________________
परिभावनीयं, तथा विधिपरता-मण्डलिनिषद्याक्षादौ प्रयत्नो ज्येष्ठक्रमानुपालनं उचितासनक्रिया सर्वथा ||२|| । विक्षेपसंत्यागः उपयोगप्रधानतेति श्रवणविधिः, हेतुरयं कल्याणपरम्परायाः, अतो हि नियमतः सम्य-1|| ६ गज्ञानं, न छुपाय उपेयव्यभिचारी, तद्भावानुपपत्तेरिति,तथा बोधपरिणतिः-सम्यग् ज्ञानस्थिरता राहता || 18 कुतर्कयोगेन संवृतरत्नाधाराप्तिकल्पा, युक्ता मार्गानुसारितया तन्त्रयुक्तिप्रधाना, स्तोकायामप्यस्यां न विपर्ययो भवति, अनाभोगमात्रं, साध्यव्याधिकल्पं तु तद् ,
"एतद्विपर्ययेत्यादि" ईदृशगुणविपरीतात् गुरोः विपर्ययसिद्धेः-अव्याख्यानसिद्धेः, एतद्भावनार्थमाह-"तद्व्याख्यानमित्यादि" "अभक्ष्यास्पर्शनीयन्यायेनेति" भक्ष्यमपि गोमांसादि कुत्सितत्वादभक्ष्यं तथा स्पर्शनीयमिति चण्डालादि कस्यला चित् कुत्सितत्वादस्पर्शनीयं तेन न्यायो-दृष्टान्तस्तेनं 'तभावानुपपत्तेरिति' उपेये व्यभिचारिण उपायस्य उपायत्वं ||
नोपपद्यत इति भावः॥ a वैद्यविशेषपरिज्ञानादिति, तथा स्थैर्य-ज्ञानद्धर्यनुत्सेकः, तदज्ञानुपहसनं, विवादपरित्यागः, अज्ञ-18
10000000000000000
திருருருருருருடு
१ ज्येष्ठानुक्रमपालनंप्र०२ अस्पर्शनीयमपि ३०त्वादेवास्प० ४ सम्यक्तत्त्वज्ञानप्राप्तावकुशल उपदेशको न भवति तस्य स्वयमनभिज्ञत्वात् ॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org