SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ वति 'शक्तितः' स्वशक्तिमपेक्ष्य तदनतिक्रमेणापि 'तथाक्रिया' उक्तानुरूपप्रकारवान् व्यापारः, आह-किमुक्तक्रियया ? व्याख्यानफलभूताद् उक्तज्ञानादेवेष्टफलसिद्धिसम्भवादित्याशङ्कयाह-'न' नैवौषधज्ञानमात्रात्-क्रियारहितादौषधज्ञा-10 नात् केवलाद् आरोग्यं-रोगाभावः, कुत इत्याह-'क्रियोपयोग्येव तद् यतः क्रियायां-चिकित्सालक्षणायामुपयुज्यते उपकुरुते, तच्छीलं च यत्तथा, नारोग्योपयोगवदपीत्येवकारार्थः, तद्-इत्यौषधज्ञानमात्रं, क्रियाया एवारोग्योपयोगात्। तर्हि क्रियेवोपादेया न ज्ञानमित्याशङ्कयाह-'न चेयमित्यादि' नच-नैव इयं वन्दनादिक्रिया यादृशी तादृशी| यथा तथा कृता शस्ता-इष्टसाधिका मता, किन्तु ? ज्ञानपूर्विकैव शस्ता भवतीति ॥ चिन्तामणिरत्नावाप्तिहेतुः, एवमेव नानेकपुद्गलपरावर्तभाजो व्याख्याङ्गमिति समयसारविदः, अतः साकल्यत एतेषां व्याख्यासिद्धिः, तस्याः सम्यग्ज्ञानहेतुत्वादिति सूक्ष्मधियाऽऽलोचनीयमेतत् ।। तत्र 'नमोऽस्त्वहस्य'इत्यत्रास्तु भवत्वित्यादौ प्रार्थनोपन्योसेन दुरापो भावनमस्कारः, तत्त्वधर्मत्वाद् , 12 अत इत्थं वीजाधानसाध्य इति ज्ञापनार्थं, उक्तं च-"विधिनोप्ताद्यथा बीजादङ्कुरायुदयः क्रमात् । 18 फलसिद्धिस्तथा धर्मवीजादपि विदुर्बुधाः ॥ १॥ वपनं धर्मवीजस्य, सत्प्रशंसादि तद्गतम्। तच्चि-18 18न्ताद्यगुरादि स्यात्फलसिद्धिस्तु निर्वृतिः ॥२॥” १ ज्ञानमात्रारोग्योपयोगवन्न भवतीति ॥ २ ०पन्यासः प्र० ३ अनेन प्रकारेण भव्यैर्धर्मबीजवपनिका निष्पाद्या ॥ 0000000000000000000000 00000000000000000 Jan Education Inter For Private Personal use only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy