________________
ललितवि०| दिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं, ग्रही नरेन्द्रादपि ह्यधिकम् ॥ १॥ मोहविकारसमेतः, पं० युता.
पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं, कृतार्थमिति तदहावेशात् ॥ २ ॥ इत्यादि । तस्मात्प्रे-18 ॥८४॥
जाक्षावन्तमङ्गीकृत्यैतत्सूत्रं सफलं प्रत्येतव्यमिति । | "परैरपि" मुमुक्षुभिः किमुक्तमित्याह-"आदरेत्यादिश्लोकद्वयं" सुगम, नवरम् "अविघ्न इति” सदनुष्ठाननिहत-1 क्लिष्टकर्मतया सर्वत्र कृत्ये विघ्नाभावः, "तत्परितोषेत्यादि" तेन-मृषावादेन मिथ्याकायोत्सर्गरूपेण परितोषः कृतार्थतारूपस्तुः-पुनरर्थे "तदन्यजनाधःकारी" सम्यक्कायोत्सर्गकारिलोकनीचत्वविधायी “मिथ्यात्वग्रहविकारो" मिथ्यात्वमेव उन्मादरूपतया ग्रहो-दोषविशेषस्तस्य विकार इति “एवमिति" ग्रहप्रकारेण "तव्यत्ययलिङ्गरतमिति” तस्य-कृतार्थस्य | व्यत्यय अकृतार्थस्तस्य लिङ्गानि-उच्छृङ्खलप्रवृत्त्यादीनि तेषु रतं, "तगृहावेशादिति" स एव ग्रहो मोहविकारो
ग्रहस्तस्यावेशाद्-उद्रेकात् ॥ all अण्णस्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलीए 18 पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिहिसंचालेहिं एवमाइएहिं 8
आगारेहिं अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि | ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥
000000000000000000
ॐॐॐॐॐॐॐOOD
॥
४
॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org