SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ चक्कवट्टीणं २४, अप्पडिहयवरनाणदंसणधराणं २५ विअछउमाणं २६, जिणाणं जावयाणं २७ तिIण्णाणं तारयाणं २८ बुद्धाणं बोहयाणं २९ मुत्ताणं मोयगाणं ३०, सवण्णूणं सबदरिसीणं ३१ सिव-16| मयलमरुअमणंतमक्खयमवाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं ३२ णमो जिणाणं | जिअभयाणं ३३ ॥ इह द्वात्रिंशदालापकाः, त्रयस्त्रिंशदित्यन्ये 'वियदृच्छउमाणमित्यनेन सह । इह चा-10 द्यालापकद्वयेन स्तोतव्यसम्पदुक्ता, यतोऽर्हतामेव भगवतां स्तोतव्ये समग्रं निबन्धनं, तदन्यैस्तु त्रिभिः स्तोतव्यसम्पद एव प्रधाना साधारणासाधारणरूपा हेतुसम्पत् , यत आदिकरणशीला एव तीर्थकरत्वेन स्वयंसम्बोधितश्चैते भवन्ति, तदपरैस्तु चतुर्भिः स्तोतव्यसम्पद एवासाधारणरूपा तुसम्पत, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्मभाकत्वेन तद्भावोपपत्तेः, तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पत्, लोकोत्तमत्वलोकनाथत्वलोकहितत्वलोकप्र-| दीपत्वलोकप्रद्योतकरत्वानां परार्थत्वात्, तदपरैस्तु पञ्चभिरस्या एवोपयोगसम्पदो हेतुसम्पत्, अ. १ सर्वोऽपि पूजनीयप्रकारोऽर्हत्सु विद्यते २०णस्वरूपा प्र० இருருருருருருருருடுடுடுடுடுடு Jan Education Internal For Private Personal use only
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy