SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ललित वि० ॥ ८५ ॥ 1990606690000000000000 णाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः, आह - नमस्कारमभिधाय किमिति तद्ग्रहणं न करो - ति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारेण पारणमित्येतावदेव अविशिष्टं कायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तः तत ऊर्ध्वं समाप्तेऽपि तस्मिन् नमस्कारमपठतो भङ्गः अपरिसमाप्तेऽपि पठतो भङ्ग एव स चात्र न भवतीति न चैतत्स्वमनीषिकयैवोच्यते, यत | उक्तमार्षे अगणी उ छिंदिज व बोहियखोभाइ दीहडको वा । क्षोभः स्वराष्ट्रपरराष्ट्रकृतः, आदिशब्दात् गृहमदीपनकग्रहः, 'दीर्घो 'दीर्घकायः सर्पादिर्दष्टो वा तेनैव ततस्तेषां प्रतिविधानेऽपि न कायोत्सर्गभङ्ग इतिभावः । “वीर्यसयोगिसद्द्रव्यतयेति” वीर्येण वीर्यान्तरायकर्मक्ष यक्षयोपशमप्रभवेणात्म| शक्तिविशेषेण सयोगीनि- सचेष्टानि सन्ति-विद्यमानानि द्रव्याणि - मनोवाक्कायतया परिणतपुद्गलस्कन्धलक्षणानि यस्य स तथा तद्भावस्तत्ता तया, अथवा वीर्येण उक्तलक्षणेन सयोगिनो - मनोवाक्कायव्यापारवतः सतो जीवस्य द्रव्यता - खेलसंचारादीन् प्रति हेतुभावस्तयेति ॥ "अगणीओ छिन्देज वेत्यादि" अग्निर्वा स्पृशेत्, स्वस्य कायोत्सर्गालम्बनस्य च | गुर्वादेरन्तरालभुवं कश्चिदवच्छिन्द्यात्, बोहिका मानुषचौराः, ॥ आगारेहिं अभग्गो, उस्सग्गो एवमादीहिं ॥ १ ॥ " आक्रियन्त इत्याकारा आगृह्यन्त इति भा Jain Education International For Private & Personal Use Only पं० युता. ॥ ८५ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy