________________
ललितवि० लोकध्वनिना सामान्येन भव्यसत्त्वलोक एव गृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः, अ-12 पं० युता.
न्यथाऽतिप्रसङ्गोऽभव्यापेक्षया सर्वभव्यानामेवोत्तमत्वात् , एवं च नैषामतिशय उक्तः स्यादिति प-15 ॥२८॥
| रिभावनीयोऽयं न्यायः । ततश्च भव्यसत्त्वलोकस्य सकलकल्याणैकनिबन्धनतथाभव्यत्वभावेनोत्तमाः, |भव्यत्वं नाम सिद्धिगमनयोग्यत्वम् , अनादिपारिणामिको भावः, ___ "भव्यत्वमित्यादौ" भविष्यति विवक्षितपर्यायेणेति भव्यस्तद्भावो भव्यत्वं, नामेति संज्ञायां, ततो भव्यत्वनामको जीवपर्यायः, सिध्यन्ति-निष्ठितार्था भवन्ति जीवा अस्यामिति सिद्धिः, सकलकर्मक्षयलक्षणा जीवावस्थैव, तत्र गमनं-तद्भा|वपरिणमनलक्षणं सिद्धिगमनं, तस्य योग्यत्वं नाम-योक्ष्यते सामग्रीसम्भवे स्वसाध्येनेति योग्यं तद्भावो योग्यत्वम् , अनालादि-आदिरहितः स चासौ परीति-सर्वात्मना नामः-प्रतीभावः परिणामः, स एव पारिणामिकश्चानादिपारिणामिको || भावो-जीवस्वभाव एव । एवं सामान्यतो भव्यत्वमभिधायाथ तदेव प्रतिविशिष्टं सत्तथाभन्यत्वमित्याह2 तथाभव्यत्वमिति च विचित्रमेतत् , कालादिभेदेनात्मनां बीजादिसिद्धिभावात् , सर्वथा योग्य-10
IG॥२८॥ ताऽभेदे तदभावात , तत्सहकारिणामपि
"तथाभव्यत्वमिति च" तथा-तेनानियतप्रकारेण भव्यत्वम्-उक्तरूपमितिशब्दः-स्वरूपोपदर्शनार्थश्चकारोऽवधारणार्थों भिन्नक्रमः, ततश्च यदेतत्तथाभव्यत्वं तत्किमित्याह-"विचित्रं" नानारूपं सदू एतदेव भव्यत्वं तथाभव्यत्वमुच्यते, कुत
छEOS
| भावो जीवस्वा स चासौ परीति-सत्व नाम-योक्ष्यते सामग्री सकलकर्मक्षयलक्षणा जीवावाभ
एव । एवं सामान्यतो भन्या नामः-प्रतीभावः परिणामः, मनात योग्यं तभावो योग्यत्वम् , अना
Jain Education International
For Private Personel Use Only
www.jainelibrary.org
த