________________
ललितवि० अरक्तद्विष्टादिलक्षणनिरूपकादागमात् "ज्ञातव्यो” बोद्धव्यः “आत्मभावः " रागादिरूप आत्मपरिणामो, यथोक्तं " भावण सुयपाठो तित्थसेवण समयं तयत्थजाणंमि । तत्तो य आयपेहणमइनिउण गुणदोसविक्खाए || १||" इति, “निमित्तानीति” ॐ इष्टानिष्ट सूचकानि शकुनादीनि सहकारिकारणानि वा "भयशरणाद्युदाहरणेनेति” । “सरणं भए उवाओ रोगे किरिया © विसंमि मंतोत्ति" इत्युदाहरणं ॥
॥ ४७ ॥
00000
तथा 'धम्मनायगाणं' इह धर्मः - अधिकृत एव, तस्य स्वामिनः, तलक्षणयोगेन, तद्यथा-तद्वशीकरण| भावात् तदुत्तमावासे स्तत्फल परिभोगात्तद्विधातानुपपत्ते:, तथा हि-एतद्वशिनो भगवन्तः
धर्मस्य नायकत्वे भगवतां साध्ये तद्वशीकरणादयश्चत्वारो मूलहेतवः, प्रत्येकं स्वप्रतिष्ठापकैः सभावनिकैश्चान्यैश्चतुर्भि| रेव हेतुभिरनुगता व्याख्येयाः, तत्र तद्वशीकरणभावस्य मूलहेतोर्विधिसमासादनं १ निरतिचारपालनं २ यथोचितदानं ३ तत्रापेक्षाभाव ४ चैते संभावनिकाश्चत्वारः प्रतिहेतवो, द्वितीयस्य च तदुत्तमावाप्तिरूपस्य प्रधानक्षायिकधर्मावाप्तिः १ परार्थसम्पादनं २ हीनेऽपि प्रवृत्ति ३ स्तथाभव्यत्ययोग ४ श्वेत्येवंलक्षणाः, तृतीयस्य पुनस्तत्फलपरिभोगलक्षणस्य सफल - | सौन्दर्य १ प्रातिहार्ययोग २ उदारर्द्धानुभूति ३ स्तदाधिपत्यभावश्चेत्येवंरूपाः ४, चतुर्थस्य तु तद्विधातानुपपत्तिरूपस्याबन्ध्यपुण्यवीजत्वं १ अधिकानुपपत्तिः २ पापक्षयभावो ३ऽहेतुकविघातासिद्धि ४ श्वेत्येवंस्वभावाः सभावनि१ मूल हेतुखरूपस्पष्टतादर्शनस्वभावाः । २ तु प्र० ॥
Jain Education International
For Private & Personal Use Only
00000
पं० युता.
॥ ४७ ॥
www.jainelibrary.org