________________
Jain Education Inte
0906
10000000
भाजनं भुवनैकप्रभुः प्रभूतभक्तिभरनिर्भरामरनिकरनिरन्तरनिषेव्यमाणचरणो भगवांस्तीर्थकरो वर्त्तते, तथाऽहमप्यमुत| स्तपःप्रभृतितोऽनुष्ठानाद्भूयासमित्येवंरूपं न पुनर्यन्निरभिष्वङ्गचेतोवृत्तेर्द्धम्र्म्मादेशो ऽनेकसत्त्वहितो निरूपमसुखसञ्जनकोऽचिन्त्यचिन्तामणिकल्पो भगवानहमपि तथा स्यामित्येवंरूपं निषिद्धं निवारितं दशाश्रुतस्कन्धादौ तदुक्तं - "एत्तो य दसाईसुं तित्थयंरंमि विनियाणपडिसेहो । जुत्तो भवपडिबन्धं साभिस्संगं तयं जेणं ॥ १ ॥ जं पुण निरभिस्संगं धम्माएसो अणेगसत्तहिओ । निरुवमसुहसंजणओ अउवचिन्तामणिकप्पो || २ ||" इत्यादि, "अत एव" ऋध्यभिष्वङ्गतो धर्म्मप्रार्थनाया मोहत्वादेव "इष्टभावबाधकृत् " इष्टो भावो निर्वाणानुबन्धी कुशलः परिणामस्तस्य बाधकृत् - व्यावृत्तिकारि " एतत् " प्रकृतनिदानं कुत इत्याह
तथेच्छाया एव तद्विनभूतत्वात् तत्प्रधानतयेतरत्रोपसर्जन बुद्धिभावत् अतत्त्वदर्शनमेतत्, महदपायसाधनं अविशेषज्ञता हि गर्हिता
“तथेच्छाया एव” धर्मोपसर्जनीकरणेन ऋद्ध्यभिलाषस्यैव " तद्विघ्नभूतत्वाद्” इष्टभावविबन्धेनभूतत्वाद्, एत|त्कुत इत्याह-- " तत्प्रधानतया " ऋद्धिप्राधान्येनेतरत्र - धर्मे “उपसर्जन बुद्धिभावात् " कारणमात्रत्वेन गौणाध्यवसाय - भावाद्, इदमेव विशेषतो भावयन्नाह - " अतत्त्वदर्शनमेतद्” अपरमार्थावलोकनं विपर्यास इत्यर्थः, एतत् प्रकृतनिदानं, १०द्धित्वात् प्र० २ ० विबन्धक० प्र०.
For Private & Personal Use Only
www.jainelibrary.org