SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ णामिति संदर्शनार्थमेवमुपन्यासोऽस्य सूत्रस्य, स्तोतव्यनिमित्तोपलब्धौ तन्निमित्ताद्यन्वेषणयोगादिति || प्रस्तावना । अथास्य व्याख्या-तल्लक्षणं च संहितादि, यथोक्तम्-“संहिता च पदं चैव, पदार्थः 18 पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षविधा ॥ १॥” इति, एतदङ्गानि तु जिज्ञासा गुरुयोगो विधि इत्यादीनि, अत्राप्युक्तम-"जिज्ञासा गुरुयोगो विधिपरतो बोधपरिणतिः स्थैर्यमें । उ-8 तक्रियाल्पभवता, व्याख्याङ्गानीति समयविदः॥४॥” तत्र 'नमोऽस्त्वर्हद्भ्यः' इति संहिता, पदानि तु नमः अस्तु अर्हद्भ्यः, पदार्थस्तु 'नम' इति पूजार्थ, पूजा च द्रव्यभावसङ्कोचः, तत्र करशिरःपादादिसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोग इति, अस्त्विति भवतु, प्रार्थनाऽर्थोऽस्येति, 'इयं च चित्रेत्यादि, 'स्तोतव्यनिमित्तोपलब्धाविति स्तोतव्याः-स्तवाही अर्हन्तस्त एव निमित्तं-कर्मकारकत्वाद्धेतुः स्तवक्रियायास्तस्योपलब्धौ-ज्ञाने । 'तन्निमित्ताद्यन्वेषणयोगादिति' तस्य-स्तोतव्यरूपस्य निमित्तस्य अहल्लक्षणस्य |निमित्तं आदिकरत्वाद्यादिशब्दादुपयोगादिसङ्ग्रहः तस्य अन्वेषणात्-घटनादिति । शुद्धस्य प्र० 00000000000000000 0000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy