SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ ९५ ॥ | कीदृगित्याह - " महदपायसाधनं" नरकपाताद्यनर्थकारणं, कुत इत्याह - "अविशेषज्ञता " सामान्येन गुणानां पुरुषार्थोप| योगिजीवाजीव धर्मलक्षणानां दोषाणां तदितररूपाणां तदुभयेषां च विशेषो विवरको विभाग इत्येकोऽर्थस्तस्यानभिज्ञता- विपरीतबोधरूपाऽर्थकृत्यनर्थप्राप्तिहेतुतया हिंसानृतादिवत् “हिः” यस्मात् "गर्हिता" दूषिता, ननु कथमिदं प्रत्ये© यमित्याशङ्कयाह पृथग्जनानामपि सिद्धमेतत्, योगिबुद्धिगम्योऽयं व्यवहारः, सार्थकानर्थकचिन्तायां भाज्यमेतत्, “पृथग्जनानामपि” पृथक् - तथाविधालौकिकसामयिकाचारविचारादेर्बहिः स्थिता बहुविधा बालादिप्रकारा जनाः- प्राकृतलोकाः प्रथग्जनास्तेषामपि किं पुनरन्येषां शास्त्राधीनधियां सुधियामित्यपिशब्दार्थः, सिद्धं प्रतीतमेतद्-अविशेषज्ञतागॐ र्हणं, 'नार्घन्ति रत्नानि समुद्रजानि, परीक्षका यत्र न सन्ति देशे । आभीरघोषे किल चन्द्रकान्तं, त्रिभिः किलादैः (भिर्व H राः) प्रवदन्ति गोपाः ॥ १ ॥ अस्यां सखे ! बधिरलोकनिवासभूमौ किं कूजितेन तव कोकिल ! कोमलेन । एते हि | दैववशतस्तदभिन्नवर्ण, त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ २ ॥ इत्याद्यविशेषज्ञव्यवहाराणां तेषामपि गर्हणीयत्वेन | प्रतीतत्वात्, स्यादेतद्-अभ्युदयफलत्वेन धर्मस्य लोके रूढत्वात्तथैव च तत्प्रार्थनायां काऽविशेषज्ञता इत्याशङ्कयाह - "योगिॐ बुद्धिगम्योऽयं व्यवहारो” मुमुक्षुबुद्धिपरिच्छेद्योऽयं ऋद्ध्यभिष्वङ्गतः धर्मप्रार्थनाया अविशेषज्ञतारूपो व्यवहारः, धर्मस्य | चारम्भावसानसुन्दर परिणामरूपत्वादृद्धेश्व पदे पदे विपदां पदभूतत्वात् महान् विशेषः, अन्यस्य च भवाभिष्वङ्गत इत्थं वोद्धुमशक्तत्वात् "सार्थकानर्थक चिन्तायां तु भाज्यमेतत् ” चतुर्थ: 0000 Jain Education International For Private & Personal Use Only पं० युता. ।। ९५ ।। www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy