SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ॥९ ॥ a णमिति वाक्यालङ्कारे, प्राकृतशैल्या इति चेहोपन्यस्तः। 'अर्हद्भय' इति देवादिभ्योऽतिशयपूजा- पं० युता. 1 महन्तीत्यर्हन्तस्तेभ्यो, नमःशब्दयोगाच्चतुर्थी । पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवतीति नेहोच्यते, चालना तु अधिकृतानुपपत्तिचोदना, यथा-अस्त्विति प्रार्थना न युज्यते, तन्मा-18 त्रादिष्टासिद्धेः, प्रत्यवस्थानं तु नीतितस्तन्निरासः, यथा-युज्यत एव, इत्थमेवेष्टसिद्धेरिति, पदयो- || जनामात्रमेतद् , भावार्थं तु वक्ष्यामः, व्याख्याङ्गानि तु जिज्ञासादीनि, तव्यतिरेकेण तदप्रवृत्तेः, तत्र | धर्म प्रति मूलभूता वन्दना, अथ कोऽस्यार्थः इति ज्ञातुमिच्छा जिज्ञासा, न सम्यग्ज्ञानादृते सम्यक्किया पढमं नाणं ततो दयें तिवचनात् , विशिष्टक्षयक्षयोपशमनिमित्तेयं नासम्यग्दृष्टेर्भवतीति तन्त्रविदः, ___ 'प्राकृतशैल्येति चेहोपन्यस्त इति' प्राकृतशैल्या-प्राकृतग्रन्थस्वाभाव्येन, 'इति' एवं वाक्यालङ्कारतया 'चः' समुचये 'इह' सूत्रे 'उपन्यस्तः' संस्कृते वाक्यालङ्कारतयाऽस्य प्रयोगादर्शनात् ॥ तथा गुरुणा-यथार्थाभिधानेन स्वपरतन्त्रविदा परहितनिरतेन पराशयवेदिना सम्यक सम्बन्धः, ॥ एतद्विपर्ययाद्विपर्ययसिद्धेः, तद्व्याख्यानमपि अव्याख्यानमेव, अभक्ष्यास्पर्शनीयन्यायेनानर्थफलमेतदिति १०योगे प्र०२ स्यामर्थः प्र० 0000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy