________________
ललितवि०
॥११२॥
3000
3000000000
भावनमस्कार इति, अर्थवादपक्षेऽपि न सर्वा स्तुतिः समानफलेत्यतो विशिष्टफलहेतुत्वेनात्रैव | यत्नः कार्यः, तुल्ययत्नादेव विषयभेदेन फलभेदोपपत्तेर्बब्बूलकल्पपादपादौ प्रतीतमेतत्, भगवन्न|मस्कारश्च परमात्मविषयतयोपमातीतो वर्त्तते, यथोक्तम् - " कल्पद्रुमः परो मन्त्रः, पुण्यं चिन्तामणि - श्व यः । गीयते स नमस्कारस्तथैव । हुरपण्डिताः ॥ १ ॥ कल्पद्रुमो महाभागः, कल्पनागोचरं फलम् । | ददाति न च मन्त्रोऽपि, सर्वदुःखविषापहः ॥ २ ॥ न पुण्यमपवर्गीय, न च चिन्तामणिर्यतः । तत्कथं ते नमस्कार, एभिस्तुल्योऽभिधीयते ? ॥३॥ इत्यादि ॥ एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचित्तु | अन्या अपि पठन्ति न च तत्र नियम इति न तद्व्याख्यान क्रिया,
“भावनमस्कारो” भगवत्प्रतिपत्तिरूप इति, कथं न मोक्षफलं सम्यग्दर्शनादि, परम्परया मोक्षस्य तत्फलत्वादिति "क| ल्पद्रुमेत्यादिश्लोकः " कल्पद्रुमः - कल्पवृक्षः “परो मन्त्रो" हरिणैगमेषादिः, पुण्यं - तीर्थकरनामकर्मादि चिन्तामणिविशेषो | यो गीयते - यः श्रूयते जगतीष्टफलदायितया "तथैव" गीयमानकल्पद्रुमादिप्रकार एव, स भगवंस्तव नमस्कार आहुरपण्डिताः - अकुशला एतदिति शेषः,
१० ल्यो विधीयते प्र०.
Jain Education International
For Private & Personal Use Only
10000060465
3066666
पं० युता.
॥११२॥
www.jainelibrary.org