SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 1 तथाभव्यत्वाक्षिप्तसकलप्रयोजनसमाच्या निरवशेषकर्त्तव्यशक्तिविप्रमुक्ता इति यदुक्तं भवति, एतेभ्यः, एते च यदृच्छावादिभिः कैश्चिदक्रमसिद्धत्वेनापि गीयन्ते, यथोक्तम्-"नैकादिसङ्ख्याक-8 1 मतो, वित्तप्राप्तिर्नियोगतः। दरिद्रराज्याप्तिसमा, तद्वन्मुक्तिः क्वचिन्न किम् ? ॥ १॥” इत्येतद्वयपोहा याह-"परम्परगतेभ्यः" परम्परया-ज्ञानदर्शनचारित्ररूपया मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टि अविरतसम्यग्दृष्टिविरताविरतप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादरसूक्ष्मोपशान्तक्षीणमोहसयोग्ययोगिगु18 णस्थानभेदभिन्नया गताः परम्परगता एतेभ्यः, एतेऽपि कैश्चिदनियतदेशा अभ्युपगम्यन्ते, 1 'यत्र क्लेशक्षयस्तत्र, विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह, तदभावान्न जातुचित् ॥ १॥” इति । वचनाद्, एतन्निराचिकीर्षयाऽऽह-"लोकायमुपगतेभ्यः” लोकाग्रम् ईषत्प्राग्भाराख्यं तदुप-सामीप्येनके निरवशेषकर्मविच्युत्त्या तदपराभिन्नप्रदेशतया गताः-उपगताः, उक्तश्च-"जत्थ य एगो सिद्धो, 8 तत्थ अणंता भवक्खयविमुक्का । अन्नोन्नमणावाहं, चिटंति सुही सुहं पत्ता॥ १॥” तेभ्यः, आह-कथं । १ अन्नोऽन्नसमोगाढा, पुट्ठा सव्वे अ लोगते ॥ १॥ प्र० 0000000000ॐॐBOO Jain Education Inter For Private & Personel Use Only Huaw.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy