SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 3000 900003 | परिपाटिरहितम् "असत्" अविद्यमानं, क्रमवृत्तजन्मनोऽभिधेयस्याक्रमो क्तौ तद्रूपेणास्थितत्वात् न चेत्यादि" न च - नैवैकाने| कस्वभावत्वे - एको द्रव्यतयाऽनेकश्च पर्यायरूपतया स्वभावः- रूपं यस्य तत्तथा तद्भावस्तत्त्वं तस्मिन्, “वस्तुनः" पदार्थस्य " एवमपि ” अधिक गुणोपमायोगे हीन गुणोपमोपन्यासेऽपि "अभिधानक्रमाभावो” वाचकशब्दपरिपाटिव्यत्ययः, कुत इत्याहसर्वगुणानामन्योऽन्यसंवलितत्वात्, पूर्वानुपूर्व्याद्यभिधेयस्वभावत्वात्, अन्यथा तथाऽभिधानाप्रवृत्तेः, | नैवमभिधेयमपि तथाऽक्रमवदसदित्युक्तवद्, किमि “सर्वगुणानां " यथास्वं जीवाजीवगत सर्व पर्यायाणाम् "अन्योऽन्यं" परस्परं “संवलितत्वात् " संसृष्टरूपत्वात्, त्याह — “पूर्वानुपूर्व्याद्यभिधेयस्वभावत्वात् " पूर्वानुपूर्व्यादिभिः - व्यवहारनयमतादिभिरादिशब्दात् पश्चानुपूर्व्यनानुपूर्वीग्रहः अभिधेयः-अभिधानविषयभावपरिणतिमान् स्वभावो येषां ते तथास्तद्भावस्तत्त्वं तस्मात् संवलितरूपत्वे हि गुणानां निश्चितस्य क्रमादेरेकस्य कस्यचिद्भावात्, व्यतिरेकमाह - " अन्यथा " पूर्वानुपूर्व्यादिभिरनभिधेयस्वभावतायां गुणानां "तथा” पूर्वानुपूर्व्यादिक्रमेण "अभिधानाप्रवृत्तेः” अभिधायकानां ध्वनीनामप्रवृत्तेनैवमप्यभिधानक्रमाभाव इति योगः, | अभिधेयतया परिणत्यपेक्षो ह्यभिधानव्यवहारः, किं सिद्धमित्याह-न-नैवैवम् - अभिधानन्यायेनाभिधेयमपि तथा-अक्र| मवत् असदिति परोपन्यस्तं, कुत इत्याह- " उक्तवत् " प्रतिपादितनीत्या, अक्रमवत्त्वासिद्धेः क्रमाक्रमव्यवस्थाभ्युपगमाच्च, अन्यथा न वस्तुनिबन्धना Jain Education International " १ स्वरूपं ० २ ०धानतया प्र० For Private & Personal Use Only 500009999009 9००००० www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy