SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥११२॥ 3000 3000000000 भावनमस्कार इति, अर्थवादपक्षेऽपि न सर्वा स्तुतिः समानफलेत्यतो विशिष्टफलहेतुत्वेनात्रैव | यत्नः कार्यः, तुल्ययत्नादेव विषयभेदेन फलभेदोपपत्तेर्बब्बूलकल्पपादपादौ प्रतीतमेतत्, भगवन्न|मस्कारश्च परमात्मविषयतयोपमातीतो वर्त्तते, यथोक्तम् - " कल्पद्रुमः परो मन्त्रः, पुण्यं चिन्तामणि - श्व यः । गीयते स नमस्कारस्तथैव । हुरपण्डिताः ॥ १ ॥ कल्पद्रुमो महाभागः, कल्पनागोचरं फलम् । | ददाति न च मन्त्रोऽपि, सर्वदुःखविषापहः ॥ २ ॥ न पुण्यमपवर्गीय, न च चिन्तामणिर्यतः । तत्कथं ते नमस्कार, एभिस्तुल्योऽभिधीयते ? ॥३॥ इत्यादि ॥ एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचित्तु | अन्या अपि पठन्ति न च तत्र नियम इति न तद्व्याख्यान क्रिया, “भावनमस्कारो” भगवत्प्रतिपत्तिरूप इति, कथं न मोक्षफलं सम्यग्दर्शनादि, परम्परया मोक्षस्य तत्फलत्वादिति "क| ल्पद्रुमेत्यादिश्लोकः " कल्पद्रुमः - कल्पवृक्षः “परो मन्त्रो" हरिणैगमेषादिः, पुण्यं - तीर्थकरनामकर्मादि चिन्तामणिविशेषो | यो गीयते - यः श्रूयते जगतीष्टफलदायितया "तथैव" गीयमानकल्पद्रुमादिप्रकार एव, स भगवंस्तव नमस्कार आहुरपण्डिताः - अकुशला एतदिति शेषः, १० ल्यो विधीयते प्र०. Jain Education International For Private & Personal Use Only 10000060465 3066666 पं० युता. ॥११२॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy