SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ २१ ॥ 0000000 “विशिष्टेतरफलयोः परम्पराहेत्वोरपि विशिष्टफलस्येतरफलस्य च परम्पराहेतोः - व्यवहितकारणस्य, किं पुनरनन्तर| कारणस्येत्यपिशब्दार्थः “भेदात् " परस्परविशेषात् कुत इत्याह - " एतदभावे” परम्पराहेत्वोर्भेदाभावे “ तद्विशिष्टेतरत्वानु | पपत्तेः " तस्य - फलस्य यद्विशिष्टत्वमितरत्वं चाविशिष्टत्वं तयोरयोगाद्, एतदेव भावयति - भगवद्बोधिलाभो हि "परम्परया" अनेकभवव्यवधानेन "भगवद्भावनिर्वर्त्तनस्वभावो” भगवद्भावः - तीर्थकरत्वं, व्यतिरेकमाह - "न तु" न पुनः " अन्तकृत्केव © लिवोधिलाभवत्" अन्तकृतो - मरुदेव्यादिकेवलिनो बोधिलाभ इव " अतत्स्वभावो" भगवद्भावानिर्वर्त्तनस्वभावः, एतदपि | कथमित्याह -- “ तद्वदिति” तस्मादिवान्तकृत्केवलिबोधिलाभादिवत् "ततः” तीर्थकर बोधिलाभात्, “तद्भावासिद्धेः” तीर्थकरभावासिद्धेरिति "स्वयं सम्बुद्धत्वसिद्धिः” । 00000 | एते च सर्वसत्त्वैवंभाववादिभिर्बोद्धविशेषैः सामान्यगुणत्वेन न प्रधानतयाऽङ्गीक्रियन्ते, 'नास्तीह कश्चि| दभाजनं सत्त्वः' इतिवचनात्, तदेतन्निराचिकीर्षयाऽऽह “सर्वसत्त्वेत्यादि" सर्वसत्त्वानां - निखिलजीवानामेवं भावं - विवक्षितैकप्रकारत्वं वदन्तीत्येवंशीलास्तै बौद्ध विशेषैःसौगतभेदैर्वैभाषिकैरिति सम्भाव्यते, तेषामेव निरुपचरितसर्वास्तित्वाभ्युपगमात्, सामान्याः साधारणा गुणाः| परोपकरणादयो येषां ते तथा तद्भावस्तत्त्वं तेन, “न” नैव " प्रधानतया " अतिशायितया “अङ्गीक्रियन्ते” इष्यन्ते, १० करत्वमन्यासाधारणं ख० प्र० llahil Jain Education International For Private & Personal Use Only 000000000 99999999999 11 पं० युता. ॥ २१ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy