SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ यते-बुद्ध्या-अनन्तरोक्तया अध्यवसितं-प्रतिपन्नं “अर्थ" शब्दादिविषयं “पुरुषः" आत्मा “चेतयते" जानाति. ला अर्थचेतने बुद्धेरन्तरङ्गकरणत्वात् ।। all "सर्वज्ञेभ्यः सर्वदर्शिभ्यः” सर्व जानन्तीति सर्वज्ञाः, सर्वं पश्यन्तीति सर्वदर्शिनः, तत्स्वभावत्वे | 18 सति निरावरणत्वात् , मत्तोऽन्ये मदर्थाश्च गुणा इत्यतस्तत्तत्स्वभावत्वसिद्धिः, उक्तं च-"स्थितः || शीतांशुवजीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद् ॥१॥” इत्यादि, 18 न करणाभावे कर्ता तत्फलसाधक इत्यनैकान्तिकं, पेरिनिष्ठितप्लवकस्य तरकाण्डाभावे प्लवनसंदर्श-10 || नादिति, न चौदायिकक्रियाभावरहितस्य ज्ञानमात्राद् दुःखादयः, | "मत्तोऽन्ये मदर्थाश्चेत्यादि" इह किलैकदा भगवानहन् द्रव्यान् पर्यायान् भिन्नानभिन्नांश्च स्वशिष्येभ्य आचिख्याकासुरात्मानमेवातिसन्निहिततयोद्दिश्याह-मत्तो-मत्सकाशादन्ये-पृथक् गुणा-ज्ञानदर्शनोपयोगादयः, लक्षणसङ्ख्याप्रयोजन संज्ञाभेदात् , तथाहि-"गुणपर्यायवद्रव्यमिति" (तत्त्वा० अ० ५ सू० ३७ ) लक्षणोऽहं, "द्रव्याश्रया निर्गुणा गुणाः" (तत्त्वा० अ०५ सू०४०) इतिलक्षणाश्च गुणाः, एकोऽहमनेके गुणाः, बन्धमोक्षादिक्रियाफलवानहं विषयावगमादिफलाश्च गुणाः, अर्हत्तीर्थकरपारगतादिशब्दवाच्योऽहं, धर्मपर्यायादिशब्दवाच्याश्च गुणाः, मदर्थाश्चेति-अहमर्थः-साध्यं येषां ते| १ एकान्तोऽत्र नास्ति, करणाभावेऽपि कश्चित् किञ्चित्करोति । २ सुनिपुणनिर्यामकादेनों काऽभावेऽपि सन्तरणं दृश्यते । PROOOOOOOOGகருரு 000000000000000000000 Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy