SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥ किं सर्वथा तिष्ठति कायोत्सर्गमुत नेति, आह-"अन्नत्थ ऊससिएणमित्यादि" अन्यत्रोच्छ-18 10 सितेन-उच्छ्वसितं मुक्त्वा योऽन्यो व्यापारस्तेनाव्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं, तत्रो ई प्रबलं वा श्वसितमुच्छ्वसितं तेन "नीससिएणमिति” अधः श्वसितं निःश्वसितं तेन, "खासि. एणंति” कासितेन कासितं प्रतीतं “छीएणंति” क्षुतेन इदमपि प्रतीतमेव “जंभाइएणंति” जृम्भितेन विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते "उड्डएणंति” उद्गारितं प्रतीतं तेन “वाय-31 निसग्गेणंति” अधिष्ठानेन पवननिर्गमो वातनिसगर्गो भण्यते तेन "भमलीएत्ति” भ्रमल्या इयं चाlessकस्मिकी शरीरभ्रमिः प्रतीतैव "पित्तमुच्छाएत्ति” पित्तमूर्च्छया पित्तप्राबल्यान्मनाडू मूर्छा भवति । 15 “सुहुमेहिं अगसञ्चालेहिति” सूक्ष्मैः अङ्गसञ्चारैः लक्ष्यालक्ष्यैर्गात्रविचलनप्रकारै रोमोद्गमादिभिः, 18 "सुहुमेहिं खेलसञ्चालेहिति” सूक्ष्मैः खेलसञ्चारैः यस्माद्वीर्यसयोगिसद्रव्यतया ते खल्वन्तर्भवन्ति, “सुहुमेहिं दिटिसञ्चालेहिन्ति” सूक्ष्मैदृष्टिसञ्चारैः निमेषादिभिः "एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गोत्ति” एवमादिभिरित्यादिशब्दाद् यदा ज्योतिः स्पृशति तदा प्रावर ल०१५ Jain Educaton Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy