SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Jain Education Int मिष्यते सम्यक्त्वादि, मोक्षफलत्वेनेष्टत्वात् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' ( तत्त्वार्थे अ० १ सू० १ ) इतिवचनादिति, अत्रोच्यते, विधिवाद एवायं न च सम्यक्त्वादिवैयर्थ्यं तत्त्वतस्तद्भाव एवास्य भावात्, दीनारादिभ्यो भूतिन्याय एषः, तदवन्ध्यहेतुत्वेन तथा तद्भावोपपत्तेः, | अवन्ध्यहेतुश्चाधिकृतफलसिद्धौ ' स्तुत्यर्थवाद इति' स्तुतये - स्तुत्यर्थ अर्थवादः - प्रशंसा स्तुत्यर्थवादो, विष्ठावनाद्यर्थमपि अर्थवादः स्यात्, तद्व्यवच्छेदार्थे स्तुतिग्रहणमिति, 'तत्त्वत इत्यादि' तत्त्वतो निश्चयवृत्त्या 'तद्भाव एव' सम्यग्दर्शनादिभाव एव 'अस्य' नमस्कारस्य भावादू, द्रव्यतः पुनरन्यथाऽप्ययं स्यादिति तत्त्वग्रहणं, इदमेव सदृष्टान्तमाह - 'दीनारादिभ्यो' दीनारप्रभृतिप्रशस्तवस्तुभ्यो 'भूति© न्यायो विभूतिदृष्टान्तस्तत्सदृशत्वाद् भूतिन्याय 'एषः ' सस्यक्त्वादिभ्यो नमस्कारः, एतदपि कुत इत्याह- ' तदवन्ध्य हेतुत्वेन' | तस्य - नमस्कारस्य साध्यस्यावन्ध्य हेतुत्वेन - नियतफल कारिहेतुभावेन सम्यक्त्वादीनां, 'तथा' भावनमस्काररूपतया 'तद्भावोॐ पपत्तेः' सम्यक्त्वादीनां परिणत्युपपत्तेः, भूतिपक्षे तु तस्याः - भूतेरवन्ध्यहेतुत्वेन दीनारादीनां तथा-भूतितया तेषां - दीना| रादीनां परिणतेः घटनादिति योज्या इति, भवतु नामैवं तथाऽपि कथं प्रकृतसंसारोत्तारसिद्धिरित्याशङ्कयाह - 'अवन्ध्यहेतुश्च' अस्खलितकारणं च " अधिकृतफलसिद्धौ” मोक्षलक्षणायां 000 For Private & Personal Use Only 9000090090980000000000 (d) www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy