SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ इलितवि० ॥१४॥ ThatTi Ti TTTT - TP धर्माय हीनकुलादिप्रार्थनं मोहः, अतद्धेतुकत्वात् , ऋध्यभिष्वङ्गतो धर्मप्रार्थनाऽपि मोहः, अतद्धे- पं० युता. तुकत्वादेव, ॥ तीर्थकरत्वेऽप्येतदेवमेव प्रतिषिद्धैमिति, अत एवेष्टभावबाधकृदेतत्, ___ "धर्माय" धर्मनिमित्तमित्यर्थो "हीनकुलादिप्रार्थन" हीन-नीचं विभवधनादिभिर्यत्कुलम्-अन्वय आदिशब्दास्कुरूपत्वदुर्भगत्वानादेयत्वादिग्रहः भवान्तरे तेषां प्रार्थनम्-आशंसनं, किमित्याह-"मोहो" मोहगर्भ निदानं, कुत इत्याह-"अतद्धेतुकत्वाद" अविद्यमानास्ते हीनकुलादयो हेतवो यस्य स तथा तद्भावस्तत्त्वं तस्मात् , अहीनकुलादिभाव| भाजो हि भगवन्त इवाविकलधर्मभाजनं भव्या भवितुमर्हन्ति नेतरे इति, उक्तं च-"हीनं कुलं बान्धववर्जितत्वं, दरिद्रतां वा जिनधर्मसिद्ध्यै । प्रयाचमानस्य विशुद्धवृत्तेः, संसारहेतुर्गदितं निदानम् ॥१॥" प्रकारान्तरेणापीदमाह-'ऋद्ध्यभिष्वङ्गतः" पुरन्दरचक्रवत्यादिविभूत्यनुरागेण "धर्मप्रार्थनापि" नूनं धाराधनमन्तरेणेयं विभूतिर्न भविष्यतीत्या|शया धर्माशंसनमपि, किं पुनहींनकुलादिप्रार्थनेत्यपिशब्दार्थः, किमित्याह-"मोहः” उक्तरूपः, कुत इत्याह-"अतद्धेतुक| त्वाद" अविद्यमान उपसर्जनवृत्त्याऽऽशंसितो धर्मों हेतुर्यस्याः सा तथा तद्भावस्तत्त्वं तस्मादेव अनुपादेयतापरिणामे नैवोपहतत्वेन धर्मस्य ततोऽभिलषितऋद्ध्यसिद्धेः यत एवं ततः "तीर्थकरेऽपि” अष्टमहापातिहार्यपूजोपचारभाजि ॥ ९४॥ प्राणिविशेषे, किं पुनरन्यत्र पुरन्दरादौ विषयभूते?, "एतत्" प्रार्थनमेव ऋद्ध्यभिष्वङ्गेणैव, यथाऽयं भुवनाद्भुतभूतविभूति १ प्रार्थना प्र०. २ ०त्याशंसया प्र०. ३ तीर्थकरेऽपीति प्र० पञ्जिकाच. ४ निषिद्ध० पञ्जिका. ५ भूति० प्र०. 100000000000000000000 Jain Education with For Private & Personel Use Only ww.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy