________________
ललितवि
॥१०॥
0000000000000000000000
बुद्धिभेदाकरणं, प्रज्ञापनीये नियोगः, संयमपात्रता नाम बहुमता गुणज्ञानां विग्रहवती शमश्रीः, पं० युता. स्वाश्रयो भावसम्पदामिति, तथोक्तस्य-विज्ञातस्य तत्तत्कालयोगिनः,
“वैद्यविशेषपरिज्ञानादिति” वैद्यविशेष इव परिज्ञानं तस्माद्, अयमत्र भावो-यथा वैद्यविशेषात् साध्यव्याधिनिवर्तते तथा परिज्ञानादनाभोगमात्रमिति “तदज्ञानुपहसनमिति' स्वयंज्ञातज्ञेयानभिज्ञानुपहसनं 'विवादपरित्यागः' तदनभिज्ञैः सहेति गम्यते "अज्ञबुद्धिभेदाकरणमिति" सम्यक्चैत्यवन्दनाद्यजानतां तत्राप्रवृत्तिपरिणामानापादनं "प्रज्ञापनीये नियोग" इति प्रज्ञापनीयमेव सम्यक्करणे नियुङ्ग इति, “उक्तस्येत्यादि" उक्तस्य-वचनादिष्टस्य चैत्यवन्दनादेः, तदेव विशिनष्टि "विज्ञातस्य" वचनानुसारेणैव विनिश्चितविषयविभागस्य “तत्तत्कालयोगिनः" तेन तेन-चित्ररूपेण कालेन-16 तदवसरलक्षणेन सम्बन्धवतः, इत्थमुक्तं विशेषेणं, क्रियां विशेषयन्नाह__ तदासेवनसमये तथोपयोगपूर्वं शक्तितस्तथाक्रिया, नौषधज्ञानमात्रादारोग्यं क्रियोपयोग्येव तत् , न चेयं यादृच्छिकी शस्ता, प्रत्यपायसम्भवादिति, तथा अल्पभवता-व्याख्या प्रदीर्घतरसंसारिणस्तत्त्वज्ञा- 10 नायोगात्, तत्राल्पः-पुद्गलपरावर्त्तादारतो भवः-संसारो यस्य तद्भावःअल्पभवता, नहि दीर्घदौर्गत्यभाक् || SIM १०॥ "तदासेवनसमये" तस्योक्तस्य करणकाले, 'तथोपयोगपूर्व आसेव्यमानानुरूप उपयोगः पूर्वो-हेतुर्यत्र तद्यथा भ१ सेयं पात्रता प्र० २ विशेष्यं प्र० ३ ०दारं प्र०
டுருருருருருருOேSCO
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org