SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ @@@ @ @ ललितवि०] पुनरिह सकलकर्मविप्रमुक्तानां लोकान्तं यावद्गतिर्भवति, भावे वा सर्वदेव कस्मान्न भवतीति, पं० युता. ॥१०७॥ अत्रोच्यते, पूर्वावेशवशादण्डादिचक्रभ्रमणवत् समयमेवैकमविरुद्धेति न दोष इति, एतेभ्यः, एवंभू-18 तेभ्यः किमित्याह-"नमः सदा सर्वसिद्धेभ्यः” नम इति क्रियापदं, “सदा” सर्वकालं, प्रशस्तभावपूरण-1 मेतदयथार्थमपि फलवच्चित्राभिग्रहभाववदित्याचार्याः, "चित्राभिग्रहभाववदिति" यथा हि ग्लानप्रतिजागरणादिविषयश्चित्रोऽभिग्रहभावो नित्यमसम्पद्यमानविषयोऽपि शुभभावापूरकस्तथा नमः सदा सर्वसिद्धेभ्य इत्येतत्प्रणिधानं, or “सर्वसिद्धेभ्यः" तीर्थसिद्धादिभेदभिन्नेभ्यः, यथोक्तम्-"तित्थसिद्धा १ अतित्थसिद्धा २ तित्थगर-18 सिद्धा ३ अतित्थगरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ थीलिंगसिद्धा पुरिसलिंगसिद्धा ९ नपुंसकलिंगसिद्धा १० सलिंगसिद्धा ११ अण्णलिंगसिद्धा १२ गिहिलिँगसिद्धा १३18 एगसिद्धा १४ अणेगसिद्धा १५” इति, तत्र तीर्थ-प्राग्व्यावर्णितस्वरूपं तच्चतुर्विधः श्रमणसङ्घः तस्मिन्नुः ॥१०७॥ @@@@@ 909005000*9096 30®®®@ १ पूर्वावेग० प्र० Jain Education Intel For Private & Personel Use Only Ww.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy