________________
Jain Education I
| हित नर्त्तनसदृशः " प्रयासः” स्तवलक्षण इति, न चैवमसौ, सफलारम्भिमहापुरुषप्रणीतत्वादस्येति, पुण्डरीकोपमेय केवल| ज्ञानादिसिद्धौ गन्धगजोपमेयविहार गुण सिद्धिरदुष्टेि
एकान्तेनादिमध्यावसानेषु स्तोतव्यसम्पत्सिद्धिरितिस्तोतव्यसम्पद एवासाधारणरूपा हेतुसम्प| दिति ३ । साम्प्रतं 'समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधाऽवयवेष्वपि प्रवर्त्तन्ते, स्तेवेष्वप्येवमेव | वाचकप्रवृत्तिरिति न्यायसंदर्शनार्थमाह- 'लोकोत्तमेभ्य इत्यादिसूत्रपञ्चकम', इह यद्यपि लोकशब्देन तत्त्वत्तः पञ्चास्तिकाया उच्यन्ते, - धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लो| कस्तद्विपरीतं ह्यलोकाख्य ॥ १ ॥ मितिवचनात् तथाऽप्यत्र
00000000666
"
“एकान्तेनेत्यादि” एकान्तेन - अव्यभिचारेण “आदिमध्यावसानेषु" आदौ - अनादौ भवेषु पुरुषोत्तमतया मध्ये - व्रत| विधौ सिंहगन्धहस्तिधर्मभाक्त्वेन अवसाने च-मोक्षे पुण्डरीको पमनतया " स्तोतव्यसम्पत्सिद्धिः" स्तवनीयस्वभावसिद्धि| रिति ॥ " अनेकधा" अनेकप्रकारेषु "अवयवेष्वपि " न केवलं समुदाय इत्यपिशब्दार्थः, शब्दाः प्रवर्त्तन्ते, यथा सप्तर्षिशब्दः ॐ सप्तसु ऋषिषु लब्धप्रवृत्तिः सन्नकः सप्तर्षिद्व सप्तर्षी त्रयः सप्तर्षय उद्गता इत्यादिप्रयोगे तदेकदेशेषु नानारूपेषु अविगानेन वर्त्तते, तथा प्रस्तुतस्तवे लोकशब्द इति भावः
१०पत्संसिद्धि० प्र०. २ सूत्रेष्वपि प्र० ३ वचनप्रामाण्यात् प्र० ४ ०पमतया प्र०.
For Private & Personal Use Only
9000
www.jainelibrary.org