________________
00000000000000000
विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन च वर्त्तते खर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यं, सर्वे जीवान हन्तव्या इतिवचनात् , समितिगुप्तिशुद्धा क्रिया असपत्नो योग ___ "सिद्धत्वेनेति” सिद्धत्वेन फलाव्यभिचारप्रतिष्ठितत्वत्रिकोटिपरिशुद्धिभेदेन, इदमेव न ह्यतो विधिप्रवृत्त इत्यादिना वाक्यत्रयेण यथाक्रमं भावयति, सुगमं चैतन्नवरं-"विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन चेति' विधिप्रतिषेधयोः कषरू|पयोः अनुष्ठानस्य-छेदरूपस्य पदार्थस्य च-तापविषयस्याविरोधेन-पूर्वापराबाधया वर्तते, चकार उक्तसमुच्चयार्थः,
अमुमेवाविरोधं त्रिकोटिपरिशुद्धिलक्षणं द्वाभ्यां वचनाभ्यां दर्शयति-"स्वर्गेत्यादिना" सुगम चैतत्, किन्तु स्वर्गा[र्थिना तपोदेवतापूजनादि, केवलार्थिना तु ध्यानाध्ययनादि कर्त्तव्यं, "असपत्नो योग इति" असपत्नः परस्परविरोधी ___ इति वचनात्, उत्पादविगमध्रौव्ययुक्तं सत् , एक द्रव्यमनन्तपर्यायमर्थ इतिवचनादिति, कायो |81 त्सर्गप्रपञ्चः प्राग्वत् तथैव च स्तुतिः, यदि परं श्रुतस्य,समानजातीयवृंहकत्वात् , अनुभवसिद्धमेतत् , तज्ज्ञानां, चलति समाधिरन्यथेति प्रकटं, ऐतिह्यं चैतदेवमतो न बाधनीयमिति व्याख्यातं पुष्कर-16 वरद्वीपार्द्ध इत्यादिसूत्रम् ॥
१ एकद्रव्य० प्र०
000000000000000000000
Pालानुष्ठानाद्योगः-स्वाध्यायादिसमाध्यानाध्ययनादि कर्त्तव्यं, "अपनानासुगमं चैतत्, किन्तुष
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org