________________
ललितवि०व्याख्या-कीर्तिताः-खनामभिः प्रोक्ता वन्दिताः-त्रिविधयोगेन सम्यक् स्तुता महिताः-पुष्पादिभिः ||२|० यता. ॥९३॥
पूजिताः, क एते इत्यत आह-य एते लोकस्य-प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाः-प्रधानाः, ऊर्द्ध वा तमस इत्युत्तमसः, “उत्प्राबल्योर्ध्वगमनोच्छेदनेषु” इति वचनात्, प्राकृत
शैल्या पुनरुत्तमा उच्यन्ते, “सिद्धा” इति सितं-मातमेषामिति सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य | 1 भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभः आरोग्यवोधिलाभः-जिनप्रणीतधर्मप्राप्तिर्वाधिलाभोऽभिधी18| यते, तं, स चानिदानो मोक्षायैव प्रशस्यते इति, तदर्थमेव च तावत्किम्, ? अत आह-समाधान ||
समाधिः, स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिः यदुपयोगात्स्वास्थ्यं भवति, येषां वाऽवि-18 रोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमखास्थ्ययोगादिति, यतश्चाय-2 मित्थं द्विधा अतो द्रव्यसमाधिव्यवच्छेदार्थ आह-वरं-प्रधानं भावसमाधिमित्यर्थः, असावपि का तारतम्यभेदेनानेकधैव अत आह-उत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु आह-किमिदं निदानमुत|8|॥
100000000000000000000
१ सिद्धता प्र०. २ इतरो भा० प्र०.
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org