________________
3000
900003
| परिपाटिरहितम् "असत्" अविद्यमानं, क्रमवृत्तजन्मनोऽभिधेयस्याक्रमो क्तौ तद्रूपेणास्थितत्वात् न चेत्यादि" न च - नैवैकाने| कस्वभावत्वे - एको द्रव्यतयाऽनेकश्च पर्यायरूपतया स्वभावः- रूपं यस्य तत्तथा तद्भावस्तत्त्वं तस्मिन्, “वस्तुनः" पदार्थस्य " एवमपि ” अधिक गुणोपमायोगे हीन गुणोपमोपन्यासेऽपि "अभिधानक्रमाभावो” वाचकशब्दपरिपाटिव्यत्ययः, कुत इत्याहसर्वगुणानामन्योऽन्यसंवलितत्वात्, पूर्वानुपूर्व्याद्यभिधेयस्वभावत्वात्, अन्यथा तथाऽभिधानाप्रवृत्तेः, | नैवमभिधेयमपि तथाऽक्रमवदसदित्युक्तवद्,
किमि
“सर्वगुणानां " यथास्वं जीवाजीवगत सर्व पर्यायाणाम् "अन्योऽन्यं" परस्परं “संवलितत्वात् " संसृष्टरूपत्वात्, त्याह — “पूर्वानुपूर्व्याद्यभिधेयस्वभावत्वात् " पूर्वानुपूर्व्यादिभिः - व्यवहारनयमतादिभिरादिशब्दात् पश्चानुपूर्व्यनानुपूर्वीग्रहः अभिधेयः-अभिधानविषयभावपरिणतिमान् स्वभावो येषां ते तथास्तद्भावस्तत्त्वं तस्मात् संवलितरूपत्वे हि गुणानां निश्चितस्य क्रमादेरेकस्य कस्यचिद्भावात्, व्यतिरेकमाह - " अन्यथा " पूर्वानुपूर्व्यादिभिरनभिधेयस्वभावतायां गुणानां "तथा” पूर्वानुपूर्व्यादिक्रमेण "अभिधानाप्रवृत्तेः” अभिधायकानां ध्वनीनामप्रवृत्तेनैवमप्यभिधानक्रमाभाव इति योगः, | अभिधेयतया परिणत्यपेक्षो ह्यभिधानव्यवहारः, किं सिद्धमित्याह-न-नैवैवम् - अभिधानन्यायेनाभिधेयमपि तथा-अक्र| मवत् असदिति परोपन्यस्तं, कुत इत्याह- " उक्तवत् " प्रतिपादितनीत्या,
अक्रमवत्त्वासिद्धेः क्रमाक्रमव्यवस्थाभ्युपगमाच्च, अन्यथा न वस्तुनिबन्धना
Jain Education International
"
१ स्वरूपं ० २ ०धानतया प्र०
For Private & Personal Use Only
500009999009
9०००००
www.jainelibrary.org