SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ललितवि० | ङ्गतासक्तचित्तव्यापार एष महान, न च प्रणिधानादृते प्रवृत्त्यादयः, एवं कर्त्तव्यमेवैतदिति, प्रणिधानप्रवृ॥११५॥ ॐ त्तिविघ्नजयफलविनियोगानामुत्तरोत्तरभावात्, आशयानुरूपः कर्म्मबन्ध इति, न खलु तद्विपाकतोऽस्या| सिद्धिः स्यात्, युक्त्यागमसिद्धमेतत्, अन्यथा प्रवृत्त्याद्ययोगः, उपयोगाभावादिति, नानधिकारिणामिदं, | अधिकारिणश्चास्य य एव वन्दनाया उक्ताः, तद्यथा - एतद्वहुमानिनो विधिपरा उचितवृत्तयश्वोक्तलिङ्गा एव, प्रणिधानलिङ्गं तु विशुद्धभावनादि, यथोक्तं - " विशुद्धभावनासारं, तदर्थार्पितमानसम् । यथा| शक्तिक्रियालिङ्ग, प्रणिधानं मुनिर्जगौ ॥१॥” इति खल्पकालमपि शोभनमिदं, सकलकल्याणाक्षेपात्, “स्वल्पेत्यादि” स्वल्पकालमपि - परिमितमपि कालं शोभनम् उत्तमार्थहेतुतया "इदं" प्रणिधानं, कुत इत्याह|" सकलकल्याणाक्षेपात् " निखिलाभ्युदयनिःश्रेयसावन्ध्यनिबन्धनत्वाद्, इदमेव भावयतिअतिगम्भीरोदाररूपमेतत्, अतो हि प्रशस्तभावलाभाद्विशिष्टक्षयोपशमादिभावतः प्रधानधर्म| कायादिलाभः, तत्रास्य सकलोपाधिविशुद्धिः, दीर्घकालनैरन्तर्यसत्कारासेवनेन श्रद्धावीर्यस्मृतिसमा १ ०शुद्धि प्र० 30000 Jain Education International For Private & Personal Use Only 900000006 300 पं० युता. ॥ ११५ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy