________________
ललितवि० कायोत्सर्गयुक्तमेव वन्दनमिति चेत् , कर्त्तव्यस्तर्हि स इति, भुजप्रलम्बमात्रः क्रियत एवेति चेत् , पं० युता.
कान, तस्य नित्यप्रमाणत्वात् , चेष्टाभिभवभेदेन द्विप्रकारत्वाद्, उक्तं च-“सो उस्सग्गो दुविहो,
चेट्टाए अभिभवे य णायवो । भिक्खारियाइ पढमो, उवसग्गभिओजणे बीओ ॥ १॥” अयमपि । चानयोरेवान्यतरः स्यात् , अन्यथा कायोत्सर्गत्वायोगः, न चाभिभवकायोत्सर्ग एषः, तल्लक्षणायोगात् , एकरात्रिक्यादौ तद्भावात् , चेष्टाकायोत्सर्गस्य चाणीयसोऽप्युक्तमानत्वात् , उक्तं च-"उद्देससमुद्देसे, सत्तावीसं अणुण्णवणियाए । अहेव य उस्सासा, पट्टवणपडिकमणमादी ॥१॥” अनायं न । गृहीत इति चेत् , न, आदिशब्दावरुद्धत्वाद्, उपन्यस्तगाथासूत्रस्योपलक्षणत्वाद्, अन्यत्रापि चागमे ।
एवंविधसूत्रादनुक्तार्थसिद्धेः, उक्तं च-"गोसमुहणंतगादी, आलोइय देसिए य अइयारे । सवे समा-1 डाणइत्ता, हियए दोसे ठवेजाहि ॥१॥” अत्र मुखवस्त्रिकामात्रोक्तेः आदिशब्दाच्छेषोपकरणादिपरिमका होऽवसीयते, सुप्रसिद्धत्वात् 'प्रतिदिवसोपयोगाच न भेदेनोक्त इति, अनियतत्वात् दिवसातिचारस्य ||
॥८७॥ युज्यत एवेहादिशब्देन सूचनं, नियतं च वन्दनं, तत्कथं तदसाक्षाद्रह इति चेत्, न, तत्रापि रजो-|
१०प्रलम्बन० प्र० २ प्रतिनियतप्र० प्र० ३ बोद्धव्यो प्र० ४ ०द्रहणं प्र० ५ तत्र प्र०
+000000000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org