________________
युता.
ललितविक
एकानेकस्वभावत्वमिति, हेतुसिद्ध्यर्थमाह-"सकललोकसिद्धश्च" अविगानप्रवृत्तेः "इह" जगति “पित्रादिव्यवहारः"
तथाविधाभिधानप्रत्ययप्रवृत्तिरूपो “भिन्नश्च" पृथक् "मिथः" परस्परम्, अन्यो हि पितृव्यवहारोऽन्यश्च पुत्रादीनां, कुत ॥७२॥
इत्याह-"तथा" मिथो भिन्नतया "प्रतीते" सर्वत्र सर्वदा सर्वैः प्रत्ययात् “तत्तत्त्वनिवन्धनश्च" तस्य-पित्रादितया व्यवहरणीयस्य तत्त्वं-पित्रादिरूपत्वं निबन्धनं यस्य स तथा, चकार उक्तसमुच्चये, एतदपि कुत इत्याह
अत एव हेतोः, वासनाभेदादेवायमित्ययुक्तं, तासामपि तन्निबन्धनत्वात, नैकखभावादेव ततस्ता इतिरूपात् ,
__“अत एव" तथाप्रतीतेरेव हेतोः, न च सम्यक्प्रतीतिरप्रमाणं, सर्वत्रानाश्वासप्रसङ्गाद्, अत्रैव पराकृतं निरस्यन्नाहTO “वासनाभेदादेव” व्यवहर्तृवासनावैचित्र्यादेव, न पुनश्चित्रकस्वभावाद्वस्तुनः “अयं” पितृपुत्रादिव्यवहारो दृष्टान्ततयो
पन्यस्त “इति" एतत्सुगतशिष्यमतम् “अयुक्तम्" असङ्गतं, ते हि निरंशैकस्वभावं प्रतिक्षणभङ्गवृत्ति वस्तु प्रतिपन्ना इति न तालम्बनोऽयमेकस्मिन्नपि स्थिरानेकखभावसमर्पकः पितृपुत्रादिव्यवहारः, किन्तु प्रतिनियतव्यवहारार्थिकुशलकल्पितसङ्केताहितविचित्रवासनापरिपाकतः कल्पितकथाव्यवहारवद् असद्विषय एव प्रवर्तत इति, कुतोऽयुक्तत्वमित्याह-"तासामपि" वासनानां न केवलं व्यवहारस्य, "तन्निबन्धनत्वाद् व्यवह्रियमाणवस्तुनिबन्धनत्वाद् , अत
१ पृथक्त्वं प्र० । २ स्वरूपस्वभावत्वं । ३ पित्रादिव्यवहारस्य । ४ मनस्कारः । ५ यः पूर्व वस्तुनोऽनेकस्वभावसिद्धयर्थ दृष्टान्ततयोक्तः पित्रादिव्यवहारः स वासनाभेदात् प्रवृत्तोऽस्ति न वस्त्वनेकस्वभावतोऽस्तीति । ६ निरंशैकवस्तुस्वभावालम्बनप्रवृत्तौ न भवति ॥
கருருருருருரு
व्यवहर्तृवासनावैचित्र्यादअयुक्तम्” असङ्गतं, तपतपुत्रादिव्यवहारः, किन्तु
इति, कुतोऽयुक्त
Jan Education Intemanona
For Private
Personal Use Only