भावनमस्कार इति, अर्थवादपक्षेऽपि न सर्वा स्तुतिः समानफलेत्यतो विशिष्टफलहेतुत्वेनात्रैव | यत्नः कार्यः, तुल्ययत्नादेव विषयभेदेन फलभेदोपपत्तेर्बब्बूलकल्पपादपादौ प्रतीतमेतत्, भगवन्न|मस्कारश्च परमात्मविषयतयोपमातीतो वर्त्तते, यथोक्तम् - " कल्पद्रुमः परो मन्त्रः, पुण्यं चिन्तामणि - श्व यः । गीयते स नमस्कारस्तथैव । हुरपण्डिताः ॥ १ ॥ कल्पद्रुमो महाभागः, कल्पनागोचरं फलम् । | ददाति न च मन्त्रोऽपि, सर्वदुःखविषापहः ॥ २ ॥ न पुण्यमपवर्गीय, न च चिन्तामणिर्यतः । तत्कथं ते नमस्कार, एभिस्तुल्योऽभिधीयते ? ॥३॥ इत्यादि ॥ एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचित्तु | अन्या अपि पठन्ति न च तत्र नियम इति न तद्व्याख्यान क्रिया, “भावनमस्कारो” भगवत्प्रतिपत्तिरूप इति, कथं न मोक्षफलं सम्यग्दर्शनादि, परम्परया मोक्षस्य तत्फलत्वादिति "क| ल्पद्रुमेत्यादिश्लोकः " कल्पद्रुमः - कल्पवृक्षः “परो मन्त्रो" हरिणैगमेषादिः, पुण्यं - तीर्थकरनामकर्मादि चिन्तामणिविशेषो | यो गीयते - यः श्रूयते जगतीष्टफलदायितया "तथैव" गीयमानकल्पद्रुमादिप्रकार एव, स भगवंस्तव नमस्कार आहुरपण्डिताः - अकुशला एतदिति शेषः, १० ल्यो विधीयते प्र०. 10000060465 3066666 पं० युता. ॥११२॥ Page #243 -------------------------------------------------------------------------- ________________ एवमेतत्पठितोपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थं पठन्ति-"वेयावच्चगराणं । संतिगराणं सम्मदिट्ठिसमाहिगराणं करेमि काउस्सग्गमित्यादि यावद्वोसिरामि" व्याख्या-पूर्ववत् । नवरं-वैयावृत्त्यकराणां-प्रवचनार्थं व्यापृतभावानां यथाऽम्बाकूष्माण्ड्यादीनां, शान्तिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीना-सामान्येनान्येषां समाधिकराणां-खपरयोस्तेषामेव, स्वरूपमेतदेवैषामिति वृद्धसम्प्रदायः, एतेषां सम्बन्धिनं, सप्तम्यर्थे वा षष्ठी, एतद्विषयं-एतानाश्रित्य, करोमि कायोत्सर्गमिति, कायोत्सर्गविस्तरः पूर्ववत् , स्तुतिश्च नवरमेषां वैयावृत्त्यकराणां तथा तद्भाववृद्धरित्युक्तप्रायं, 6) तदपरिज्ञानेऽप्यस्मात् | "उचितेषूपयोगफलमेतदिति" उचितेषु-लोकोत्तरकुशलपरिणामनिबन्धनतया योग्येष्वहंदादिषूपयोगफलं-प्रणिधान प्रयोजनम्"एतत्" चैत्यवन्दनमित्यस्यार्थस्य ज्ञापनार्थमिति,"तदपरिज्ञानेत्यादि"तैः वैयावृत्त्यकरादिभिरपरिज्ञानेऽपि-स्वविकषयकायोत्सर्गस्यास्मात्-कायोत्सर्गात्तस्य-कायोत्सर्गकर्तुः, __तच्छुभसिद्धाविदमेव वचनं ज्ञापकं, न चासिद्धमेतद् , अभिचारुकादौ तथेक्षणात् , सदौचित्त्य १ अभिचारकादौ प्र० 100000000000000000004 00000000000000000000 Jain Education Inter For Private & Personel Use Only Mak.jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ 4० युता. ललितवि० प्रवृत्त्या सर्वत्र प्रवर्तितव्यमित्यैदम्पर्यमस्य, तदेतत् सकलयोगबीजं वन्दनादिप्रत्ययमित्यादि न पठ्यते, ॥११३॥ १३॥ अपि त्वन्यत्रोच्छ्वसितेनेत्यादि, तेषामविरतत्वात् , सामान्यप्रवृत्तेरित्थमेवोपकारदर्शनात् , वचनप्रा माण्यादिति, व्याख्यातं सिद्धेभ्य इत्यादि सूत्रम् ॥ All पुनः संवेगभावितमतयो विधिनोपविश्य पूर्ववत् प्रणिपातदण्डकादि पठित्वा स्तोत्रपाठपूर्व तत Iसकलयोगाक्षेपाय प्रणिधानं करोति कुर्वन्ति वा, मक्ताशक्त्या ___ "शुभसिद्धौ" विघ्नोपशमपुण्यवन्धादिसिद्धौ, "इदमेव" कायोत्सर्गप्रवर्तकं वचनं "ज्ञाप" गमकमाप्तोपदिष्टत्वेनाव्यभिचारित्वात् “न च" नैव "असिद्ध" अप्रतिष्ठित, प्रमाणान्तरेण "एतद् अस्माच्छुभसिद्धिलक्षणं वस्तु, कुत इत्याह"आभिचारुकादौ" दृष्टान्तधर्मिण्याभिचारुके स्तोभनस्तम्भनमोहनादिफले कर्मणि, आदिशब्दाच्छान्तिकपौष्टिकादिशुभफलकर्मणि च "तथेक्षणात्" स्तोभनीयस्तम्भनीयादिभिरविज्ञानेऽपि आप्तोपदेशेन स्तोभनादिकर्मकर्तुरिष्टफलस्यस्तम्भनादेः प्रत्यक्षानुमानाभ्यां दर्शनात् , प्रयोगो-यदातोपदेशपूर्वकं कर्म तद्विषयेणाज्ञातमपि कर्तुरिष्टफलकारि भवति, यथा स्तोभनस्तम्भनादि कर्म, तथाचेदं वैयावृत्त्यकरादिविषयकायोत्सर्गकरणमिति, 090G00000000000000000 ११३॥ १०प्ररिज्ञा० प्र०. For Private & Personel Use Only Mi w.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ उक्तं च-"पंचगो पणिवाओ, थयपाढो होइ जोगमुदाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए । ॥ १॥ दो जाणू दोणि करा, पंचमगं होइ उत्तमंगं तु । संमं संपणिवाओ, णेओ पंचंगपणिवाओ ॥२॥ अण्णोपणंतरियंगुलिकोसागारेहिँ दोहिं हत्थेहिं । पेट्टोवरिकोप्परसंठिएहिँ तह जोग-2 का मुद्दत्ति ॥ ३ ॥ चत्तारि अंगुलाई, पुरओ ऊणाइँ जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥ ४॥ मुत्तासुत्ती मुद्दा, समा जहिं दोवि गम्भिया हत्था । ते पुण निलाडदेसे, लग्गा अन्ने अलग्गत्ति ॥ ५॥” प्रणिधानं यथाशयं यद्यस्य तीवसंवेगहेतुः, ततोऽत्र सद्योगलाभः, यथाहुरन्येII "ततोऽत्रेत्यादि" ततस्तीवसंवेगादुक्तरूपाद् "अत्र" प्रणिधाने “सद्योगलाभः” शुद्धसमाधिप्राप्तिः, परसमयेनापि ला समर्थयन्नाह-"यथाहुः" "अन्ये" पतञ्जलिप्रभृतयः, यदाहुस्तदेव दर्शयतिII "तीवसंवेगानामासन्नः समाधिः, मृदुमध्याधिमात्रत्वात् , ततोऽपि विशेष इत्यादि" प्रथमगुणस्था-10 16/नस्थानां तावत् एवंविधमुचितमिति सूरयः॥जय वीयराय ! जगगुरु ! होउ मम तुहप्पभावओ भयवं ? || 3 भवनिवेओ मग्गाणुसारिया इट्टफलसिद्धी ॥ १॥ लोयविरुद्धच्चाओ, गुरुजणपूया परत्थकरणं च ।। || o सुहगुरुजोगो तवयणसेवणा आभवमखंडा॥२॥-अस्य व्याख्या-जय वीतराग! जगद्गुरो! भगवतस्त्रिलो 00000000000000000000000 000000000000000000000 Jain Education For Private & Personel Use Only Philww.jainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ पं० युता. ललितवि० कनाथस्याऽऽमन्त्रणमेतत् भावसन्निधानार्थं, 'भवतु मम त्वत्प्रभावतो' जायतां मे त्वत्सामर्थ्येन भग॥१४॥ वन् ! किं तदित्याह-'भवनिर्वेदः' संसारनिर्वेदः, न ह्यतोऽनिर्विण्णो मोक्षाय यतते, अनिविण्णस्य तत्प्र. तिबन्धात्, तत्प्रतिबद्धयत्नस्य च तत्त्वतोऽयत्नत्वात्, निर्जीवक्रियातुल्य एषः, तथा मार्गानुसारिता असदहविजयेन तत्त्वानुसारितेत्यर्थः,तथा"इष्टफलसिद्धिः” अविरोधिफलनिष्पत्तिः ___ "तीव्रसंवेगानां" प्रकृष्टमोक्षवाञ्छानां "आसन्नः" आशुभावी "समाधिः" मनःप्रसादो यत इति गम्यते, अत्रापि तारतम्याभिधानायाह-"मृदुमध्याधिमात्रत्वात्" मृदुत्वात्-सुकुमारतया मध्यत्वाद्-अजघन्यानुत्कृष्टतया, अधिमात्रतत्वात्-प्रकृष्टतया तीव्रसंवेगस्य “ततोऽपि" तीव्रसंवेगादपि किं पुनर्मन्दान्मध्याद्वा संवेगाद्विशेषत्रिविधः समाधिरासन्नाऽऽ सन्नतराऽऽसन्नतमरूपः, आदिशब्दान्मृदुना मध्येनाधिमात्रेण चोपायेन यमनियमादिना समवायवशात् प्रत्येकं मृदुमध्याधिमात्रभेदभिन्नतयो त्रिविधस्य समाधेर्भावात् नवधाऽसौ वाच्य इति ॥ 6 अतो हीच्छाविघाताभावेन सौमनस्यं, तत उपादेयादरः, न स्वयमन्यत्रानिवृत्तौत्सुक्यस्येत्ययमपि विद्वज्जनवादः,तथा"लोकविरुद्धत्यागः"लोकसंक्लेशकरणेन तदनर्थयोजनया महदेतदपायस्थानं, तथा १ समय०.२ भिन्ना तया प्र०. 0000000000000 100000000000 ॥११४॥ Jain Education Intemational For Private & Personel Use Only Page #247 -------------------------------------------------------------------------- ________________ II "गुरुजनपूजा” मातापित्रादिपूजेतिभावः, तथा परार्थकरणं च, जीवलोकसारं पौरुषचिह्वमेतत्, सत्ये-||2|| तावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिकारीत्यत आह-"शुभगुरुयोगो” विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, अन्यथाऽपान्तराले सदोषपथ्यलाभतुल्योऽयमित्ययोग एव, तथा “तद्वचनसेवना"यथोदित-18 गुरुवचनसेवना, न जातुचिदयमहितमाहेति । "अतो हीत्यादि अतः"इष्टफलसिद्धेः"हिः"यस्मादू"इच्छाविघाताभावेन"अभिलाषभङ्गनिवृत्त्या,किमित्याह-"सौमनस्य" चित्तप्रसादः “ततः" सौमनस्याद् "उपादेयादरः" उपादेये-देवपूजादौ आदरः-प्रयत्नः, अन्यथाऽपिकस्यचिदयं स्यादित्याशङ्ख्याह-"नतु" न पुनः"अयम्" उपादेयादरः “अन्यत्र" जीवनोपायादौ “अनिवृत्तौत्सुक्यस्य" अव्यावृत्ताऽऽकाङ्क्षाsतिरेकस्येति, तदौत्सुक्येन चेतसो विह्वलीकृतत्वात् ॥ 5 नसकृत् नाप्यल्पकालमित्याह-"आभवमखण्डा" आजन्म आसंसारं वा सम्पूर्णा भवतु ममेति,एता-10 विकल्याणावाप्तौ द्रागेव नियमादपवर्गः, फलति चैतदचिन्त्यचिन्तामणेभगवतः प्रभावेनेति गाथाद्व|| यार्थः॥ सकलशुभानुष्ठाननिबन्धनमेतत्, अपवर्गफलमेव, अनिदानं, तल्लक्षणायोगादिति दर्शितं,अस १ पूजनादौ प्र० HODOOTB0000000000000000 ॐॐॐॐ6@00000000000000000 Jainल०२० For Private & Personel Use Only Mww.jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ ललितवि० | ङ्गतासक्तचित्तव्यापार एष महान, न च प्रणिधानादृते प्रवृत्त्यादयः, एवं कर्त्तव्यमेवैतदिति, प्रणिधानप्रवृ॥११५॥ ॐ त्तिविघ्नजयफलविनियोगानामुत्तरोत्तरभावात्, आशयानुरूपः कर्म्मबन्ध इति, न खलु तद्विपाकतोऽस्या| सिद्धिः स्यात्, युक्त्यागमसिद्धमेतत्, अन्यथा प्रवृत्त्याद्ययोगः, उपयोगाभावादिति, नानधिकारिणामिदं, | अधिकारिणश्चास्य य एव वन्दनाया उक्ताः, तद्यथा - एतद्वहुमानिनो विधिपरा उचितवृत्तयश्वोक्तलिङ्गा एव, प्रणिधानलिङ्गं तु विशुद्धभावनादि, यथोक्तं - " विशुद्धभावनासारं, तदर्थार्पितमानसम् । यथा| शक्तिक्रियालिङ्ग, प्रणिधानं मुनिर्जगौ ॥१॥” इति खल्पकालमपि शोभनमिदं, सकलकल्याणाक्षेपात्, “स्वल्पेत्यादि” स्वल्पकालमपि - परिमितमपि कालं शोभनम् उत्तमार्थहेतुतया "इदं" प्रणिधानं, कुत इत्याह|" सकलकल्याणाक्षेपात् " निखिलाभ्युदयनिःश्रेयसावन्ध्यनिबन्धनत्वाद्, इदमेव भावयतिअतिगम्भीरोदाररूपमेतत्, अतो हि प्रशस्तभावलाभाद्विशिष्टक्षयोपशमादिभावतः प्रधानधर्म| कायादिलाभः, तत्रास्य सकलोपाधिविशुद्धिः, दीर्घकालनैरन्तर्यसत्कारासेवनेन श्रद्धावीर्यस्मृतिसमा १ ०शुद्धि प्र० 30000 900000006 300 पं० युता. ॥ ११५ ॥ Page #249 -------------------------------------------------------------------------- ________________ Jain Education I 330000 धिप्रज्ञावृद्ध्या, न हि समंग्रसुखभाक् तदङ्गहीनो भवति, तद्वैकल्येऽपि तद्भावेऽहेतुकत्वप्रसङ्गात्, न | चैतदेवं भवतीति योगाचार्यदर्शनम्, सेयं भवजलधिनौः प्रशान्तवाहितेति । “अतिगम्भीरोदारमिति” प्राग्वत्, "एतत्,” प्रणिधानं, कुत इत्याह-- “ अतः " प्रणिधानादू, “हिः” यस्मात् “प्रशस्तभावला| भात्" रागद्वेष मोहरच्छुप्तप्रणिधानप्राप्तेः किमित्याह - विशिष्टस्य - मिथ्यात्वमोहनीयादेः शुद्धमनुजगतिसुसंस्थान सुसंहनना|| देश्च कर्म्मणो यथायोगं क्षयोपशमस्य- एकदेशक्षयलक्षणस्यादिशब्दाद्बन्धस्य भावतः - सत्तायाः प्रेत्यप्रधानधर्म्म कायादिलाभ| प्रधानस्य दृढसंहननशुभ संस्थानतया सर्वोत्कृष्टस्य धर्मकायस्य - धर्म्माराधना ईशरीरस्यादिशब्दादुज्ज्वल कुलजात्यायुर्देश| कल्याणमित्रादेल्लभः - प्राप्तिः, ततः किमित्याह – “तत्र" धर्मकायादिलाभे" अस्य” प्रणिधानकर्त्तुः "सकलोपाधिविशुद्धिः” | प्रलीननिखिलकलङ्कस्थानतया सर्वविशेषशुद्धिः, कथमित्याह - दीर्घकालं - पूर्वलक्षादिप्रमाणतया नैरन्तर्येण – निरन्तराय| सातत्येन सत्कारस्य - जिनपूजाया आसेवनम् - अनुभवस्तेन श्रद्धा-शुद्धमार्गरुचिः वीर्यम्-अनुष्ठानशक्तिः स्मृतिः - अनुभूता| र्थविषया ज्ञानवृत्तिः समाधिः - चित्तस्वास्थ्यं प्रज्ञा - बहुबहुविधादिगहन विषयाऽवबोधशक्तिस्तासां वृद्ध्या-प्रकर्षेण, अनासेवि| तसत्कारस्य हि जन्तोरदृष्ट कल्याणतया तदाकाङ्क्षाऽसम्भवेन चेतसोऽप्रसन्नत्वात् श्रद्धादीनां तथाविधवृद्ध्यभाव इति, १ ० प्रत्यय प्र० २ विशेषण प्र० ३ निरन्तरतया सा प्र० 100000000000000 Page #250 -------------------------------------------------------------------------- ________________ ललितवि० ॥ ११६॥ | इदमेव व्यतिरेकतः प्रतिवस्तूपन्यासेनाह – “न” नैव “हिः” यस्मात्“समग्र सुखभाक्” सम्पूर्णवैषयिकशर्मसेक्कः "तदङ्गहीनः” तस्य - समग्रमुखस्याङ्गानि — हेतवो वयोवैचक्षण्यदाक्षिण्यविभवौदार्यसौभाग्यादयस्तैहींनो -रहितो भवति, विपक्षे बाधक| माह — “ तद्वैकल्येऽपि” तदङ्गाभावेऽपि "तद्भावे” समग्रसुखभावे "अहेतुकत्वप्रसङ्गात् " निर्हेतुकत्वप्राप्तेरिति “सेय” मितिः | प्रणिधानलक्षणा "प्रशान्तवाहिते" ति प्रशान्तो- रागादिक्षयक्षयोशमवान् वहति - वर्त्तते तच्छीलश्च यः स तथा तद्भावस्तत्ता । परैरपि गीयते - अयमज्ञातज्ञापनफलः सदुपदेशो हृदयानन्दकारी परिणमत्येकान्तेन, ज्ञाते त्व| खण्डनमेव भावतः, अनाभोगतो भोगतोऽपि मार्गगमनमेव सदन्धन्यायेनेत्यध्यात्मचिन्तकाः ॥ तदेवं| विधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनं तदन्वाचार्यादीनभिवन्द्य यथोचितं करोति कुर्वन्ति वा | कुमहविरहेण । एतत्सिद्धये तु यतितव्यमादिकर्म्मणि परिहर्त्तव्योऽकल्याणमित्रयोगः सेवितव्यानि | कल्याणमित्राणि न लङ्घनीयोचितस्थितिः अपेक्षितव्यो लोकमार्गः माननीया गुरुसंहतिः भक्ति - व्यमेतत्तन्त्रेण प्रवर्त्तितव्यं दानादौ कर्त्तव्योदारपूजा भगवतां निरूपणीयः साधुविशेषः श्रोतव्यं विधिना धर्मशास्त्रं भावनीयं महायनेन प्रवर्त्तितव्यं विधानतः अवलम्बनीयं धैर्यं पर्यालोचनीया १ ० सिद्ध्यर्थ. 100000000000 पं० युता. ॥ ११६॥ Page #251 -------------------------------------------------------------------------- ________________ - 9900000000000000000000 आयतिः अवलोकनीयो मृत्युः भवितव्यं परलोकप्रधानेन सेवितव्यो गुरुजनः कर्त्तव्यं योगपट-14 दर्शनं स्थापनीयं तद्रूपादि चेतसि निरूपयितव्या धारणा परिहर्त्तव्यो विक्षेपमार्गः यतितव्यं योग-181 सिद्धौ कारयितव्या भगवत्प्रतिमाः लेखनीयं भुवनेश्वरवचनं कर्त्तव्यो मङ्गलजापः प्रतिपत्तव्यं चतुःशरणं गर्हितव्यानि दुष्कृतानि अनुमोदनीयं कुशलं पूजनीया मन्त्रदेवताः श्रोतव्यानि सच्चेष्टितानि | भावनीयमौदार्य वर्तितव्यमुत्तमज्ञातेन, एवंभूतस्येह प्रवृत्तिः सा सर्वैव साध्वी, मार्गानुसारी ह्ययं 81 का नियमादपुनर्बन्धकादिः, तदन्यस्यैवंभतगुणसम्पदोऽभावात, अत आदित आरभ्यास्य प्रवृत्तिः सत्प्र-क वृत्तिरेव नैगमानुसारेण चित्रापि प्रस्थकप्रवृत्तिकल्पा, तदेतदधिकृत्याहुः- "कुठारादिप्रवृत्तिरपि । रूपनिर्माणप्रवृत्तिरेव” तद्वदादिधाम्मिकस्य धर्मे कात्स्न्येन तद्गामिनी ने तहाधिनीति हार्दाः॥ __ "कुठारे"त्यादि, कुठारादिप्रवृत्तिरपि-कुठारादौ प्रस्थकोचितदारुच्छेदोपयोगिनि शस्त्रे प्रवृत्तिः-घटनदण्डसंयोगनि| शातीकरणादिकापि आस्तां प्रस्थकोकिरणादिका "रूपनिर्माणप्रवृत्तिरेव" प्रस्थकाद्याकारनिष्पत्तिव्यापार एव, उपकरणप्रवृत्तिमन्तरेण उपकर्त्तव्यप्रवृत्तेरयोगात् “तद्वत्" कुठारादिप्रवृत्तिवदू रूपनिर्माण अपुनर्बन्धकस्य धर्मविषये या प्रवृत्तिः-1 १ संपद्० प्र० २ ०स्य येह. ३ न तु प्र. 00000000000000000 Jain Education Intel For Private & Personel Use Only Amw.jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ ललितवि० ॥११७॥ Jain Education Inte ००००० ०००००० | देवयोगात् प्रणामादिका सदोषाऽपि सा "कास्येंन" सामत्येन “तगामिनी" धर्म्मगामिनी “न तु" न पुनः " तद्वाधनी” धर्म्मवाधिका" इति" एवं "हार्दा " ऐदम्पर्यान्तर्गवेषिणः, आहुरिति शेषः, कुत इदमित्थमित्याह तत्त्वाविरोधकं हृदयमस्य ततः समन्तभद्रता, तन्मूलत्वात्सकलचेष्टितस्य, एवमतोऽपि विनिर्गततत्तद्दर्शनानुसारतः सर्वमिह योज्यं, “तत्त्वाविरोधकं” देवादितत्त्वाप्रतिकूलं यतो हृदयम् अस्य - अपुनर्बन्धकस्य, न तु प्रवृत्तिरपि, अनाभोगस्यैव तत्रापराधि| त्वात्, "ततः” तत्त्वाविरोधकात् हृदयात् "समन्तभद्रता” सर्वतः कल्याणता, न तु प्रवृत्तेः केवलायाः, कुशलहृदयोपकारित्वात्तस्याः, तस्य च तामन्तरेणापि, क्वचित्फलहेतुत्वात्, कुत इत्याह-- “ तन्मूलत्वात् ” तत्त्वाविरुद्धहृदयपूर्वकत्वात् "सकलचे - | ष्टितस्य " शुभाशुभ रूपपुरुषार्थप्रवृत्तिरूपस्य " एवं " प्रस्थकदृष्टान्तवद् “अतोऽपि " जैनदर्शनादेव विनिर्गतानि – पृथग्भूतानि | तानि यानि दर्शनानि-नयवादास्तेषामनुसारतः, तत्रोक्तमित्यर्थः, “सर्व” दृष्टान्तजालम्" इह" दर्शने योज्यं, किंविशिष्टमित्याहसुतमण्डितप्रबोधदर्शनादि, न ह्येवं प्रवर्त्तमानो नेष्टसाधक इति, भग्नोऽप्येतद्यत्त्रलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यं, नानिवृत्ताधिकारायां प्रकृतावेवंभूत इति कापिलाः, न अनवाप्तभवविपाक इति च सौगताः, अपुनर्बन्धकास्त्वेवंभूता इति जैनाः, तच्छ्रोतव्यमेतदादरेण, परिभावनीयं सूक्ष्मबुद्ध्या १ ०गवे० प्र० २ तत्त्वाविरा० प्र० 66006 पं० युता. ॥११७॥ w.jainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ शुष्केक्षुचर्वणप्रायमविज्ञातार्थमध्ययनं, रसतुल्यो ह्यत्रार्थः, स खलु प्रीणयत्यन्तरात्मानं, ततः संवेगा12 दिसिद्धेः, अन्यथात्वदर्शनात्, तदर्थं चैष प्रयास इति न प्रारब्धप्रतिकूलमासेवनीयं, प्रकृतिसुन्दरं | का चिन्तामणिरत्नकल्पं संवेगकार्यं चैतदिति महाकल्याणविरोधि न चिन्तनीय, चिन्तामणिरत्नेऽपि सम्यग ज्ञातगुण एव श्रद्धाद्यतिशयभावतोऽविधिविरहेण महाकल्याणसिद्धिरित्यलं प्रसङ्गेन ॥ ___ "सुप्तमण्डितप्रबोधदर्शनादि" यथा कस्यचित् सुप्तस्य सतो मण्डितस्य कुङ्कुमादिना प्रबोधे-निद्रापगमे अन्यथाभूतस्यसुन्दरस्य चात्मनो दर्शनम्-अवलोकनमाश्चर्यकारि भवति, तथाऽपुनर्बन्धकस्यानाभोगवतो' विचित्रगुणालङ्कृतस्य सम्यग्दर्शनादिलाभकाले विस्मयकारि आत्मनो दर्शनमिति, आदिशब्दान्नावादिना सुप्तस्य सतः समुद्रोत्तीर्णस्य बोधेऽपि तीर्णदर्शनादि ग्राह्यमिति । दार्शन्तिकसिद्ध्यर्थमाह-"न" नैव"हिः" यस्माद् “एवं" प्रस्थककर्त्तनन्यायेन प्रवर्त्तमानोऽपुनर्बन्धको | "न" नैव न “इष्टसाधकः" प्रस्थकतुल्यसम्यक्त्वादिसाधकोऽपितु साधक एवेति, अपुनर्बन्धकस्यैव लक्षणमाह-"भग्नोऽपि" | अपुनर्बन्धकोचितसमाचारात्कथञ्चित् च्युतोऽपि"एतद्यललिङ्गः"पुनः स्वोचिताचारप्रयत्नावसेयोऽपुनर्बन्धकः आदिधार्मिक इति एतदिति-इदमेव प्रकृतं चैत्यवन्दनव्याख्यानमिति, “महेत्यादि" महतः-सञ्चैत्यवन्दनादेः कल्याणस्य-कुशलस्य विरोधि-बाधकमवज्ञाविप्लावनादि "न" नैव "चिन्तनीयम्" अध्यवसेयं, कुत इत्याह-चिन्तामणीत्यादि सुगमम् ॥ १०गतो प्र० PROCCORGEORGEOUS 000000000000000000000 Jain Education For Private & Personel Use Only | Page #254 -------------------------------------------------------------------------- ________________ The छॐॐ00 I ललितवि० l आचार्यहरिभद्रेण, दृब्धा सन्न्यायसङ्गता । चैत्यवन्दनसूत्रस्य, वृत्तिर्ललितविस्तरा ॥१॥ य एनी ? पं० युता. ॥११॥ ह भावयत्युच्चैर्मध्यस्थेनान्तरात्मना। सद्वन्दनां सुबीजं वा, नियमादधिगच्छति ॥२॥पराभिप्रायमज्ञात्वा, तत्कृतस्य न वस्तुनः । गुणदोषौ सतावाच्यौ, प्रश्न एव तु युज्यते ॥ ३॥ प्रष्टव्योऽन्यः परीक्षार्थमाहात्मनो वा परस्य च । ज्ञानस्य वाऽभिवृद्ध्यर्थं, त्यागार्थं संशयस्य च ॥ ४॥ कृत्वा यदर्जितं पुण्यं, मयैनां 2 शुभभावतः। तेनास्तु सर्वसत्त्वानां, मात्सर्यविरहः परः॥ ५॥ इति ललितविस्तरानामचैत्यवन्दनवृत्तिः । रू समाप्ता ॥ कृतिर्द्धमतो याकिनीमहत्तरासूनोराचार्यहरिभद्रस्येति ॥ इतिश्रीमुनिचन्द्रसूरिविरचितायां ललितविस्तरापञ्जिकायां सिद्धमहावीरादिस्तवः समाप्तः॥ कष्टो ग्रन्थो मतिरनिपुणा सम्प्रदायो न तादृक्, शास्त्रं तन्त्रान्तरमतगतं सन्निधौ नो तथापि । स्वस्य स्मृत्यै पर|हितकृते चात्मबोधानुरूपमागामागःपदमहमिह व्यापृतश्चित्तशुद्धया ॥१॥ (मन्दकान्ता.) का १ एतां प्र०२ सबीजं प्र० ३ वाप्र० ४०राचार्यश्रीमच्छी पहरिभद्रसूरीश्वरस्य खपरोपकाराय निर्वाणफलसाधनार्थ अतिशयकारणं भविकजनायक नान्यस्य । कल्याणमस्तु । ग्रन्थाग्रम् १५४५ पञ्जिकाग्रन्थ० २१५५ उभयोर्मीलने ३७०० ५०प्तः तत्समाप्तौ समाप्तेयं ललितविस्तरापलिका. ॥११८॥ इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोखारे-प्रन्थाङ्क: २९॥ chi ti ti 000 Giai Thun 4 For Private & Personel Use Only Page #255 -------------------------------------------------------------------------- ________________ अद्यावधि मुद्रितशन्थस्य सूचीपत्रम्. 3-000000000000000000000 अंक: नाम: मूल्यम् अंक नामः मूल्यम् अंक नामः मूल्यम् १ श्रीवीतरागस्तोत्रम् ४ .-८-० ९ श्रीदानकल्पद्रुमः वा - पृथक् साधुकृता रासाः २ श्रीश्रमणप्रतिक्रमणसूत्रधन्यचरितम् ४ ०-६-० (गूजराती) ०-१०-० वृत्तिःx ०-१-६१०धी योगफिलोसोफी १५ श्रीधर्मपरीक्षाकथाx०-५-० ३ श्रीस्वाद्वादभाषा -१-६ (अंग्रेजी) १६ श्रीशास्त्रवा समुच्चयः ०-५-० ४ श्रीपाक्षिकसूत्रम् ४ प्रथमविभागः २-०-० -५-०११ श्रीजल्पकल्पलता X ५ श्रीअध्यात्ममतपरीक्षा X ०-६-. ०-२-०१७ श्रीकर्मप्रकृतिः । ६ श्रीषोडशकप्रकरणम् x०-६ १२ श्रीयोगदृष्टिसमुच्चयःX ०-३-०१८ श्रीकल्पसूत्रम् वा बार७ श्रीकल्पसूत्रसुबोधिका- १३ धी कर्मफिलोसोफी | सासूत्रम् __ वृत्तिः४ ०-१२-० (अंग्रेजी) ०-५-०१९ श्रीपञ्चप्रतिक्रमणसूत्रम् ४०-४-० ८ श्रीवन्दारुवृत्त्यपरनानी १४ श्रीआनन्दकाव्यमहोद- २० श्रीआनन्दकाव्यमहोश्राद्धप्रतिक्रमणसूत्रवृत्तिःx०-८-० धिमौक्तिकं प्रथमं पृथक | दधिमौक्तिकं द्वितीयं 00000000000000000000000000 - For Private Personal Use Only Www.jainelibrary.org JainEducation inma l Page #256 -------------------------------------------------------------------------- ________________ ललितवि० अंक: ॥११९॥ . 00000000000000000000000 नामः मूल्यम् |अंकः नामः मूल्यम् | अंकः नामः मूल्यम् सूचीपत्रम् श्रीकेशराजकृतः २४ श्रीषट्पुरुषचरित्रम् ०-२-० परीक्षे. विमलगच्छीयरामरासः (गूजराती) ०-१०-०२५ श्रीस्थूलभद्रचरितम् -२-० श्रीविबुधविमलसूरि२१ श्रीउपदेशरत्नाकरः १-४-०२६ श्रीधर्मसंग्रहस्य पूर्वार्द्धम् १-०-० कृते (औपदेशिकग्रन्थौ)०-२-० २२ श्रीआनन्दकाव्यमहो २७ श्रीसंग्रहणीसूत्रं वा लघु- २९ श्रीललितविस्तराख्या दधिमौक्तिकं तृतीयं संग्रहणी, श्रीश्रीचन्द्रसू. | चैत्यवन्दनासूत्रवृतिः (अयं ग्रन्थः) पृथक्पृथक्कविकृत रिकृतम् वृत्तिकारः मल- ३० श्रीआनन्दकाव्यमहोदधिरासाः (गूजराती) ०-१०-० धारगच्छीयश्रीदेवभद्र मौक्तिकं चतुर्थ-श्रीजिन२३ श्रीचतुर्विंशतिजिनान ०-१२-० हर्षवाचककृतः श्रीशत्रुञ्जयन्दस्तुतिः ०-२-०/२८ श्रीउपदेशशतकसम्यक्त्व- महातीर्थरास: ०-१२-० प्राप्तिस्थानम् x सम्प्रति विक्रेता. लायब्रेरीयन, शेठ देवचन्द लालभाई जैनपुस्तकोद्धार फंड. 10॥११९॥ शेठ देवचन्द लालभाई धर्मशाला, बडेखां चकलो, गोपीपुरा, सुरत सिटी. @GF00000000 सूरिः Jain Education Intel For Private & Personel Use Only How.jainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ 00000000000000000000000 Published by Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, at the office of Sheth Devchand Lalbhai Jain Pustakoddhar Fund, 496, Javeri Bazar, Bombay. Printed by Ramchandra Yesu Shodge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay. इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई जव्हेरी, ४२६ जव्हेरी बाजार इत्यनेन “निर्णयसागर" मुद्रणास्पदे कोलभाटवीथ्यां २३ तमे प्रासादे रामचंद्र येसु शेडगेद्वारा मुद्रापितं प्रकाशितं च. 000000®®®®®®®®®®®®®®0004 Jain Education Inter For Private & Personel Use Only Al Page #258 -------------------------------------------------------------------------- ________________ ज्यान XXXXLXLXLXLXLXLXLXXLXXLXLXLXXLXLXXL XLXLX * इतिश्रीमुनिचन्द्रसूरिविर चितपञ्जिकायुता, श्रीहरिभद्रसूरिपुरन्दरदृब्धा ललितविस्तराख्या चैत्यवन्दनासूत्रवृत्तिःसमाप्ता॥ SIKERVARIOR इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्वारे-ग्रन्थाङ्क: 29 // For Private & Personel Use Only