SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 0000000000 तः, तावच्छब्दो वक्ष्यमाणानर्थक्रमार्थः 'अतः' शुद्धदेशनायाः 'बुद्धिभेदो' यथाकथञ्चित् क्रियमाणायामधिकृतक्रियायामनास्थया क्षुद्रसत्त्वतया च शुद्धकरणासामर्थ्यात् करणपरिणामविघटनं, 'तदनु'ततो बुद्धिभेदाक्रमेण 'सत्त्वलेशचलन' सुकृतोत्साहलवभ्रंशः 'कल्पितफलाभावापत्त्या' स्वबुद्धिसम्भावितस्य फलस्यायथास्थितकरणेऽपि न किञ्चिदिति देशनाकर्तः वचनादसत्त्वसम्भावनया 'दीनता' मूलत एव सुकृतकरणशक्तिक्षयः, 'स्वभ्यस्तमहामोहवृद्धिः' महामोहो-मिथ्यात्वमो हस्ततः स्वभ्यस्तस्य-प्रतिभवाभ्यासान् महामोहस्य वृद्धिः-उपचय इति ॥ MP भवाभिनन्दिनां स्वानुभवसिद्धमप्यसिद्धमेतद्, अचिन्त्यमोहसामर्थ्यादिति, न खल्वेतानधिकृत्य वि दुषा शास्त्रसद्भावः प्रतिपादनीयो, दोषभावादिति, उक्तं च-"अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोषायाभिनवोदीणे, शमनीयमिव ज्वरे॥१॥” इति कृतं विस्तरेण, अधिकारिण एवाधिकृत्य पुरोदितान् । || अपक्षपातत एव निरस्येतरान् प्रस्तुतमभिधीयत इति । इह प्रणिपातदण्डपूर्वकं चैत्यवन्दनमिति स एवादी व्याख्यायते-तत्र चायं विधिः-इह साधुः श्रावको वा चैत्यगृहादावेकान्तप्रयतः परित्य १०माणार्थक्र० प्र०२०मनाशया ३ क्रियमाणाया एतत्स्वस्मिन्ननधिकारित्वं तथाऽङ्गीकृतक्रियात्यागेनात्मनोऽनर्थकारित्वं च ४ अयMPथास्थितक्रियाया यथेच्छितफलाऽभावदृष्टया 9000000000000000000000 0000000 Jain Education Intel For Private & Personel Use Only w.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy