________________
ललितवि० भयदानचक्षुर्दानमार्गदानशरणदानबोधिदानैः परार्थसिद्धेः, तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एवायता
|विशेषेणोपयोगसम्पत्, धर्मदत्वधर्मदेशकत्वधर्मनायकत्वधर्मसारथित्वधर्मवरचातुरन्तचक्रवर्त्तित्वे-18 भ्यस्तद्विशेषोपयोगात्, तदन्यद्वयेन तु स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत्, अप्रति-10
हतवरज्ञानदर्शनधरा व्यावृत्तच्छमानश्चार्हन्तो भगवन्त इति हेतोः, तदपरैश्चतुर्भिरात्मतुल्यपरफल-3 1 कर्तृत्वसम्पत्, जिनजापकत्वतीर्णतारकत्वबुद्धबोधकत्वमुक्तमोचकत्वानामेवंप्रकारत्वात्, तदन्यैस्तु
त्रिभिः प्रधानगुणापरिक्षयप्रधानफलात्यभयसम्पदुक्ता, सर्वज्ञसर्वदर्शिनामेव शिवाचलादिस्थान-|| सम्प्राप्तौ जितभयत्वोपपत्तेः, _ 'साधारणासाधारणरूपेति' सर्वजीवैः साधारणमादिकरत्वं, मोक्षापेक्षया आदौ-भवे सर्वजीवानां जन्मादिकरणशी| लत्वात, तीर्थकरत्वस्वयंसम्बोधावसाधारणौ अर्हतामेव भवतः 'एते' इति अहेन्तो भगवन्तः। 'प्रधानगुणापरिक्षयप्रधानफलाप्त्यभयसम्पदुक्तेति' प्रधानगुणयोः सर्वज्ञत्वसर्वदर्शित्वयोः अपरिक्षयेण अव्यावृत्त्या प्रधानस्य शिवाचलादिस्थानस्य
आप्तौ-लाभे 'अभयसम्पत्' जितभयत्वरूपा उक्तेति । ननु चैकस्वभावाधीनत्वादस्तुनः कथमनेकस्वभावाक्षेपिका स्तोत|व्यसम्पदादिका चित्रा सम्पदेकत्र ? यदि परमुपचारवृत्त्या स्यादित्याशङ्कयाह
इयं च चित्रा सम्पत् अनन्तधात्मके वस्तुनि मुख्य मुख्यवृत्त्या स्तवप्रवृत्तिश्चैवं प्रेक्षापूर्वकारि-8
यभमा अभयसम्पत्' जितभयदि परमुपचारवृत्त्या स्थानमा मख्यवृत्त्या स्तवप्रथा
O
॥८
॥
Join Education International
For Private
Personel Use Only
www.jainelibrary.org