________________
यते-बुद्ध्या-अनन्तरोक्तया अध्यवसितं-प्रतिपन्नं “अर्थ" शब्दादिविषयं “पुरुषः" आत्मा “चेतयते" जानाति. ला अर्थचेतने बुद्धेरन्तरङ्गकरणत्वात् ।। all "सर्वज्ञेभ्यः सर्वदर्शिभ्यः” सर्व जानन्तीति सर्वज्ञाः, सर्वं पश्यन्तीति सर्वदर्शिनः, तत्स्वभावत्वे | 18 सति निरावरणत्वात् , मत्तोऽन्ये मदर्थाश्च गुणा इत्यतस्तत्तत्स्वभावत्वसिद्धिः, उक्तं च-"स्थितः ||
शीतांशुवजीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद् ॥१॥” इत्यादि, 18 न करणाभावे कर्ता तत्फलसाधक इत्यनैकान्तिकं, पेरिनिष्ठितप्लवकस्य तरकाण्डाभावे प्लवनसंदर्श-10 || नादिति, न चौदायिकक्रियाभावरहितस्य ज्ञानमात्राद् दुःखादयः,
| "मत्तोऽन्ये मदर्थाश्चेत्यादि" इह किलैकदा भगवानहन् द्रव्यान् पर्यायान् भिन्नानभिन्नांश्च स्वशिष्येभ्य आचिख्याकासुरात्मानमेवातिसन्निहिततयोद्दिश्याह-मत्तो-मत्सकाशादन्ये-पृथक् गुणा-ज्ञानदर्शनोपयोगादयः, लक्षणसङ्ख्याप्रयोजन
संज्ञाभेदात् , तथाहि-"गुणपर्यायवद्रव्यमिति" (तत्त्वा० अ० ५ सू० ३७ ) लक्षणोऽहं, "द्रव्याश्रया निर्गुणा गुणाः" (तत्त्वा० अ०५ सू०४०) इतिलक्षणाश्च गुणाः, एकोऽहमनेके गुणाः, बन्धमोक्षादिक्रियाफलवानहं विषयावगमादिफलाश्च गुणाः, अर्हत्तीर्थकरपारगतादिशब्दवाच्योऽहं, धर्मपर्यायादिशब्दवाच्याश्च गुणाः, मदर्थाश्चेति-अहमर्थः-साध्यं येषां ते|
१ एकान्तोऽत्र नास्ति, करणाभावेऽपि कश्चित् किञ्चित्करोति । २ सुनिपुणनिर्यामकादेनों काऽभावेऽपि सन्तरणं दृश्यते ।
PROOOOOOOOGகருரு
000000000000000000000
Jain Education International
For Private Personal Use Only
www.jainelibrary.org