________________
ललितवि०
"अक्रमवत्त्वासिद्धेः" अभिधानक्रमाक्षिप्तस्य क्रमवतोऽभिधेयस्य क्रमोत्क्रमादिना प्रकारेणाभिधानार्हस्वभावपरिणति- पं० युता. ॥ २७॥
मत्त्वात्सर्वथा क्रमरहितत्वासिद्धेः, एवमभिधेयपरिणतिमपेक्ष्याभिधानद्वारेण गुणानां क्रमाक्रमावुक्ती, इदानीं स्वभावत एवाभिधातुमाह-"क्रमाक्रमव्यवस्थाभ्युपगमाच्च" क्रमेणाक्रमेण च सामान्येन हीनादिगुणानां गुणिनि जीवादी व्यव| स्थायाः-विशिष्टाया अवस्थायाः स्वरूपलाभलक्षणाया अभ्युपगमात्-अङ्गीकरणात्स्याद्वादिभिः, चकारः पूर्वयुक्त्यपेक्षया समुच्चयार्थः, नाभिधेयमपि तथाऽक्रमवदसदितियोगः, पुण्डरीकोपमोपनीतात्यन्तातिशायिगुणसिद्धौ गन्धगजोपमया विहारगुणार्पणं पराभिप्रेतहीनादिगुणक्रमापेक्षयाऽक्रमवपि नासदितिभावः। अमुमेवार्थमनेनैवोपन्यासेन व्यतिरेकतःसा
धयितुमाह-"अन्यथा" क्रमाक्रमव्यवस्थायाः पूर्वानुपूर्व्याद्यभिधेयस्वभावस्य चाभावे "न” नैव हा शब्दप्रवृत्तिरिति स्तववैयर्थ्यमेव ,ततश्चान्धकारनृत्तानुकारी प्रयास इति, पुरुषवरगन्धहस्तिन इति ९।। एवं पुरुषोत्तमसिंहपुण्डरीकगन्धहस्तिधर्मातिशययोगत एव
"शब्दप्रवृत्तिः” प्रस्तुतोपमोपन्यासरूपा "वस्तुनिबन्धना" वाच्यगुणनिमित्ता, हीनादिक्रमेणैव हि गुणजन्मनियमे पूर्वानुपूज्यवाभिधेयस्वभावत्वे च सति तन्निबन्धने च तथैव शब्दव्यवहारे कथमिव शब्दप्रवृत्तिरित्थं युज्यत इति भावः। | "इति” अस्माद्धेतोर्वस्तुनिबन्धनशब्दप्रवृत्त्यभावलक्षणात् "स्तववैयर्थ्यमेव” स्तवस्याधिकृतस्यैव वैयर्थ्यमेव-निष्फलत्वमेवा
॥२७॥ सदाभिधायितया स्तवधातिक्रमेण स्तवकार्याकरणात् । “ततश्च" स्तववैयर्थ्याच्च “अन्धकारनृत्तानुकारी' सन्तमसवि
१ खभावान् एव प्र०.२ गुणप्रतीतिजन्माभावात्.
000000000000000000000
00000000000000000000
Jain Education in
For Private & Personel Use Only
O
ww.jainelibrary.org