________________
वति 'शक्तितः' स्वशक्तिमपेक्ष्य तदनतिक्रमेणापि 'तथाक्रिया' उक्तानुरूपप्रकारवान् व्यापारः, आह-किमुक्तक्रियया ? व्याख्यानफलभूताद् उक्तज्ञानादेवेष्टफलसिद्धिसम्भवादित्याशङ्कयाह-'न' नैवौषधज्ञानमात्रात्-क्रियारहितादौषधज्ञा-10 नात् केवलाद् आरोग्यं-रोगाभावः, कुत इत्याह-'क्रियोपयोग्येव तद् यतः क्रियायां-चिकित्सालक्षणायामुपयुज्यते उपकुरुते, तच्छीलं च यत्तथा, नारोग्योपयोगवदपीत्येवकारार्थः, तद्-इत्यौषधज्ञानमात्रं, क्रियाया एवारोग्योपयोगात्। तर्हि क्रियेवोपादेया न ज्ञानमित्याशङ्कयाह-'न चेयमित्यादि' नच-नैव इयं वन्दनादिक्रिया यादृशी तादृशी| यथा तथा कृता शस्ता-इष्टसाधिका मता, किन्तु ? ज्ञानपूर्विकैव शस्ता भवतीति ॥
चिन्तामणिरत्नावाप्तिहेतुः, एवमेव नानेकपुद्गलपरावर्तभाजो व्याख्याङ्गमिति समयसारविदः, अतः साकल्यत एतेषां व्याख्यासिद्धिः, तस्याः सम्यग्ज्ञानहेतुत्वादिति सूक्ष्मधियाऽऽलोचनीयमेतत् ।। तत्र 'नमोऽस्त्वहस्य'इत्यत्रास्तु भवत्वित्यादौ प्रार्थनोपन्योसेन दुरापो भावनमस्कारः, तत्त्वधर्मत्वाद् , 12
अत इत्थं वीजाधानसाध्य इति ज्ञापनार्थं, उक्तं च-"विधिनोप्ताद्यथा बीजादङ्कुरायुदयः क्रमात् । 18 फलसिद्धिस्तथा धर्मवीजादपि विदुर्बुधाः ॥ १॥ वपनं धर्मवीजस्य, सत्प्रशंसादि तद्गतम्। तच्चि-18 18न्ताद्यगुरादि स्यात्फलसिद्धिस्तु निर्वृतिः ॥२॥”
१ ज्ञानमात्रारोग्योपयोगवन्न भवतीति ॥ २ ०पन्यासः प्र० ३ अनेन प्रकारेण भव्यैर्धर्मबीजवपनिका निष्पाद्या ॥
0000000000000000000000
00000000000000000
Jan Education Inter
For Private
Personal use only
www.jainelibrary.org