SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ युता. ललितविक एकानेकस्वभावत्वमिति, हेतुसिद्ध्यर्थमाह-"सकललोकसिद्धश्च" अविगानप्रवृत्तेः "इह" जगति “पित्रादिव्यवहारः" तथाविधाभिधानप्रत्ययप्रवृत्तिरूपो “भिन्नश्च" पृथक् "मिथः" परस्परम्, अन्यो हि पितृव्यवहारोऽन्यश्च पुत्रादीनां, कुत ॥७२॥ इत्याह-"तथा" मिथो भिन्नतया "प्रतीते" सर्वत्र सर्वदा सर्वैः प्रत्ययात् “तत्तत्त्वनिवन्धनश्च" तस्य-पित्रादितया व्यवहरणीयस्य तत्त्वं-पित्रादिरूपत्वं निबन्धनं यस्य स तथा, चकार उक्तसमुच्चये, एतदपि कुत इत्याह अत एव हेतोः, वासनाभेदादेवायमित्ययुक्तं, तासामपि तन्निबन्धनत्वात, नैकखभावादेव ततस्ता इतिरूपात् , __“अत एव" तथाप्रतीतेरेव हेतोः, न च सम्यक्प्रतीतिरप्रमाणं, सर्वत्रानाश्वासप्रसङ्गाद्, अत्रैव पराकृतं निरस्यन्नाहTO “वासनाभेदादेव” व्यवहर्तृवासनावैचित्र्यादेव, न पुनश्चित्रकस्वभावाद्वस्तुनः “अयं” पितृपुत्रादिव्यवहारो दृष्टान्ततयो पन्यस्त “इति" एतत्सुगतशिष्यमतम् “अयुक्तम्" असङ्गतं, ते हि निरंशैकस्वभावं प्रतिक्षणभङ्गवृत्ति वस्तु प्रतिपन्ना इति न तालम्बनोऽयमेकस्मिन्नपि स्थिरानेकखभावसमर्पकः पितृपुत्रादिव्यवहारः, किन्तु प्रतिनियतव्यवहारार्थिकुशलकल्पितसङ्केताहितविचित्रवासनापरिपाकतः कल्पितकथाव्यवहारवद् असद्विषय एव प्रवर्तत इति, कुतोऽयुक्तत्वमित्याह-"तासामपि" वासनानां न केवलं व्यवहारस्य, "तन्निबन्धनत्वाद् व्यवह्रियमाणवस्तुनिबन्धनत्वाद् , अत १ पृथक्त्वं प्र० । २ स्वरूपस्वभावत्वं । ३ पित्रादिव्यवहारस्य । ४ मनस्कारः । ५ यः पूर्व वस्तुनोऽनेकस्वभावसिद्धयर्थ दृष्टान्ततयोक्तः पित्रादिव्यवहारः स वासनाभेदात् प्रवृत्तोऽस्ति न वस्त्वनेकस्वभावतोऽस्तीति । ६ निरंशैकवस्तुस्वभावालम्बनप्रवृत्तौ न भवति ॥ கருருருருருரு व्यवहर्तृवासनावैचित्र्यादअयुक्तम्” असङ्गतं, तपतपुत्रादिव्यवहारः, किन्तु इति, कुतोऽयुक्त Jan Education Intemanona For Private Personal Use Only
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy