________________
स्य गुणप्रकर्षरूपत्वात् जानहेतुश्चाधिकृतो धर्मः परणामेऽप्यस्य सम्भवात मसाध
भयपरिणामस्य "तथा" धर्म
चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः, तत्स्वभावत्वात् , विरुद्धश्च भयपरिणामेन, तस्य तथाऽस्वास्थ्यकारित्वात् , अतोऽस्य गुणप्रकर्षरूपत्वात् , __"चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः" चित्तसमाधानहेतुश्चाधिकृतो धर्मः-सम्यग्दर्शनादिः, कुत इत्याह--"तत्स्व| भावत्वात्”, स्वभावो ह्यसौ धर्मस्य यच्चेतःस्वास्थ्यसाध्योऽसाविति । ननु भयपरिणामेऽप्यस्य सम्भवात् कथमभयहेतुकत्वमित्याह--"विरुद्धश्च” निराकृतश्च, भयपरिणामेन, कुत इत्याह--"तस्य' भयपरिणामस्य "तथा" धर्मसाध
केन चेतःस्वास्थ्येन विरुद्धस्य अस्वास्थ्यस्य विधायकत्वाद् “अतो" निःश्रेयसधर्मभूमिकानिबन्धनभूतधृतिरूपत्वादू “अस्य" का अभयस्य भगवद्भय एव सिद्धिरित्युत्तरेण सम्बन्धः, "गुणप्रकर्षरूपत्वादित्यादि" अत्र चत्वारः परम्पराफलभूता हेतवो
अचिन्त्यशक्तियुक्तत्वात् , तथाभावेनावस्थितेः सर्वथा परार्थकरणात , भगवद्भय एव सिद्धिरिति । तदित्थंभूतमभयं ददतीत्यभयदाः १५ ॥ तथा 'चक्खुदयाणं' इह चक्षुः चक्षुरिन्द्रियं, तच्च द्विधा, 18|| द्रव्यतो भावतश्च, द्रव्येन्द्रियं-बाह्यनिवृत्तिसाधकतमकरणरूपं
गुणप्रकर्षरूपत्वाचिन्त्यशक्तियुक्तत्वतथाभावावस्थितसर्वथापरार्थकरणलक्षणाः, तथा हि-भगवतां गुणप्रकर्षपूर्वकमचिन्त्यशक्तियुक्तत्वं, गुणप्रकर्षाभावेऽचिन्त्यशक्तियुक्तत्वाभावाद् , अचिन्त्यशक्तियुक्तत्वे च तथाभावेन--अभयभावे
१ भगवद्गुणबहुमानाहितकर्मक्षयोपशमजन्यत्वात् ।।
य भगवद्भय एव सिनित्यविधायकत्वादू “अतो"
नियत
ॐॐ0000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org