________________
H906
ललितवि०
"यथोत्तरमित्यादि"यथोत्तरं गुणानां-पुरुषार्थोपयोगिजीवाजीवधर्माणां गुणस्थानकानामिव क्रम-उत्तरोत्तरप्रकर्षलक्षण- पं० युताः
स्तेनाभिधानं-भणनं वदन्तीत्येवंशीलास्तैः “सुरगुरुविनेयैः” बृहस्पतिशिष्यैः "हीनगुणोपमायोग एव" हीनगुणोपमयोपमित ॥२६॥
एवगुणे हीनगुण इत्यर्थः “अधिकगुणोपमाहो इष्यन्ते" अधिकगुणोपमोपन्यासेनाधिको गुण उपमातुं युक्त इत्यर्थः, तथाहिगन्धगजोपमया महाप्रभावशक्रादिपुरुषमात्रसाध्ये मारीतिदुर्भिक्षाद्युपद्रवनिवर्तकत्वे भगवद्विहारस्य साधिते पुण्डरीकोपमया भुवनाद्भुतभूता अतिशयसम्पत् केवलज्ञानश्रीप्रभृतयो निर्वाणप्राप्तिपर्यवसाना गुणा भगवतामुपमातुं युक्ता इति, | कुत इत्याह___ अभिधानक्रमाभावेऽभिधेयमपि तथा, "अक्रमवदसदिति” वचनात् , एतन्निरासायाह-पुरुषवर-197 गन्धहस्तिभ्य इति” पुरुषाः पूर्ववदेव, ते वरगन्धहस्तिन इव गजेन्द्रा इव क्षुद्रगजनिराकरणादिना
धर्मसाम्येन पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रशेषगजा भज्यन्ते, ॥ तद्वदेतेऽपि, परचक्रदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्रवगजा अचिन्त्यपुण्यानुभावतो भगवद्विहारपव-|| नगन्धादेव भज्यन्त इति, न चैकानेकस्वभावत्वे वस्तुन एवमप्यभिधानक्रमाभावः,
॥२६॥ "अभिधानक्रमाभावे” वाचकध्वनिपरिपाटिव्यत्यये "अभिधेयमपि” वाच्यमपि “तथा” अभिधानवद् “अक्रमवत्"
१ पूर्वानुपूर्वीवाच्यवाचकक्रमयुक्तवस्तु सत्त्वमर्हति. २ खरूपं प्र०.
Jan Education Internatione
For Private
Personel Use Only
www.jainelibrary.org