SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ @ @@ पं० युता. @ @ @ - प्रतिनियतम, श्रेयसाय @ ललितवि० द्भयं. आजीवो-वर्तनोपायस्तस्मिन् अन्येनोपरुध्यमाने भयमाजीवभयं, मरणभयं प्रतीतं, अश्लाघाभयम्-अकीर्ति का भयं, एवं हि क्रियमाणे महदयशो भवतीति तद्भयान प्रवर्त्तते इति, "एतत्प्रतिपक्षतः” एतस्य-उक्तभयस्य प्रतिपक्षतः परिहारेणाभयं-भयाभावरूपं "इति" इत्येवंलक्षणं, पर्यायतोऽप्याहका विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता धृतिरित्यर्थः, न ह्यस्मिन्नसति यथोदितधर्मसिद्धिः, सन्निहितभयोपद्रवैः प्रकामं चेतसोऽभिभवात् , __ "विशिष्टं" वक्ष्यमाणगुणनिवन्धनत्वेन प्रतिनियतम् "आत्मनो" जीवस्य "स्वास्थ्य स्वरूपावस्थानं, तात्पर्यतोऽप्याह"निःश्रेयसधर्मभूमिकानिबन्धनभूता धृतिरित्यर्थ इति" निःश्रेयसाय-मोक्षाय धर्मो निःश्रेयसधर्मः-सम्यग्दर्शनादिस्तस्य भूमिका-बीजभूतो मार्गबहुमानादिर्गुणस्तस्य निबन्धनभूता-कारणभूता धृतिः आत्मनः स्वरूपावधारणम् “इत्यर्थः" इति-एषः अर्थः-परमार्थः, एतदेवभावयति "न हीति" "न" नैव "हिः" यस्माद् “अस्मिन्" स्वास्थ्ये "असति', अविद्यमाने “यथोदितधर्मसिद्धिः" निःश्रेयसधर्मनिष्पत्तिः, कुत इत्याह-"सन्निहितभयोपद्वैः" सन्निहितैः-चेतसि वर्तमानर्भयान्येवोक्तरूपाण्युपद्रवा भयोपद्रवाः-व्यसनानि तैः प्रकामम्-अत्यर्थ चेतसो-मनसोऽभिभवात्-पीडनात् , प्रकामग्रहणं च भयोपद्रवाणामन्तरङ्गत्वेनात्यन्तिकाभिभवहेतुत्वख्यापनार्थमिति । यदि नामैवं ततः किमित्याह१ निर्भयत्वरूपस्वास्थ्येऽजाते सति २ मार्गबहुमानमार्गप्रवेशमार्गप्रवर्त्तनादिषु प्रेमरूपगुणः ३ सकलभयपरिणामेभ्यः पृथमिभरणम् ।। 090090050000 - धृतिः आममिन्" र @ @ ॥३८॥ @ - @ @ - Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy