________________
ललितवि०
॥ ७ ॥
1000000000000000000
क्तान्यकर्त्तव्यः प्रदीर्घतरतद्भावगमनेन यथासम्भवं भुवनगुरोः सम्पादितपूजोपचारः ततः सकल| सत्त्वानपायिनीं भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना प्रमृज्य च क्षितिनिहितजानुकरतलः प्रवर्द्धमानातितीव्रतर शुभपरिणामो भक्तयतिशयात् मुदश्रुपरिपूर्णलोचनो रोमाचाञ्चितवपुः, मिथ्यात्वजल| निलयानेककुग्राहनक्रचक्राकुले भवान्धावनित्यत्वाच्चायुषोऽतिदुर्लभमिदं सकलकल्याणैककारणं चाधः| कृतचिन्तामणिकल्पद्रुमोपमं भगवत्पादवन्दनं कथञ्चिदवातं, नचातः परं कृत्यमस्तीति अनेनात्मानं कृतार्थमभिमन्यमानौ भुवनगुरौ विनिवेशितनयनमानसोऽतिचारभीरुतया सम्यगस्खलितादिगुणसम्पदुपेतं तदर्थानुस्मरणगर्भमेव प्रणिपातदण्डकसूत्रं पठति, तच्चेदम् - नमोऽत्थु णं अरहंताणं १ भगवंताणं २, आइगराणं ३ तित्थयराणं ४ सयंसंबुद्धाणं ५, पुरिसुत्तमाणं ६ पुरिससीहाणं ७ पुरिसवर- | पुंडरीयाणं ८ पुरिसवरगंधहत्थीणं ९, लोगुत्तमाणं १० लोगनाहाणं ११ लोगहियाणं १२ लोगपईवाणं | १३ लोगपज्जोअगराणं १४, अभयदयाणं १५ चक्खुयाणं १६ मग्गदयाणं १७ सरणदयाणं १८ बोहिदयाणं १९, धम्मदयाणं २० धम्मदेसयाणं २१ धम्मनायगाणं २२ धम्मंसारहीणं २३ धम्मवरचाउरंत१ मुदाश्रु०
Jain Education International
For Private & Personal Use Only
0000000
पं० युता.
॥ ७ ॥
www.jainelibrary.org