________________
चक्कवट्टीणं २४, अप्पडिहयवरनाणदंसणधराणं २५ विअछउमाणं २६, जिणाणं जावयाणं २७ तिIण्णाणं तारयाणं २८ बुद्धाणं बोहयाणं २९ मुत्ताणं मोयगाणं ३०, सवण्णूणं सबदरिसीणं ३१ सिव-16|
मयलमरुअमणंतमक्खयमवाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं ३२ णमो जिणाणं | जिअभयाणं ३३ ॥ इह द्वात्रिंशदालापकाः, त्रयस्त्रिंशदित्यन्ये 'वियदृच्छउमाणमित्यनेन सह । इह चा-10 द्यालापकद्वयेन स्तोतव्यसम्पदुक्ता, यतोऽर्हतामेव भगवतां स्तोतव्ये समग्रं निबन्धनं, तदन्यैस्तु त्रिभिः स्तोतव्यसम्पद एव प्रधाना साधारणासाधारणरूपा हेतुसम्पत् , यत आदिकरणशीला एव तीर्थकरत्वेन स्वयंसम्बोधितश्चैते भवन्ति, तदपरैस्तु चतुर्भिः स्तोतव्यसम्पद एवासाधारणरूपा
तुसम्पत, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्मभाकत्वेन तद्भावोपपत्तेः, तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पत्, लोकोत्तमत्वलोकनाथत्वलोकहितत्वलोकप्र-| दीपत्वलोकप्रद्योतकरत्वानां परार्थत्वात्, तदपरैस्तु पञ्चभिरस्या एवोपयोगसम्पदो हेतुसम्पत्, अ.
१ सर्वोऽपि पूजनीयप्रकारोऽर्हत्सु विद्यते २०णस्वरूपा प्र०
இருருருருருருருருடுடுடுடுடுடு
Jan Education Internal
For Private Personal use only